________________
व्याख्या ]
धर्मोत्साहप्रदानफलविषयक प्रद्युम्नराजकथानकम् ।
१४९
धरणयं न केणइ कायां । सबो वि जणो पमुइयपक्कीलिओ होउ' ति । तिहा पहाणसावगा वाहरिय भइ राया - 'पच्चूसे सेसवावारं परिच्चज्ज महूसवपरेहिं होयव्वं । जस्स जं नत्थि सो मम भंडागाराओ गेव्हिय निश्चितो होउ' त्ति । तओ अइप्पभाए मिलिया सावगा । समादत्ता जिणभवणे विविहभंगेहिं पूया, कीरs वरपट्टणुग्गयविचित्तवत्थेहिं नाणाबंधविच्छित्तीए उल्लोच्चा, दिज्जंति ताराहारा कुंचल्याहिं मज्झदेसेसु । निसिज्जंति दिप्पंत मरगय वेरुलियमणिसमूहा । विरइज्जइ पंचवन्नसुगंधपुप्फमा लाहिं फुल्लहरयं । सुगंधिगंधोदएणं सिचंति चेइयपंगणाई । कालागरुकप्पूरबहुलो जिणबिंबाणं दिन धूवो । निव्वत्ताए पूयाए समाहयं तूरं । समादत्तं गीयवाइयनट्टविहिणा लवणावतारणमुदगावतारणमारतियावतारणं च । पयट्टाई नाणाधम्मियनाडगाई । एयावसरे समाहूओ राया । गओ
अंतेरो । समाहूया सूरिणो पवित्तिणी य । समागया पोसहसालाहिंतो तदुचिया सावगा सावियाओ य । इत्थंतरे समादत्तं चेइयवंदणं । गुरुनिउत्तो | उदारमहुरसदो देइ काउस्सग्गपज्जंतेसु थुईओ | " एवं काऊण चेहयवंदणं उवविट्ठा सूरिणो नियसेज्जाए । वंदिया समुदाएणं सव्वेहिं विदुवालसावत्तवंदणएणं । कयपचक्खाणाओ उवविट्ठा सव्वे |
भणियं रत्ना - 'भयवं ! को एत्थ विही ?' । भणियं सूरिणा - 'महाभाग ! भगवंतो कय किच्चा मोक्खं पत्ता । न य विज्जंताणं चारित्तीणं सिणाणाइ पयट्टमिच्छियं वा । किं तु तब्बिबाणं गिहीहिं एस वही काव्वो ।
5
पूयास कारेहिं य सिणाणपेच्छणयगीयसारेहिं । तह तह कायव्वं जह तित्थस्स पभावणा होइ ॥ रायामचपुरोहियसामंता सवदंड अहिवइणो । पुरनायगसत्थाहा सेट्टिइभाइसुपसिद्धा ॥
गंधसुरहिगंधा नेवत्थाहरणभूसियसरीरा । इंदागिइं धरेत्ता हवंति बत्तीस ण्हवणकरा ॥ एगे उ छत्तचामरधरा उ वरधूवदायगा अवरे । वरपुप्फपडलहत्था एगे गायंति जिणपुरओ || गयासु इयरजणो नरनाह निजुंजई जहाउचियं । आगमदेसविहिन्नू नट्टे य विलासिणीसत्थो । एस विही नरसामिय ! पुव्वयरमुणीहिं वन्निओ समए । कुसलेहिं समाइन्ना आयरणा का वि हु पमाणं ॥
भणियं रन्ना - 'जमाणवेंति भगवंतो' । तओ समादत्तं जहुत्त विहिणा मज्जणं । निउंजइ सावयजणं धम्मियचोयणाए चोएंतो उच्छाहंतो' सक्किरियासु । गुणलवं पि पुणरुतं पसंसइ । एवंविहं विहिं करेंतेण पज्जुन्नराणा बद्धं देवाउयं उत्तमभोगा य । परित्तीकओ संसारो, कल्लाणयतिहीसु जिणमज्जणाइ 25 करेंतेण । किं बहुणा, जं जया उचियं तं तया समायरइ । पूएइ साहुणो पराए भत्तीए, चउविहाहारेणं बत्थ- पत्त-कंबल - ओसह-भेसज्जाइणा | सावगा वि ठाविया रायकज्जेसु । पयासेइ ताण गुणे । न उवहस मंदबुद्धित्तणं । अणुसासइ गुरुचं । एवं पावियं उन्नई सासणं । जाया बहवो जणा जिणसासणभतिपरायणा ।
1
++ एतदन्तर्गता पंक्तिः पतिता B C आदर्शद्वये । ++ एतद्दण्डद्वयान्तर्गताः पंक्तयः पतिताः A आदर्शे । 1 नास्ति पदमिदं B C आदर्शद्वये ।
Jain Education International
15
अण्णया जायं से सरीरकारणं । समाहूया वेज्जा | साहिया पउत्ती । भणियं वेज्जेहिं - 'देवो सया 20 विधम् अव तहा वि विसेसओ संपयं धम्मोसहं कुणउ । न एस पायसो पडिनियत्तइ वाही' ।
तओ राइणा वाहरिया अमचा सामंता य । अहिसित्तो घणवाहणो जेट्ठपुत्तो निययपए, अणुसा
For Private & Personal Use Only
20
www.jainelibrary.org