________________
व्याख्या ] विपरीतधर्मकथाकरणफलसूचक मुनिचन्द्रसाधुकथानकम् । १५७ चक्कि-हलहर-महामंडलिय-पमुहेहिं आराहिया सा कहं तुच्छवणिज्जाइएहिं आराहिजउ । न य घेतूण विराहिया संसाराओ अन्नं फलं देइ । यदाह – 'अविधिकृताद् वरमकृतम्' । किं च
कुरुड-उक्कुरुडा काऊण वि दुक्करं तवचरणं ।
विराहियसामण्णा गया सत्तमाए नरयपुढवीए ॥ ता एकारसपडिमाकमेण तुलणं काऊग पव्वज्जा घेतव्वा, न अन्नहा । ता एत्थ महारहा भग्गा किं पुण वणियमेचा । तओ ते वि गिहवासाभिमुहा जाया । एवं तेण मुणिचंदेण अविहीए कहतेण बहू जणो धम्मवासणारहिओ कओ, साहुजणपओसी य । तत्थ तहाविहजणेण पूइजइ- एस भगवं सुद्धं परूवेइ ति मण्णमाणेण मूढधम्मसद्धिगेण । एयं पवत्तिं सोऊण सागरचंदसूरी विप्पडिवण्णजणसंठावणस्थं समागओ साएए नयरे बहुसिस्ससंपरिवुडो विहारकप्पेणं विहरंतो। ठिओ उजाणे जइजणपाओगे । निग्गया परिसा, मुणिचंदविप्परिणामियजणं मोत्तूण । ते वि उवेच्चावि वाहराविया ॥ न एंति । तओ पउत्ता पुरखोहिणी विज्जा । तप्पभावाओ समागया सव्वे । ते अन्ने य सामंतामच्चादओ पगइपज्जतो य जणो । मुणिचंदो वि तत्थ गओ। तओ सागरचंदसूरी ताण पुरओ भणिउमाढत्तो ।
सावजणवजाणं वयणाणं जो न जाणइ विसेसं । वोत्तुं पि तस्स न खमं किमंग पुण देसणं काउं॥ गीयाणमुजयाणं आयपराणुग्गहे पवत्ताणं ।। तह तह गिरा पयट्टइ सपरेसि अणुग्गहो जेम ॥ असियसयभेयभिन्ना किरियावाई जिणेहिं पन्नत्ता । साहारणमिणमेसिं लक्खणमाहंसु समयविऊ ॥ किरियाहिंतो मोक्खं जो इच्छइ भन्नइ सो किरियवाई । चंडहरी चंडसिवो चंडाइचो जसाइच्चो ॥ माहव-केसव-विट्ठ महुसूयण-तिविकमा इमे सव्वे । किरियावायपवन्ना मोक्खत्थं संपयद॒ति ॥ जिणसासणावराहं काऊण हणेज मा हु नियसत्तिं । किरियावाई जेणं तिरिएसु न बंधए आउं॥ जिणसासणावराहो अणंतभवदारुणो दुहविवागो । नरयतिरिएसु दुक्खं किरियावायं हणे तत्तो॥ बंधेज नरयआउं जिणसासणवाहगो न संदेहो । तेण इमे कारविया जिणसासणबाहपरिहारं ॥ एवं च करेंतेणं कुगइपहनिरंभणं कयमिमाणं । ता सूरीहिं अजुत्तं मुणिचंद न किंचि आयरियं । एयाणं पि तहाविहसूरीण पयाण वंदणं जुत्तं । संसारदुक्खजलणं निमित्तमिह बोहिलाभस्स ॥ ता भो महाणुभावा ! धन्ना तुब्भे तहाविहगुरूणं । पयवंदणउजुत्ता जिणपडिमाणचणे तह य ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org