Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 336
________________ व्याख्या ] विपरीतधर्मकथाकरणफलसूचक मुनिचन्द्रसाधुकथानकम् । १५७ चक्कि-हलहर-महामंडलिय-पमुहेहिं आराहिया सा कहं तुच्छवणिज्जाइएहिं आराहिजउ । न य घेतूण विराहिया संसाराओ अन्नं फलं देइ । यदाह – 'अविधिकृताद् वरमकृतम्' । किं च कुरुड-उक्कुरुडा काऊण वि दुक्करं तवचरणं । विराहियसामण्णा गया सत्तमाए नरयपुढवीए ॥ ता एकारसपडिमाकमेण तुलणं काऊग पव्वज्जा घेतव्वा, न अन्नहा । ता एत्थ महारहा भग्गा किं पुण वणियमेचा । तओ ते वि गिहवासाभिमुहा जाया । एवं तेण मुणिचंदेण अविहीए कहतेण बहू जणो धम्मवासणारहिओ कओ, साहुजणपओसी य । तत्थ तहाविहजणेण पूइजइ- एस भगवं सुद्धं परूवेइ ति मण्णमाणेण मूढधम्मसद्धिगेण । एयं पवत्तिं सोऊण सागरचंदसूरी विप्पडिवण्णजणसंठावणस्थं समागओ साएए नयरे बहुसिस्ससंपरिवुडो विहारकप्पेणं विहरंतो। ठिओ उजाणे जइजणपाओगे । निग्गया परिसा, मुणिचंदविप्परिणामियजणं मोत्तूण । ते वि उवेच्चावि वाहराविया ॥ न एंति । तओ पउत्ता पुरखोहिणी विज्जा । तप्पभावाओ समागया सव्वे । ते अन्ने य सामंतामच्चादओ पगइपज्जतो य जणो । मुणिचंदो वि तत्थ गओ। तओ सागरचंदसूरी ताण पुरओ भणिउमाढत्तो । सावजणवजाणं वयणाणं जो न जाणइ विसेसं । वोत्तुं पि तस्स न खमं किमंग पुण देसणं काउं॥ गीयाणमुजयाणं आयपराणुग्गहे पवत्ताणं ।। तह तह गिरा पयट्टइ सपरेसि अणुग्गहो जेम ॥ असियसयभेयभिन्ना किरियावाई जिणेहिं पन्नत्ता । साहारणमिणमेसिं लक्खणमाहंसु समयविऊ ॥ किरियाहिंतो मोक्खं जो इच्छइ भन्नइ सो किरियवाई । चंडहरी चंडसिवो चंडाइचो जसाइच्चो ॥ माहव-केसव-विट्ठ महुसूयण-तिविकमा इमे सव्वे । किरियावायपवन्ना मोक्खत्थं संपयद॒ति ॥ जिणसासणावराहं काऊण हणेज मा हु नियसत्तिं । किरियावाई जेणं तिरिएसु न बंधए आउं॥ जिणसासणावराहो अणंतभवदारुणो दुहविवागो । नरयतिरिएसु दुक्खं किरियावायं हणे तत्तो॥ बंधेज नरयआउं जिणसासणवाहगो न संदेहो । तेण इमे कारविया जिणसासणबाहपरिहारं ॥ एवं च करेंतेणं कुगइपहनिरंभणं कयमिमाणं । ता सूरीहिं अजुत्तं मुणिचंद न किंचि आयरियं । एयाणं पि तहाविहसूरीण पयाण वंदणं जुत्तं । संसारदुक्खजलणं निमित्तमिह बोहिलाभस्स ॥ ता भो महाणुभावा ! धन्ना तुब्भे तहाविहगुरूणं । पयवंदणउजुत्ता जिणपडिमाणचणे तह य ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364