________________
१५४ श्रीनिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ २३ गाथा विहलेति । न पडिवज्जति चरणं । जे पुण तहाभवियव्वयापेरिया पयईए संसारभीरुणो ते संसारकारणाइं जत्तेण परिहरति । तओ खवेंति चिरसंचियाई कम्माई'ति ।
भणियं असोगसिरीए- 'अजउत्त ! अवसरपत्तं वयणमिमं भणामि । निसामेउ अजउत्तो । एत्तियं कालं मलप्पवहं पि पवितमहेसि । एयमग्गं सुरवइ-नरवइपमुहाण । जओ
विबुहवइणो वि पेच्छसु माणं विणयं ति माणिणिजणाणं ।
पायवडणेहिं चाडुयसयाण करणेहिं किं न सुयं ।। तं नत्थि जत्थ इत्थी न वन्निया अजउत्त सस्थम्मि । लोइय-लोउत्तरियं तं चिय मम इह पमाणं तु ॥ कुम्मुन्नयचलणाओ पिहुलनियंबाओ हीणमज्झाओ। पीणुग्गयसिहिणाओ कंबुग्गीवा मयच्छीओ ॥ एवंविहजुवईणं चउसटिसहस्स चक्किणो होति । सयराहं ता भुंजइ किमेरिसं वणियं सत्थे ॥
न हु ताओ खग्गहत्था पहरंति रिवूण तेण ता भणिया ।
ताओ विय मलपवहा ता कज्जं किं पि एयाहिं ॥ गाढाणुरत्तमिहुणयरइकालसुहं तमस्थिऽणक्खेयं । जं तिहुयणं पि सयलं न पावई तस्स मोल्लं तु ॥ नायाधम्मकहाइसु इथिओ वणिया दढं कीस । नाडय-कव्वालंकार-छंदमाईसु य तहेव ।। दोवइ सीया तारा रुपिणि लीलावई य दमदंती । लोउत्तरे वि बहुसो महिला लोए य भणियाओ। ___ भणियं बउलसिरीए- 'विमालेसु हला ताव - जयकत्ता वि हु रुद्दो मुंजइ इसिभारियाओ परदारं । गोरीगलयविलग्गो घडिज्जए पेच्छ पाहाणे ॥ ता अस्थि अणक्खेयं सामि ! रसंतरमउव्वमेयाण । हरि-हर-बंभाईया तेणेव य इस्थिसु पसत्ता ॥
भणियं तिलयमंजरीएदसविहभवणवईणं अट्ठविहाणं पि वणयरसुराणं । अणपण्णिय-पणपण्णिय-कोहंडियमाइयाणं च ॥ 28 इत्थी-पुरिससमागमसुहसंपत्तीओ जाओ एएसिं । तीए अप्पसमाणं न ते उ अन्नं पमन्नंति ॥ पंचविहजोइसाणं कप्पसुराणं नरिंदविंदाणं । अण्णं पि सुहट्ठाणं न जाओ चिने परिव्वसइ ।
भणियं कुंदलयाएसामिय किं पि अउव्वं विसयविरागंमि कारणं दिटुं । जइधम्मट्ठा सुव्वउ सो कीरउ किं निमित्तं तु ॥ धम्मेण होंति भोगा रायसिरी भारिया य अणुरत्ता । तं साहीणमियाणिं परिभुजउ तप्फलं ताव ॥ काले काले उचियं जं जह होही तमेव तह काही । मुंजह विसयसुहाइं कुविगप्पविवजिया सामि ॥ भणियं चूयमंजरी-चंपयलया रायहंसियापमुहाहिं- 'हला कीस अंतरा पलवह; अजउत्त ! भणसु जहिच्छियं, परिसमाणेसु वक्कं, जं तुह हियइच्छियं तं चिय अम्हाहिं कायव्वं । भणमु निवियप्पं मणोगयं' ति । भणियं कुमारेण - 'साहु साहु जंपियं पिययमाहिं ।
पामाविवज्जियाणं मणयं पि सुहं न देइ कंडुयणं । तह विसयविरत्ताणं सुरयसुहं दुक्खमाभाइ ॥ जह नाम होज तण्हा सिसिरजलं ता मणं सुहावेइ । तण्हापरिमुक्काणं सुंदरि उदयं दुहावेइ ।। जइ होज छुहा सुंदरि आहारो को वि जो वि सुहहेऊ । नाणावंजणजुत्तो वि दुक्खहेऊ अणत्थीणं । चंदकरचंदणाई हारो सिसिरंबुसित्तवियणाई । होति सुहकारणाइं परिदाहे नेव हेमंते ॥
1A तमत्थणिक्खेवं। 2 B C जस्स। 3C ते नियविहवसमाणं न जाओ अन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org