________________
व्याख्या ] विपरीतधर्मकथाकरणफलसूचक-मुनिचन्द्रसाधुकथानकम्। अलद्धदोगच्चा लोया । तत्थ य मेइणिपई वि पूयणिज्जो, उदग्गदंडो वि दुल्लालियजणवओ, कमलागरो वि जलसंगवजिओ, समरकेऊ नाम राया। तस्स य सयलंतेउरपहाणा सुरसुंदरी नाम महादेवी । तीए सह विसयसुहमणुहवंतस्स वच्चइ कालो। ___ अण्णया सागरं चंदं च मुहे पविसंतं दट्ठण रयणीए पडिबुद्धा महादेवी । सुमिणोग्गहं करेता रण्णो सिडें । रण्णा वि नियमइअणुसारेण सिटुं- 'देवि ! पसाहियासेसभूमंडलो महाराया ते पुत्तो भविस्सई' ।। 'एवं होउ' ति बहुमण्णियं देवीए । पभाए उवविट्ठो अस्थाणमंडवे नरेंदो । समागया सामंतादयो । वाहरिया सुमिणपाढगा, समागया य । दावियाइं आसणाई । निसन्ना ते वि मंतदाणपुवं । जवणंतरिया ठाविया देवी । भणियं रन्ना - 'भो भो सुमिणसत्थपाढगा! अज्जपच्चूसकालसमयंसि देवीए ओहीरमाणीए दुवे सुमिणा दिट्ठा, सागरो ससी य मुहेण पविसंता । तो कहेह किमेयाणं सुमिणाणं फलं?' । तेहि वि सत्थत्थं विणिच्छिऊण भणियं- 'देवीए पुत्तो महाभागो भविस्सइ । सो य जोव्वणत्थो।। महाराया भावियप्पा वा महातवस्सी भविस्सइ' त्ति । तुट्ठो राया । दावियं पारितोसियं । गया सट्ठाणेसु सुविणपाढगा । राया जवणंतरिओ देवि भणइ - 'देवि! निसुयं सुविणपाढगवयणं । भणियं सुरसुंदरीए – 'देव ! तुह पायपसाएणं सिझंतु मम मणोरहा' । तओ गब्माणुकूलभोयण-सयण-चंकमणाइ अणुसरंतीए देवीए वड्डइ गब्भो । पुण्णदियहेसु सुहगहनिरिक्खिए लग्गे, उच्चट्ठाणट्ठिएसु गहेसु, जाओ देवकुमारोवमो दारओ । निवेइयं रन्नो । कयं वद्धावणयं । वित्तेसु य जम्ममइसवे ठिइवडियं ।। करेंताणं अइक्कंते बारसाहे पइट्टावियं दारगस्स सुमिणदंसणाणुरूवं सागरचंदो ति नामं । पंचधाईपरिग्गहिओ वड्डिउमाढतो । जाओ कालेण 'अट्ठवारिसिओ। तओ समप्पिओ लेहायरियस्स । गहियाओ निस्सेसाओ कलाओ सुचिरेण कालेण । कमेण जाओ भोगसमत्थो । गाहिओ एगदिवसेण बत्तीसाए महारायकण्णगाणं पाणिं । ठाविओ जुवरज्जे । ताहिं सह विसयसुहमणुहवंतस्स वचइ कालो ।
अण्णया समागओ वणगजो इव निद्दलियकंदलो, सीहो इव नासियासेसमयप्पयारो, समुद्दो इव - गुरुसत्तनिलओ, मेरु व्व विबुहसंगओ, सूरो इव पयट्टियसमग्गपयावो, नरनाहो इव गयपरिग्गहो, अहवा कप्पडिओ इव बहुसत्तकयाहारो, दरिदो इव कुलदूसणो, जुयारो इव परिचत्तवसणो, समागओ धम्मघोसाभिहाणो सूरी । समोसढो सहसंबवणे उजाणे । निवेइओ उज्जाणपालएणं । दिण्णं से पारितोसियं रन्ना । निग्गओ वंदणवडियाए राया कुमारो य अंतेउरेण सह । पंचविहअभिगमेणं पविट्ठो उग्गहे । ति-पयाहिणी काऊण वंदिय उवविट्ठो सट्टाणे । पत्थुया भगवया धम्मदेसणा । तं जहा
माया पिया पुत्तकलत्तभाउया, भिच्चा सुमित्ता दुपया चउप्पया । धण्णं धणं रुप्पसुवण्णसंपया, ताणं न लोएत्थ परत्थ वा पुणो॥ जहेह सीहो उ मयं गहाय, मचू नरं नेइ हु अंतकाले । न तस्स माया व पिया व भाया, भजा व पुत्ता न हु हुंति सरणं ॥ न तस्स दुक्खं विभयंति नायओ, न बंधुवग्गा न सुया न भारिया । एगो सयं पञ्चणुहोइ कम्म, कत्तारमेवं अणुजाइ कम्मं ॥ तं एक्कगं तुच्छसरीरगं से, चिईगयं डज्झइ पावएणं ।
भजा य पुत्ता वि य नायउ य, दायारमन्नं अणुसंकमंति ॥ 1 A जाओ वुट्टवयपजंपाणयचंकमणाइमहूसवेहि (?), अट्ठवारिसिओ। 2 B C मइट्ठिय। 3 A. कुरूसणो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org