________________
व्याख्या ] धर्मोत्साहप्रदानफलविषयक प्रद्युम्नराजकथानकम् ।
१४७ अन्नया तावसकुमारएहिं नीओ अहं वसिमासन्ने सह कणगमईए । आगच्छामि सनगराभिमुहं । अन्नया पत्तोऽहं कंचीए नयरीए । तत्थ बाहिं दिट्ठो महामुणी समुद्दसूरी धम्ममाइक्खंतो जणाणं । वंदिओ सो सह कणगवईए । कया धम्मकहा । तओ मए भणिया कणगवई जहा- 'सुंदरि ! असारो संसारो। विसमा कज्जगई । बहुपच्चवाओ घरवासो । चलाणि इंदियाणि । अइकुडिला पिम्मगई । को जाणइ केरिसमवसाणं । ता वरं सइं चेव छड्डिऊण सवं मोहविलसियं पव्वजं गेहामो एयस्स महामुणिणो । समीवे' । तीए भणियं - 'अजउत्त ! सोहणमेयं । किं तु अहिणवं जोव्वणं, विसमो विसमसरो, न य जहिच्छं माणियं विसयसुहं । ता गच्छामो ताव सट्ठाणं । तत्थ पत्ताणि माणियविसयसुहाणि जहोचियं करिस्सामो' ति । तदणुरोहेण मए भणियं- 'एवं होउ' । तओ वंदिऊण सूरिं पविट्ठोऽहं नयरीए । बाहिं ठिया कणगवई । असोगतरुणो हेढे उज्जाणसमासन्ने कारावियाओ' मए दुवे मंडयकुक्कुडियाओ। गओऽहं जत्थुद्देसे मुक्का कणगमई । दिट्ठा सा मए, अब्भुटिओऽहं तीए । कया पाणवित्ती । ठियाणि ॥ गंतूण समासन्नकयलीहरए । लक्खिओ मए भावो कणगमईए जहा सुन्नहियय त्ति । तओ मए चिंतियं-सुमरियं माणुसाणं भविस्सइ । तयणंतरं च गओऽहं सरीरचिंताए । समागओ य पेच्छामि पायवंतरिओ जाव
आलिहइ चित्तकम्मं कंठे घोलेइ पंचमुग्गारं । वाहजलभरियनयणा दिसाओ हरिणि व्व जोएइ ॥ वामकरोवरिसंठियमुहपंकयमुक्कदीहनीसासा ।
अभणंत च्चिय साहइ मयणवियाराउरं चित्तं ॥ तओ मए चिंतियं- 'हा! किमेयं ? अहवा न पारेइ मह विओगंमि एगागिणी चिट्ठिउंति । ता जइ मह दंसणे समाउला भविस्सइ ता मज्झोवरि नेहो । अह संवरिस्सइ आगारं ता न सोहणं' ति चिंतिऊण मए दंसिओ अप्पा दूरत्थो । संवरिओ तीए मयणवियारो । समागओऽहं तीए समीवं । । भणिया सा मए- 'सुंदरि! सुमरसि नियमाणुसाणं, जेणुबिग्गा विव लक्खिजसि । तीए भणियं'अजउत्त! तुमंमि साहीणे किं माणुसेहिं ।
रनं पि होइ विसमं जत्थ जणो हिययवल्लहो वसइ ।
पियविरहियाण वसिमं पि होइ अडवीए सारिच्छं ॥ तं सोचा मए चिंतियं-उवयारप्पायं जंपियमिमीए । ता न सोहणमेयं ।
उवयारेहिं परो चिय घेप्पइ अग्छति ते तहिं चेव ।
इयरंमि पवतंतो पेम्माभावं पयासेंति ॥ ता सपहा भवियश्वमेत्थ केणइ कारणेणं ति-मुणिऊण उट्ठिओ तीए समीवाओ । गओ य आराममज्झयारे चेव थेवं भूमिभागं, जाव समागओ एगो पुरिसो । पुच्छिओ य अहं तेण जहा- 'किमेत्थ संपयं पि चिट्ठइ कुमारो ?' मए भणियं- 'को एस कुमारो ?' तेण भणियं - 'नयरीसामिणो वालचंद- 30 राइणो पुत्तो गुणचंदाभिहाणो मज्झण्हे इह समागओ आसि । तओ अहं तेणेव कजेण पेसिओ, समागओ य । अओ पुच्छामि' । मए भणियं - 'गओ कुमारो समासाइयइठ्ठलाभो' ति । तेण भणियं - 'किं सा देसंतरागयसुरूवतरुणजुवई घडिया कुमारस्स?' । मए भणियं- 'न केवलं घडिया, नीया य
1 BC काराविया। 2 A दोण्णि। 3A तत्थुद्देसे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org