________________
१५६ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२३ गाथा जुज्जइ । अओ सव्वत्थ सम्मद्दिट्ठीहिं होयव्वं ति । तेसिं च विस्संतं तं हियए । मज्झत्थवयणा एए सच्चं भणंति । तओ ते पच्चगीयभावमवहाय भद्दया जाया। तहा जे लद्धमिच्छत्तविवरा जायजिणवयणपच्चया ते पुण – 'नो मे कप्पइ अण्णउत्थिए वा, अन्नउत्थियदेवयाणि वा, अन्नउत्थियपरिग्गहियाई
अरहंतचेइयाई वंदित्तए वा नमंसित्तए वा' इच्चाइसुत्तमुच्चारिय दंसणपडिमारोवणेणं दंसणसावया 5 कया। तहा जे देसविरइजोगा ते एगविहाइभेएणं विरई गाहिया । ते य सव्वे वि मुणिचंदपउत्ति सोऊण गुरुभाइणेज्जया' एस त्ति वंदगा आगच्छंति । तत्थ जे अहाभद्दगा आगया ताणं पुरओ भणिउमाढत्तो- 'किं तुम्ह धम्माणुट्ठाणं निव्वहइ । तेहिं वि सिटुं- 'सव्वदेवपणामाइ तुम्ह गुरुणा उवइ8 तं निव्वहइ' । तओ भणियं मुणिचंदेण- 'तुम्हे मम गुरुणा विप्पलद्धा । तुब्भे अप्पा य संसारे पाडिओ। तत्थ तुब्भे मिच्छत्ते थिरीकाऊण संसारे पाडिया । अप्पा पुण उम्मग्गदेसणाए सुट्ट्यरं भवे पाडिओ । "ता न किंचि एरिसेण धम्माणुट्ठाणेण सिज्झइ' । तओ ते अहाभद्दया सुट्ठयरं पडिनिविट्ठा । चेइय-साहूणं पुणो वाहगा जाया, सुट्ठयरं पडिनिवेसाओ संसारभायणं च । जे वि पडिवण्णसम्मत्ता ते वि तेण विमुहीकया । एवं भणंतेण – 'का तुम्हाण सम्मत्तपडिवत्तिजोगया दिट्ठा गुरूहिं । जेण अित्थी, समत्थओ, न सुत्ते पडिकुट्ठो; सो दसणपडिमाए जोगो चीवंदणाइणुट्ठाणस्स य । तत्थ अत्थी' पंचहिं गुणेहिं नजइ । तं जहा -तक्कहाए पीई, निंदाए अस्सवणं ति, तेसिं अणुकंपा, चित्तस्स नासो, परमा जिन्नासा । 15 तहा समत्थओ वि पंचहिं गुणेहिं नजइ । तं जहा - गुरुविणओ, सेकालावेक्खाए, उचियासणजुतस्स, रया, सज्झायाइसु उवओगो । तहा सुत्तापडिकुट्ठो' वि नजइ पंचहिं गुणेहिं । तं जहा - लोगप्पियतं, अगरहिया किरिया, वसणे धीरिमा, सत्तीए चाओ, लद्धलक्खत्तं चेति । एएसिं पनरसण्हं गुणाणं के तुब्मे अप्पए मन्नह, गुरूहिं वा के गुणा दिट्ठा ?; ता अधिगारिणा खु धम्मो कायव्वो । अणहिगारिणो दोसो आणाभंगाओ चिय, धम्मो आणाए पडिबद्धो ।
किं च - औदार्य दाक्षिण्यं पापजुगुप्सा च निर्मलो बोधः।
लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ॥ ___ एएसिं गुणाणं के तुम्हाण अस्थि । किं उदारतं करिसतललूहगाणं वणियजाईणं; [किं दक्खिण्णं ] वराडियाकज्जे पिइ-माइ-भाइ-पुत्ताइएहिं सह कलहकारगाणं; निचं परमुसणेक्कचित्ताणं का दुगुंछा पावे;
एयद्दोसजुत्ताणं कहं निम्मलो बोहो; सयणवग्गे वि कलहणसीलाणं कहं जणवल्लहत्तं । ता आलूणविसिन्नमेयं 25 ति, कं मे धम्मपउत्तिं पुच्छामि । तओ ते एवमेयं ति परिवडियसम्मत्ता जाया । जे य वयगाहिणो अहेसि,
ते वि तेण भणिया – 'का भे वयगहणपज्जाओ ?, जओ देसविरईए बीया कसाया आवारगा । जइ ताणं खओवसमो पढमं वयं जायं । ता किं बीयवयाईणमावारगं जेण पणगं चउक्कं च तिगं दुगं च एगं च गेण्हेइ वयाई । अहवा वि उत्तरगुणे एयं कहं उववन्नं हवेज्जा । जं पि 'दुविहं तिविहेण पढमतो' इच्चाइ छब्भंगा सूरीहिं भणिया ते वि कहं संभवंति । एवं पि न नायं तुब्भेहिं, जओ जं चिय आवरण 8 दुविहं तिविहेण वयगहणे, तं चिय एगविहं एगविहेण गहणे वि । ता न भंगभेएण वयगहणं पसजति ।
ता भो भद्दमुहा तुम्भे सूरीहिं पयारिय' ति । तओ ते वि संजायसंसया परिवडियपरिणामा जाया । जे वि पव्वजाभिमुहा कया आसि गुरूहिं ते वि तेण भणिया- 'का भे पव्वज्जाजोगया ? । जा तित्थयर
1C गुरुभाया। A आदर्श अत्र 'जेण एयबह्माणी विहिपरो उचियवित्ती दसणपडिमाए ।' एतादृशः पाठः । 2 A एयबहमाणी। 3A ते य एते। 4 A विहिपरो। 5A ते य इमे। 6A रत्ता। 7 A उचियवित्ती वि । 8A ते य इमे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org