________________
विपरीत
ग्याख्या ] विपरीतधर्मकथाकरणफलसूचक मुनिचन्द्रसाधुकथानकम् ।
परमत्थओ सुहं पुण जीवसरूवं तु वाहिपरिमुक्कं । एगतियमच्चंतियमणोवमं मुत्तिसब्भावे ॥ ता दुग्गंधवरंगं कम्महयाणं न' तत्तरत्ताणं । दिव्वयाणं सुरसो अहररसो पोट्टनीहरिओ ॥ परिचुंबेह कवोले उम्मत्तो नयण-वयणकुहराई । सुंदरि विवेयकलिया उवहासमिणं विचिंतेति ॥ विसदिद्धभोयगाणं किंपागफलाण जारिसो होइ । पजंतकडुविवागो विसयाण वि जाण एमेव ॥ हरि-हर-बंभाईया जं पुण देवा वि मयणतल्लिच्छा । तेणं चिय परिहरिया सुंदरि जत्तेण धीरेहिं । ।
जं विसयविरचाणं सोक्खं सज्झायभावियमणाणं ।।
तं मुणइ मुणिवरो च्चिय अणुहवउ न उण अन्नो वि ॥ राग-दोसाहितो बज्झइ कम्मं असोहणं जइ ता । इट्ठाणिढे रागो दोसो विसयंमि नियमेण ॥ तत्तो य कम्मबंधो ततो दुक्खाइं नरय-तिरिएसु । कुनर-कुदेवभवेसु वि ताण अहं सुङ निविन्नो ॥
तं सुरविमाणविहवं चिंतिय चवणं च देवलोगाओ।
अइवलियं चिय जं नवि' फुट्टइ सयसिक्करं हिययं ॥ जे खलु विसयविरचा चक्कहरा अट्ठ ते गया मोक्खं । अन्ने य देवलोए इयरे पुण सत्तमि पुढवि ॥ परिचतविसयसंगा बलदेवा अट्ठ पाविया मोक्खं । एगो उ बंभलोए हरिणो पुण पाविया नरयं ॥
विसयाण कए नासं दहवयणो पेच्छ पाविओ सुयणु ।
नव वि पडिवासुदेवा अचत्तकामा गया निहणं ॥ ता विरमह विसएसुं किंपागफलोवमेसु नियमेण । सव्वदुहमूलपरसू पव्वज्जा कीरउ विसुद्धा ॥ जीए पुण नस्थि इच्छा सा गिहिजोगं करेउ जिणधम्मं । संथारगपव्वज्जं पज्जंते संपवज्जेजा ॥ तओ आगयसंवेगाहिं भणियं सव्वाहि वि- 'तुम्ह विरहेण किं गिहवासेण; कीरउ निरवजा पध्वजा'। अणुन्नविय परियणं, सह जायाहिं महाविभूईए पवइओ सागरचंदकुमारो धम्मघोससूरिसमीवे । जाओ कालेण जुगप्पहाणागमो ।
तेसिं च सूरीणं भाइणिज्जो मुणिचंदो नाम साहू अत्तगविओ सुयमेत्तगाही अभावियत्थो । अण्णया थेरा जाया सूरिणो । अणसणं काउमिच्छति । मुणिचंदो चिंतेइ - अहं भाइणेज्जो, सुयहरो बहुसयणो य; ता ममं सूरिपए ठाविस्संति सूरिणो । ते य महाणुभावा मज्झत्था गुणबहुमाणिणो ति सागरचंदो ठाविओ निययपए । गीयत्थसमणगणस्स बहुमओ, सयलगुणोववेओ । सूरी अणसणं काउं गओ देवलोगं । मुणिचंदो सयणजणं वुग्गाहेचा पुढो विहरइ पउट्ठो सूरीणं धम्मघोसाणं । तओ सो अविसयविभाग अहा सुयमेत्तग्गाही अपवेरियचाए समुट्टिओ परेसिं पि दुग्गइपवत्ताण सस्थवाहो । विहरंतो समागतो साएयनयरे । तत्थ य धम्मघोससूरीहिं पुत्वं जे केइ सासणपडिणीयभावमुवगया वि तहाविहदेसणाए मणयं उवसामिया आसि । तं जहा-पेच्छह जई जरठक्कुरो वि ओलग्गिजइ फलस्थीहिं, वा देवो इहलोग-परलोगत्थीहिं किं नासेविजइ । न य देवगुणा परोक्खे देवे वियाणिउं तीरंति । न हि घडे परोक्खे घडगयं सवं नाउं पारिजइ । अत्थि पुण परलोगो पुण्णं पावं च । अस्थि तप्परूवगो को वि" देवो वि । सो य आरादंसीहिं न नज्जइ । तम्हा अविसेसेण देवं दट्टण पणामो कायन्वो । तदाययणस्स सडियपडियस्स पडियरणं पूयाइसु पयट्टियव्वं । जो चेव एयाण मज्झे देवाहिदेवो भविस्सइ, तत्वो चेव नित्थारो वि । जो पुण पासंडियवयणाओ एगपक्खनिक्खेवेण सेसाणमवण्णा सा तत्तदंसणारओ (1) न
1 A च तत्य रसाणं । 20 मि। 3 नास्ति 'जई' CI
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International