________________
૨૪૮ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२२ गाथा समवणं । तेण भणियं - 'सोहणं जायं । कुमारे दिट्टमेत्ते चेव तीए महंतो अणुबंधो आसि'त्ति भणिऊण गओ सो । तओ मए चिंतियं-धिरत्थु संसारविलसियाणं; धिरत्थु महिलासहावाणं । अवि य
न गुणेहिं नेय रूवेण नोवयारेण नेय सीलेण ।
घेप्पइ महिलाण मणो चवलो पवणुद्धयधय व्य ॥ ता जावेसा महिला वियारं न दंसेइ ताव इओ अइक्कमामि' त्ति चिंतिऊण गओ तीए समीवं । भणिया य सा मए जहा- 'एहि गच्छामो' । तीए भणियं- 'पञ्चूसे गमिस्सामो' । मए भणियं- 'सत्थो लद्धो, संपयं चेव गच्छामो' । तओ सा परम्मुही हियएण मह भएण संचलिया' । गयाणि अम्हे वसंतउरे । दिट्ठो राया कणगवईए पिया ईसाणचंदो । तेण बहुं विसूरिऊण पुणो जायं पिवं मण्णमाणेण अब्भंगण-हाण-भोयणाईहिं कयमुचियकरणिजं । साहिओ मए विज्जाहरहरणाइसव्वो वइयरो । ॥ राइणा भणियं- "किं न संभाविज्जइ संसारे ?' ति । तओ अहं तीए चेव रयणीए निग्गओ पच्छिमे
जामे । गओ तस्स पुव्वसंदिट्ठस्स समुद्दसूरिस्स समीवे, पव्वइओ य तस्संतिए । अधीतं सुत्तं । ठाविओ निययपए सूरीहिं । सो य अहं विहरतो इहमागओ । ता एयं मे वेरग्गकारणं ।
एवं सोऊण संविग्गेण भणियं पजुन्नराइणा- 'सोहणं भंते ! वेरग्गकारणं । एवंविहो चेव एस संसारो' । उढिओ वंदिऊण सूरिं, गओ सट्ठाणं । तत्थ य पत्थावे भणिओ सुबुद्धी रन्ना- 'महामच्च ! 1 नित्यारिओ भवाडवीओऽहं तुमए; ता किं होज जेण तुमं पडिउवयरिओ होसि । जं किंचि इट्ठतरं कहेसु जेण संपाडेमि' । भणियं सुबुद्धिणा- 'देव ! जइ एवं ता मुंच, जेण पव्वयामि' । भणियं रन्ना- 'जुत्तमेयं विवेगकलियाणं । किं तु जइ ममं नित्थारेउं इच्छसि, ता सन्निहिओ ठिओ जहावसरं जहाजोगं किरियासु पयट्टावेहि । अन्नहा अप्पंभरित्तमेव पयडियं होज्जा । तं च तुम्हारिसाणं न जुत्तं । ता विमालिजउ ताव । । तओ कारावियं नयरनाहीए नरनाहेण उत्तुंगं जिणहरं । तत्थ य वरसुत्तहारेण कारावियं जिणिंदबिंब । पइट्टावियं आगमविहिणा । पूइया साहुणो वत्थकंबलभत्ताईहिं । सम्माणिया साहम्मिया । काराविओ पवररहवरो । कया रहजत्ता । पइदिणं करेइ चेइयाणं पूयं विसिट्ठदव्वेहिं भावसारं । पूएइ साहुणो भत्तपाणवत्थपत्ताइएहिं । कया अकरभरा सावगा । पावियं सासणमुन्नइं । एवं वच्चइ कालो।
अन्नया विहरतो समागओ पुणो वि उग्गसेणायरिओ। निग्गओ राया वंदणत्थं । सुया देसणा ।। ४ भणियं रन्ना- 'भयवं! अज वि पव्वज्जाए न उच्छहइ मणं, तो गिहिधम्म सविसेसतरं काहामि । भणंतु भगवंते जं मए कायवं दंसणपक्खमहिगिच्च' । भणियं गुरुणा- 'एयाओ कल्लाणगतिहीओ भरहेरखएसु अवट्ठियाओ । जे अईया, जे भविस्संति तित्थयरा, तेसिं सव्वेसिं एयासु तिहीसु चवण-जम्मणवय-केवल-निव्वाणं जायं । ता कल्लाणगतिहीसु विसेसपूयातवाइसु जत्तं कुणसु । अट्ठमी-चाउद्दसीसु य
अन्नदिणपूयाइएहिं विसेसो कायव्वो' । तओ भणियं रन्ना- 'जमाणवेंति भगवंतो' । तओ कल्लाण• गतिहीणं पुन्वदिवसवियाले घोसणं कारेइ – 'पञ्चूसे कल्लाणगं भविस्सइ; ता 'हल-कुलिस-कोद्दालाई हिं पुढवीए; चीवरधोवणाई हिं जलस्स; इट्टगापागाइसु जलणस्स समारंभं; दत्त-कुंटि-कुहाडाईहिं तणरुक्खछे. यणं; तसपाणमच्छपसुमहिसाइउद्दवणं जो कारेइ तस्स सारीरो दंडो । तहा करदंडमुग्गाहणं रिणियस्स
___1 A उच्चलिया। 2 B C जायं ति मन्न। कुद्दालाइहिं।
3 A तं।
4 B C पूयाइसु विसेसो। 5 B C हल.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org