Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
विपरीत
ग्याख्या ] विपरीतधर्मकथाकरणफलसूचक मुनिचन्द्रसाधुकथानकम् ।
परमत्थओ सुहं पुण जीवसरूवं तु वाहिपरिमुक्कं । एगतियमच्चंतियमणोवमं मुत्तिसब्भावे ॥ ता दुग्गंधवरंगं कम्महयाणं न' तत्तरत्ताणं । दिव्वयाणं सुरसो अहररसो पोट्टनीहरिओ ॥ परिचुंबेह कवोले उम्मत्तो नयण-वयणकुहराई । सुंदरि विवेयकलिया उवहासमिणं विचिंतेति ॥ विसदिद्धभोयगाणं किंपागफलाण जारिसो होइ । पजंतकडुविवागो विसयाण वि जाण एमेव ॥ हरि-हर-बंभाईया जं पुण देवा वि मयणतल्लिच्छा । तेणं चिय परिहरिया सुंदरि जत्तेण धीरेहिं । ।
जं विसयविरचाणं सोक्खं सज्झायभावियमणाणं ।।
तं मुणइ मुणिवरो च्चिय अणुहवउ न उण अन्नो वि ॥ राग-दोसाहितो बज्झइ कम्मं असोहणं जइ ता । इट्ठाणिढे रागो दोसो विसयंमि नियमेण ॥ तत्तो य कम्मबंधो ततो दुक्खाइं नरय-तिरिएसु । कुनर-कुदेवभवेसु वि ताण अहं सुङ निविन्नो ॥
तं सुरविमाणविहवं चिंतिय चवणं च देवलोगाओ।
अइवलियं चिय जं नवि' फुट्टइ सयसिक्करं हिययं ॥ जे खलु विसयविरचा चक्कहरा अट्ठ ते गया मोक्खं । अन्ने य देवलोए इयरे पुण सत्तमि पुढवि ॥ परिचतविसयसंगा बलदेवा अट्ठ पाविया मोक्खं । एगो उ बंभलोए हरिणो पुण पाविया नरयं ॥
विसयाण कए नासं दहवयणो पेच्छ पाविओ सुयणु ।
नव वि पडिवासुदेवा अचत्तकामा गया निहणं ॥ ता विरमह विसएसुं किंपागफलोवमेसु नियमेण । सव्वदुहमूलपरसू पव्वज्जा कीरउ विसुद्धा ॥ जीए पुण नस्थि इच्छा सा गिहिजोगं करेउ जिणधम्मं । संथारगपव्वज्जं पज्जंते संपवज्जेजा ॥ तओ आगयसंवेगाहिं भणियं सव्वाहि वि- 'तुम्ह विरहेण किं गिहवासेण; कीरउ निरवजा पध्वजा'। अणुन्नविय परियणं, सह जायाहिं महाविभूईए पवइओ सागरचंदकुमारो धम्मघोससूरिसमीवे । जाओ कालेण जुगप्पहाणागमो ।
तेसिं च सूरीणं भाइणिज्जो मुणिचंदो नाम साहू अत्तगविओ सुयमेत्तगाही अभावियत्थो । अण्णया थेरा जाया सूरिणो । अणसणं काउमिच्छति । मुणिचंदो चिंतेइ - अहं भाइणेज्जो, सुयहरो बहुसयणो य; ता ममं सूरिपए ठाविस्संति सूरिणो । ते य महाणुभावा मज्झत्था गुणबहुमाणिणो ति सागरचंदो ठाविओ निययपए । गीयत्थसमणगणस्स बहुमओ, सयलगुणोववेओ । सूरी अणसणं काउं गओ देवलोगं । मुणिचंदो सयणजणं वुग्गाहेचा पुढो विहरइ पउट्ठो सूरीणं धम्मघोसाणं । तओ सो अविसयविभाग अहा सुयमेत्तग्गाही अपवेरियचाए समुट्टिओ परेसिं पि दुग्गइपवत्ताण सस्थवाहो । विहरंतो समागतो साएयनयरे । तत्थ य धम्मघोससूरीहिं पुत्वं जे केइ सासणपडिणीयभावमुवगया वि तहाविहदेसणाए मणयं उवसामिया आसि । तं जहा-पेच्छह जई जरठक्कुरो वि ओलग्गिजइ फलस्थीहिं, वा देवो इहलोग-परलोगत्थीहिं किं नासेविजइ । न य देवगुणा परोक्खे देवे वियाणिउं तीरंति । न हि घडे परोक्खे घडगयं सवं नाउं पारिजइ । अत्थि पुण परलोगो पुण्णं पावं च । अस्थि तप्परूवगो को वि" देवो वि । सो य आरादंसीहिं न नज्जइ । तम्हा अविसेसेण देवं दट्टण पणामो कायन्वो । तदाययणस्स सडियपडियस्स पडियरणं पूयाइसु पयट्टियव्वं । जो चेव एयाण मज्झे देवाहिदेवो भविस्सइ, तत्वो चेव नित्थारो वि । जो पुण पासंडियवयणाओ एगपक्खनिक्खेवेण सेसाणमवण्णा सा तत्तदंसणारओ (1) न
1 A च तत्य रसाणं । 20 मि। 3 नास्ति 'जई' CI
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364