Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 335
________________ १५६ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [२३ गाथा जुज्जइ । अओ सव्वत्थ सम्मद्दिट्ठीहिं होयव्वं ति । तेसिं च विस्संतं तं हियए । मज्झत्थवयणा एए सच्चं भणंति । तओ ते पच्चगीयभावमवहाय भद्दया जाया। तहा जे लद्धमिच्छत्तविवरा जायजिणवयणपच्चया ते पुण – 'नो मे कप्पइ अण्णउत्थिए वा, अन्नउत्थियदेवयाणि वा, अन्नउत्थियपरिग्गहियाई अरहंतचेइयाई वंदित्तए वा नमंसित्तए वा' इच्चाइसुत्तमुच्चारिय दंसणपडिमारोवणेणं दंसणसावया 5 कया। तहा जे देसविरइजोगा ते एगविहाइभेएणं विरई गाहिया । ते य सव्वे वि मुणिचंदपउत्ति सोऊण गुरुभाइणेज्जया' एस त्ति वंदगा आगच्छंति । तत्थ जे अहाभद्दगा आगया ताणं पुरओ भणिउमाढत्तो- 'किं तुम्ह धम्माणुट्ठाणं निव्वहइ । तेहिं वि सिटुं- 'सव्वदेवपणामाइ तुम्ह गुरुणा उवइ8 तं निव्वहइ' । तओ भणियं मुणिचंदेण- 'तुम्हे मम गुरुणा विप्पलद्धा । तुब्भे अप्पा य संसारे पाडिओ। तत्थ तुब्भे मिच्छत्ते थिरीकाऊण संसारे पाडिया । अप्पा पुण उम्मग्गदेसणाए सुट्ट्यरं भवे पाडिओ । "ता न किंचि एरिसेण धम्माणुट्ठाणेण सिज्झइ' । तओ ते अहाभद्दया सुट्ठयरं पडिनिविट्ठा । चेइय-साहूणं पुणो वाहगा जाया, सुट्ठयरं पडिनिवेसाओ संसारभायणं च । जे वि पडिवण्णसम्मत्ता ते वि तेण विमुहीकया । एवं भणंतेण – 'का तुम्हाण सम्मत्तपडिवत्तिजोगया दिट्ठा गुरूहिं । जेण अित्थी, समत्थओ, न सुत्ते पडिकुट्ठो; सो दसणपडिमाए जोगो चीवंदणाइणुट्ठाणस्स य । तत्थ अत्थी' पंचहिं गुणेहिं नजइ । तं जहा -तक्कहाए पीई, निंदाए अस्सवणं ति, तेसिं अणुकंपा, चित्तस्स नासो, परमा जिन्नासा । 15 तहा समत्थओ वि पंचहिं गुणेहिं नजइ । तं जहा - गुरुविणओ, सेकालावेक्खाए, उचियासणजुतस्स, रया, सज्झायाइसु उवओगो । तहा सुत्तापडिकुट्ठो' वि नजइ पंचहिं गुणेहिं । तं जहा - लोगप्पियतं, अगरहिया किरिया, वसणे धीरिमा, सत्तीए चाओ, लद्धलक्खत्तं चेति । एएसिं पनरसण्हं गुणाणं के तुब्मे अप्पए मन्नह, गुरूहिं वा के गुणा दिट्ठा ?; ता अधिगारिणा खु धम्मो कायव्वो । अणहिगारिणो दोसो आणाभंगाओ चिय, धम्मो आणाए पडिबद्धो । किं च - औदार्य दाक्षिण्यं पापजुगुप्सा च निर्मलो बोधः। लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ॥ ___ एएसिं गुणाणं के तुम्हाण अस्थि । किं उदारतं करिसतललूहगाणं वणियजाईणं; [किं दक्खिण्णं ] वराडियाकज्जे पिइ-माइ-भाइ-पुत्ताइएहिं सह कलहकारगाणं; निचं परमुसणेक्कचित्ताणं का दुगुंछा पावे; एयद्दोसजुत्ताणं कहं निम्मलो बोहो; सयणवग्गे वि कलहणसीलाणं कहं जणवल्लहत्तं । ता आलूणविसिन्नमेयं 25 ति, कं मे धम्मपउत्तिं पुच्छामि । तओ ते एवमेयं ति परिवडियसम्मत्ता जाया । जे य वयगाहिणो अहेसि, ते वि तेण भणिया – 'का भे वयगहणपज्जाओ ?, जओ देसविरईए बीया कसाया आवारगा । जइ ताणं खओवसमो पढमं वयं जायं । ता किं बीयवयाईणमावारगं जेण पणगं चउक्कं च तिगं दुगं च एगं च गेण्हेइ वयाई । अहवा वि उत्तरगुणे एयं कहं उववन्नं हवेज्जा । जं पि 'दुविहं तिविहेण पढमतो' इच्चाइ छब्भंगा सूरीहिं भणिया ते वि कहं संभवंति । एवं पि न नायं तुब्भेहिं, जओ जं चिय आवरण 8 दुविहं तिविहेण वयगहणे, तं चिय एगविहं एगविहेण गहणे वि । ता न भंगभेएण वयगहणं पसजति । ता भो भद्दमुहा तुम्भे सूरीहिं पयारिय' ति । तओ ते वि संजायसंसया परिवडियपरिणामा जाया । जे वि पव्वजाभिमुहा कया आसि गुरूहिं ते वि तेण भणिया- 'का भे पव्वज्जाजोगया ? । जा तित्थयर 1C गुरुभाया। A आदर्श अत्र 'जेण एयबह्माणी विहिपरो उचियवित्ती दसणपडिमाए ।' एतादृशः पाठः । 2 A एयबहमाणी। 3A ते य एते। 4 A विहिपरो। 5A ते य इमे। 6A रत्ता। 7 A उचियवित्ती वि । 8A ते य इमे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364