________________
15
१५२ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ २३ गाथा एमाइ नाऊण जिणिंदधम्मे, पव्वजमासेवह भावसारं ।
काऊण निस्सेसदुहाण छेयं, मोक्खं उवेजाह महाणुभावा ॥ इच्चाइदेसणं सोऊण वियलिओ मोहगंठी कुमारस्स । भाविओ चित्तैणं । जाओ से चरित्तपरिणामो । समुट्ठिया परिसा । गया सट्ठाणं । कुमारो वि वंदिऊण सूरि भणइ - 'भयवं! अम्मापियरो अणुजाणाविय । करेमि पव्वजापडिवत्तीए सहलं माणुसत्तणं' । माणियं गुरुणा- 'अविग्यं मा पडिबंधं करेसु' ति । तओ समागओ नियगेहे । गओ जणणि-जणयसमीवे विणयपुव्वं भणइ -
ताया ! सुओ मए धम्मो तेण वज्जिय जंतुणो। ओसप्पिणी असंखेज्जा ठीई उक्कोसा' अणंतसो ॥ पज्जत्तेयरभेएसु पुढविआउतेउवाउसु । ताओ वणे अणंताओ वट्टमाणस्स वोलिया ॥ विगलिंदियजीवाणं पुढो संखेजसन्निओ । मज्झम्मि वट्टमाणस्स कालोतीतो अणंतसो ॥ असण्णि-सण्णिमज्झम्मि वट्टमाणस्स जंतुणो । सत्तट्ठभवा ताय वोलीणा उ अणंतसो ॥ असण्णिणो महाराय पावं काऊण कायजं । महादुक्खोहसंतत्ता पत्ता घम्म अणंतसो ॥ गोहागिरोलियाईया वंसं पत्ता अणंतसो । तं तं कम्मं समासज्ज पत्ता तं तं भवं पुणो ॥ ढंका कंका वगा कुंचा सेलं पत्ता अणंतसो । पंचेंदियवहं काउं रोद्दज्झाणवसंगया ॥ सीहा वग्घा विगा चित्ता अंजणं पुढविं गया । पुणरावित्तिमासज्ज पत्ता दुक्खं अणंतसो ॥ आसीविसा महाउग्गा तहा दिट्टिविसा वि य । महोरगा महाभीमा घोरा अयगरा तहा ।। अणेयभेयभिन्ना उ सप्पा पाणविणासगा। रिट्ठ पत्ता अणंताओ वेलाओ महदुक्खिया ॥ दुस्सीलाओ अणज्जाओ इत्थियाओ नराहिव । पत्ता दुहसयावत्तं मघं नाम अणंतसो॥ मच्छा मणुयजाईया पावं काऊण निक्किवा । माघवइमहाघोरं पत्ता जीवा अणंतसो ॥ तत्थ दुक्खं तु जीवाणं परमाहम्मियसंभवं । अवरोप्परसंभूयं खेत्तपच्चयजं तिहा ॥ को तीरइ ताय ! वण्णेज्जा जीहाकोडीहिं एगया। जीवंतो पुवकोडी वि वावारंतरवजिओ ॥ अण्णोण्णं च परेहिं च हम्ममाणा भयहुया । तिरिया जाइं वेइंति दुक्खाणि ताणि को वए । छुहा "तिहातिसीउण्हं वासे वाएसु दारुणे । जं दुक्खं वागरे तं तु केवलं जइ केवली ॥ कास सास छुहा तण्हा पामा कोढा रुआरिसा । दाहो हिक्का अतीसारो कंठरोगा जलोदरं ॥ दारिदं इट्ठनासो य अणिटेहि य संगमो । अणेयभेयभिण्णा उ चारागारा विडंबणा ॥ पत्ताओ माणुसे जम्मे अम्हेहिं पि अणंतसो । पुव्वुत्ताइं असेसाइं दुक्खाइं भवसायरे ॥ देवत्तणे वि संपत्ते आभिओगसुराहमो । जाओ य वाहणो दासो किब्बिसो य अणंतसो ॥ ईसा-विसायसोगेहिं दुक्खं जायं सुदारुणं । चवणे य महाघोरे जायं दुक्खमणंतसो ॥ सव्वेसु दुक्खठाणेसु पुणरुत्तं सुदुक्खिओ। हिंडिओ ताय संसारे जिणधम्मविवजिओ ॥
एवं दुहसयावत्ते संसारे नरसामिय । जिणधम्मविमुक्काणं दुक्खमोक्खो न देहिणं ॥ __ता ताय ! अणुजाणेहि जिणधम्मं करेमहं । वल्लहो होइ जो जस्स सो तं दुक्खाओ मोयई ॥
खंड-खज्जाइं कप्पूरवासियाइं अणेगसो । विसदिद्धाइं जाणंतो पियाणं देइ नो जहा ।। सल्लं कामा विसं कामा कामा आसीविसोवमा । जाणतो पुत्तभंडाणं कोऽणुदेज तहा पिया ॥ मिच्छादसणमोहेणं अण्णाणेण य मोहिओ । पत्थापत्थमयाणंतो पत्तो दुक्खमणंतयं ॥
2 B विया।
3 C पञ्चइयं ।
1 BC उक्कास उन्हउ (?)। + B C पुढवीआउतेउवाउसु पज्जत्तेयरमेएसु। 4 BC छुहातन्हाइ। 5C एवं च दुहावत्ते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org