Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 344
________________ व्याख्या ] . शासनोन्नतिकारक जयसेनसूरिकथानकम् । परियच्छा । बद्धो जयकुंजरो गुड्डुरासण्णे, वारुयाओ य । दिन्नाओ वंदुराओ तोखाराणं वाम-दाहिणेसु । उभियं' तोरणं सीहदुवारे । निवेसिया' चउद्दिसिं गुड्डुरस्स अंगरक्खा । निउत्ता तोरणदुवारे मंडवदुवारे य पडिहारा । निबद्धा तोरणस्स वाम-दाहिणेणं मालागारपंतीओ। तयणंतरं सोगंधियाणं सयपाग-सहस्सपाग-सोहम्गसुंदर-चंपग-केयइ तेल्लाइयं । सिंदुवारसुरतरुवासण्हाणाइया कप्पूरकत्थुरियाइयं सुगंधवत्थुजायं गहाय । तयणंतरं हारद्धहारमणिमालियाओ गहाय मणियारा उभयपासेसु । तओ दोसिय- पडवा । तयणंतरं घय-तेल्लाइयं गहाय वाणियगा। तयणंतरं कणवाणियगा । तओ साग-फल-दहिमहिगाइयं गहाय तहाविहजणो ठिओ। निबद्धा दूरदूरं मत्तकरिणो । ठिया जहाणुरूवं सामंता अमचा य । एवमाइविहिणा दिन्ने आवासे, गएसु कइवयदिणेसु, अन्नदिणे जयसेणकुमारो निग्गओ रायवाडीए । तत्थ तरुगणगहणाए अडवीए वियरमाणेण दिट्ठो एगस्थ रुक्खे लोहमयकीलेहिं कीलिओ बद्धो एगो विज्जाहरो । तं दढे जायकरुणेण कुमारेण मोयाविओ । सो सावसेसजीविओ आणीओ निययावासे ।" उवयरिओ ओसह-भेसज्जाइणा । जाओ पड्डुसरीरो । पुट्ठो कुमारेण - ‘भद्द ! को तुम, केण किं निमित्र बद्धोसि! । तेण भणियं- निसुणसु - अस्थि वेयवे वेजयंतपरे कुबेरो विजाहरो । कुमुइणी से भारिया । ताणं पुत्तोहं वाउगई नाम । परिणीया मए तन्नयरवासिणो सुमंगलखयरस्स धूया बंधुदत्ता नाम अईवरूववई । तीए सह विसयसुहमणुहवंतो चिट्ठामि । सा य अन्नया कयाइ दिट्ठा अंगारखयरेण गयणवल्लहवासिणा । तीए रूवे 15 अज्झोववनो सो पत्थेइ वियणं, न य सा इच्छइ । तीए वि मह सिटुं । अण्णया तीए सह समागओहं एत्थ पएसे । अवयरिओ रमणीयवणनिगुंजे । तीए सह सुरयसुहं सेविऊण पल्लवसयणीए तं पसुत्तं मोत्तूण गओ अहं सरीरचिंताए । छिद्दन्नेसणपरायणेण पच्छन्नठिएण दिट्ठो अंगारगेण । पमत्तो य गहिओ अहं तेण, बद्धो विजापभावेण कीलिओ लोहकीलेहिं । नीया मम भारिया हाहारवं कुणंती मड्डाए तेण कत्थइ । अहं पि सावसेसजीविओ तुमए दिट्ठो ति । ता तुमं परमोवयारी जीवियदायगो. तो आइसलु जं मए कायव्वं' । भणियं कुमारेण- 'भद्द ! जं मए भाउणा सिज्झइ तं करेमि अहमेव तुज्झ; मम पुण न किं पि कायव्वमस्थि' । तओ सुइरं विचिंतिय एयकालस्स एवंचेवोचियं ति मुणिऊण खयरेण समप्पियं कुमारस्स हिमवंतपव्वयसमुन्भूयं बहुविहसत्तिसंजुत्तं महोसहीवलयं । वहा पढियसिद्धो विसनिम्महणो पहाणमंतो य । उवरोहसीलयाए गहिओ कुमारेण । गओ विज्जाहरो । कुमारो वि पइदियहं गच्छइ रायवाडीए । ___ अन्नया कुमारो कालगुहासमासन्नाए अडवीए गओ कोउगेण वेगवंततुरएहिं । इओ य चंडकेसरिणो जेट्टपुत्तो चंडसीहो नाम मिगयाए निग्गओ । मिगवहपरायणो अडवीए इओ तओ अडंतो दिट्ठो सीहेण । आगंतूण कुपियकयंतेणेव पहओ मुद्धाणे । दुहा कयं मुद्धाणं । सीहो वि तस्साणुचरेहिं वावाइओ। सो वि परमवेयणापरद्धो कइवयपुरिसपरिगओ ठिओ एगस्स वडपायवस्स तले । तं पएसमागओ जयसेणकुमारो । भीया ते तं दट्टण, आसासिया कुमारेण । दिट्ठो तदवत्थो 30 चंडसीहो । जायकरुणेण भणियं कुमारेण - भद्दा ! किमेयं । तेण वि सिट्ठो सीहवइयरो । तओ कुमारेण आणावियं पाणियं कयकर-चरणसोएण ओसहिवलयं मोह लियं सलिलेण, 'तेण य सितो चंडसीहो । अचिंतयाए ओसहिवलयस्स सत्तीए तक्खणादेव विगयवेयणो परूढवणो पुणण्णवसरीरो ___ 1 B ऊसियं। 2 B C निवेसियाओ। 3 नास्ति AC मंडवदुवारे। 4 B C निविट्ठाओ। 5 B नास्ति 'केयई। 6BCण्हाणिया। 7A तेण अहिसित्तो। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364