________________
१५८
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२३ गाथा जे वि पडिवन्नसम्मत्ता ते वि भणिया- 'भो भो जिणदत्त-जिणवल्लह-जिणरक्खिय-जिणपालियअरिहदत्तादओ ! धन्ना तुब्भे जाण मोक्खफलदायगो सम्मत्ततरू परूढो हिययंगणे । भो मुणिचंद ! किमेयाण गुरूहिं अणुचियमायरियं जेण तुमे गुरू एए य उवालद्धा ? । जं पुण पण्णरसगुणोववेया
अहिगारिणो त्ति तं न अंगोवंगेसु पच्छित्तगंथेसु वा दिढें । तहावि जइ मन्नियवं ता तं विसेसविसयं, न । सव्वजणविसयं । जे बाला सावयकुलजाया न तत्थ इमा परिक्खा कायव्वा, किं तु अण्णस्थविसए' ससंकिए ति । किं च एत्तो एगाइगुणविहीणा वि दिक्खिजंति चेव । जओ भणियं
कालपरिहाणिदोसा एत्तो एकाइगुणविहीणा वि ।
जे बहुतरगुणजुत्ता ते जोग्गा एस परमत्थो त्ति ॥ जं पुण 'करिसतललूहगाण'मिच्चाइ, तत्थ य परजायणपराण माहणाण किमुदारतं । खत्तियाणं पि " परदेसलूसगाणं अणवराहाणं वि धणीणं धणावहाररयाणं किमुदारत्तं । वेइसा पुण वाणियगा चेव । सुद्दाहमाणं हलसगडखेडणपराणं निचं करभरदंडकंताणं किं तयं पयईजणस्स सव्वावमाणट्ठाणस्स व त्ति । ता न केइ धम्मारिहा संति ति । दक्खिण्णं बाहुबलिणा सह जुझंतस्स भरहस्स केरिसं । केरिसा वा पावदुगुंछा राईणं मज्जमंसासीणं ति । सव्वजणवल्लहत्तं तित्थयरस्स वि न जायं ति, किं पुण
अन्नेसिं । ता न जहा सुयगाहिणा होयवं; किं तु विसयविभागचिंता कायव्वा । जं पुण देसविरई 15 पडुच्च जसभद्द-पुण्णभद्द-माणिभद्द-जसधवलपामोक्खाणं तुमे भणियं 'देसविरईए बीयकसाया आवारग्गा' इच्चाइ तं पि न जुत्तं । जओ असंखेजभेदो कसाओवसमो । सबोवघाइफड्डग-देसोवघाइफड्गमेएण सुए भणिओ । तओ को वि भेदो कस्स वि वयस्स तब्भंगस्स य वा आवारगो, न सव्वस्स सव्वे भेया । तम्हा अविनायसमयसारा अत्तरिया गुरूणमहिक्खेवं दाऊण नियमा दुग्गइगमणमणोसि । जं च भणियं 'का वणियजाइयाणं पव्वज्जाए सत्ती' इच्चाइ; ता किह सालिभद्द-धन्नय-सुदंसण-जंबूनाम"वइरसामि-धणगिरिप्पमुहाणं पव्वजा होज्जा ?; कहं वा तक्खणपव्वा वियाण दमगाइयाण ? । जं पुण 'पडिमाहिं तुलिऊण अप्पाणं दिक्खा पव्वजियव्व'ति, तं पि अणेगंतियं विसेसविसयं ति । जओ न सालिभद्द-दमगाईहिं पडिमापुवं दिक्खा पडिवन्ना । ता एवं भणंतेण तुमए भगवं तित्थयरो आसाइओ। जओ दुप्पसहंतं चरणं भगवया भणियं । तं च एवं चरित्ताभावे वणियाणं मिच्छा जायं । तो भगवं मिच्छावाई । तो तुमं तित्थयरासायणं काउं भमिहिसि दारुणं दीहसंसारं' ति । तं सोऊण चित्ते रुट्ठो 25 मुणिचंदो सूरिस्स । किं तु एसो इमस्स समरकेउणो राइणो पुत्तो ति भएण पडिउत्तरं अदाऊण उढिओ
रोसफुरफुरायमाणाहरो । तओ थिरीभूया निय-नियभूमिगासु सव्वे वि । अवब्भाजिओ मुणिचंदो वि गओ पओसं । बहुजणं असब्भावुब्भावणाहिं उम्मग्गे पयट्टाविऊण मतो उववन्नो परमाहम्मियसुरेसु ।
इओ य इमं जंबुद्दीवं परिक्खि विऊण ठितो जो एस लवणजलही तत्थ जम्मि ठाणंमि महानई सिंधू पविसइ तत्थ इमाउ दाहिणिल्ले दिसाभाए पणपन्नाए जोयणेसु वेइयाए अब्भंतरे अस्थि पडिसं• तावदायगं नाम अद्धतेरसजोयणप्पमाणं हत्थिकुंभायारं थलं ति । तस्स अद्भुट्ठजोयणाणि उस्सेहो लवणजलस्सावरेणं । तत्थ य अच्चंतपरमघोरतिमिसंधतिमिसातो घडियालयसंठाणाओ बहूओ गुहाओ अस्थि । तासु च जुगंजुगेणं निरंतरं जलयारिणो मणुया परिवसंति । ते य वज्जरिसहनारायसंघयणा महाबलपरक्कमा अद्धतेरसहत्थुस्सेहा संखेजवासाऊ महुमज्जमंसप्पिया इत्थीलोला परमदुव्वन्ना मायंगगई कइमुहा सीहघोरदिट्टी भवंति । तेसिं च मणुयाणं जाओ अंतरंडगोलियाओ ताओ गहाय विधित्ता 1C संकिए विसए त्ति। 2 Aबंधित्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org