________________
व्याख्या ]
विपरीतधर्मकथाकरणफलसूचक-मुनि चन्द्रसाधुकथानकम् ।
son तुम्ह पसाएणं पत्तो धम्मो जिणाहिओ । ताया ! तहा पसीएह दुक्खमोक्खं करे जहा ||
1
भणियं रन्ना - 'पुत्त ! तुमं अम्ह एगे पुत्ते इट्ठे कंते, ता किं भणामि । सावगधम्मं पालयंतो अच्छा हि ताव जाव अम्हे जीवामो । अम्हेहिं कालगएहिं वड्डियकुलतंतुसंताणो परिणयवओ पवज्जासि' । भणियं कुमारेण - 'ताय ! तुब्भे वि विवेगकलिया एवं भणेह ? सोवक्कमम्मि आउए सूल-अहि-विसविसूइयासज्झे का आसा । किं अत्थि एस निच्छओ देवपायाणं जं नं एत्तियं कालं अविग्वेणं मया : जीविव्वमेव, जं एवं बुच्चइ - पडिच्छाहि ताव जाव अम्हे जीवामो । ताया ! संसारे केतिया पुत्ता मुक्का, को वा पुत्तेहिं साहारो । ' वडियसंताणो पव्वयाहिसि' त्ति ताया किह तुब्भेहिं भणियं ? किं नाम मम पुत्तेहिं विणा संसारो सुन्नओ होज्जा, जेण एवं समुल्लवंति तायपाया । अह वंसो सुन्नो होज चि जइ बाहा, ता जइ अहं चिय नत्थि ता किमन्त्रेण । किं वा कुतित्थीण व तायपायाणं भासइ को पिंडपाणं काही । ता तायस्स सम्मत्तं केरिसं । किं च अच्चंत वल्लहा वि मरणे अवहीरिज्जति । ता " पव्वज्जाए किं न अणुन्नवंति' । भणियं रन्ना - 'पुत्त ! मायरं पुच्छसु' । भणियं कुमारेण - 'किं अंबाए न सुयमेयं जेण पुढो पुच्छा' । भणियं जणणीए - 'पुत्त ! जइ मए जीवंतीए कज्जं ता अच्छाहि ताव जाव अहं जीवामि । अन्नहा तुह विरहमसहंती पुत्तसोगदुहट्टिया उम्मायपरव्वसा विगुत्ता मरीहामि । ता वरं संपयं तुमं चिय सयं ममं ववरोविय पव्वज्जं करेसु' । भणियं कुमारेण - ' हा अंब ! किमेरिस - मुल्लवियं । अन्नाणीणं मिच्छद्दिट्ठियाणं एवंविहं भणिउमुचियं न अंबाए । जओ तरलतरंगभंगुरं अंगीण 15 जीवियं, गिरिसरियारय सिग्घतरं जोव्वणं, करिकण्णकंपसंकासं कंडूविणोयकप्पं कामसोक्खं, तडिच्छडाडोवचं चलतराइं पियसंगमसुहाई, बहुविवाहिविहुरिज्जमाणाइं माणवतणुसंताणाई, सव्वोउयतरुफलं पिव सया भाविणीओ आवयाओ । ता किह अंबा चरणं पडिवज्जंतं ममं पडिक्खलेइ । तहा', अंब ! केत्तिया अणाइकाले वोलीणा पुत्ता जाण आउ घण-पभिइरूवसंठियाणं पाणवित्तीकारणे तुम वहमि पट्टसि । ता किह नाणुसरइ अंबा । संसारनाडयन डिज्जंता य जंतुणो जणणि जणयाइसंबंधमणुभूय तेर्सि चिय वेरभावमणुसरंति । ता न कोइ परमत्थओ पुत्तो वा भाया वा, ता कुणंतु दयं अंबाए पाया, भवचारागाराओ नीहरंतस्स मे मा विग्धं करेंतु 'ति । तओ भणियं रन्ना - ' देवि ! मुंचसु कुमारं । पूरेउ मणोरहे । पुत्त ! अम्हे वि अणुगिहिज्जा पव्वज्जादाणेणं कयाइवि' । भणियं देवीए - 'पुत ! कांताओ अणुरताओ पहाणकुलबालियायो ताओ मण्णाविय पव्वयाहि' । भणियं कुमारेण - 'अंब जणणि-जया एव अणुन्नवेयवा । किं तु ताओ वि पडिबोहिय पव्वइस्सं' । गओ निययावासे । अब्भु- 25 ओ भारियाहि । निसन्नो सीहासणे । समाहूयाओ सव्वाओ देवीओ । भणियं कुमारेण - 'भो भो सुंदरीओ ! सुणेह सव्वाओ अवहियहिययाओ' । भणियमणाहिं सविणयं - 'आइसउ अज्जउत्तो' । भणियं कुमारेण - 'तुब्भे जाणह च्चिय कसायनिबंधणं विसया, वीयरागाणं तदसंभवाओ; कसायपच्चयाओ बज्झति असुहकम्माणि । तत्तो ताणुदए दुक्खसागरमणुविसइ जीवो । तेणं चिय भणियं - 'किंपागफलोवमा विसया विवागदारुण' त्ति । नगरनिद्धमणं पिव मलप्पवहं दुद्दंसणिज्जं ति जु ( गु)त्तपच्छा- 20 यणिज्जं । रइपज्जंते सयं पि उब्बियणिज्जं । तं चिय विलुतमइ विहवा अदीहदंसिणो परमतत्तमिव मन्नमाणा अप्पवेरिया वरंगमुल्लवंति । सज्जंति य तत्थ जुवइ अंगे | पंचदिणकारणे सुदुल्लहं मणुयतं
1
4 BC पयट्टई ।
1 B C नास्ति 'तहा' । 5 A ते य किह नाणुसरइ ।
क० २०
Jain Education International
2 BC आउवण माइयाणं पाण। 3 'तुमं' नास्ति B C 6A करेउत्ति । 7 नास्ति पदमिदं B C आदर्शे ।
For Private & Personal Use Only
१५३
20
www.jainelibrary.org