________________
१५०
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ २३ गाथा
सिओ जहोचियं, सामंतामच्चाय, तहा - 'पुत ! सावगधम्मरएण होयव्वं । चेइयाणं पूयासक्काराइ महाविभूईए कायव्वं । जओ एवमेव अणुगामियं हियं पत्थं । एयाणुभावेण समाणे मणुयत्ते रज्जसिरी आणाईसरियत्तं च जायइ इहलोए, परलोए य सग्ग- मोक्खाइं ति । तहा साहुणो नियदेसे विहारं कारेयव्वा । विसेसओ कोसलाउरे । निःश्चं अभिगमण-वंदण-नमंसण-संविभागाइणा साहुजणस्स बहुमाणो • कायव्वो; तप्पचणीयनिग्गहेण य । तहा एए सावया तव सह जाया सह वड्डिया य मम पणयदुल्ललिया सोयरा इव दट्ठव्वा । परमत्थओ एते तुह हियकरा साहम्मियवच्छला, सव्वहाणेसु चिंतगा एए महासुहिणो करेज्जासि । एयाणमणभिप्पेयं न कायव्वं । एयाण दोसच्छायणेक्कबुद्धिणा गुणदंसिणा व्वं । तहा पुत्त ! जा जाण ठिई तित्थियाण सासणाइया तीए वि लोवो न कायव्वो । जे य माहणकुतित्थियादओ नियसमय किरियमाणुसरंता परिभविज्जंति केणइ, तत्थ रक्खाए पयट्टियव्वं । जओ राईण ठिई एस ति ।
10
15
20
एवं घणवाहणरायमणुसासिऊण समाहूयाओ देवीओ, भणियाओ य - 'ममं कालगयं मा अणुगच्छेज्जाह । तहा मरियव्वं जहा सुमया होह । जइ सक्केह, पव्वज्जं करेज्जाह । उयाहु पोसह - सामाइ - यरयाओ गिहवासमणुवसेज्जाह । कालपत्तं अणसणविहिणा मरियव्वं । जलणप्पवेसे वाणमंतरेसु उववाओ भणिओ आगमे' चि । मन्नियं सव्वाहिं ।
30
ओ समाहूया सूरिणो । दिण्णा आलोयणा । पुणो पडिवण्णं सम्मत्तं, अणुव्वयाणि य । पडिलाहिओ संघो वत्थ- कंबलाईहिं । कयं साहारणसंबलयं । समाहूय भणिया पहाणसावगा, जहा - 'ममं धम्मियाहिं चोयणाहिं चोएमाणा कालकालोचिए ठाणेसु सम्मं पडियरह ' । तह ति पडिस्सुयमेतेहिं । निज्जामिओ विहिणा । नमोक्कारपरायणो कालमासे कालं किच्चा उववन्नो सणकुमारे कप्पे सत्तसायरोवमट्ठिइओ देवो त्ति । तओ चुओ सिवं पाविहि चि । अओ अन्त्रेण वि धम्मत्थिणा एवं कायव्वं ति उवएसो | ॥ पज्जुन्नरायकहाणयं समत्तं ॥ ३३ ॥
विपर्यये दोषमाह -
व्याख्या - 'ईषदभिमुखमपि ' 'हुः' अवधारणे । तस्य च व्यवहितः सम्बन्धः । स्तोकं स्तोकमभि25 मुखं धर्मोद्युक्तमपि 'केचिद्' - अविदितपरमार्थाः, 'पातयन्ति' विपरीतबोधकरणात् । 'दीर्घ' एवावधारणस्येह सम्बन्धात् विस्तीर्णे जन्ममरणदु.खाले, 'संसारे' - भवे आत्मानं सुतरां तु पातयन्तीति 'अपि' शब्दार्थः । किंवदित्याह - 'मुनिचन्द्र इव' साधुः । ' अपरिणतजनस्य' तथाविध' देशना ' s - नुचितलोकस्य, 'अविधि' देशना ' करणात्' । अनुपायेन विषयविभागापर्यालोचनेन धर्मकथा विधानादिति । भावार्थः कथानकादवसेयः । तच्चेदम् -
ईसीसि ममुहं पिकेई पार्डेति दीहसंसारे ।
मुणिचंदो व्व अपरिणयजणदेसणअविहिकरणाउ ॥ २३ ॥
-- ३४. मुनिचन्द्रसाधुकथानकम् |
अथ इव भार वासे सग्गपडिच्छंदयं व पयावइणा रइयं, तिलओ इव धरारमणीए साएयं नाम नयरं । जम्मि य नीरोगा वि सगया' महद्धणा जणा, दायारो वि अविदिण' दुव्वयणा, सव्वसंगहिणो वि
1 A विसयगया । 2 B C अविन्न ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org