________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२२ गाथा ति भणिऊण विरइओ पासओ । समारूढा रुक्खे जाव अप्पाणं किल मुयइ' ताव अहं हाहारवसहगन्भिणं 'मा साहसं मा साहसं'ति भणमाणो धाविओ तयाभिमुहं । संखुद्धा य एसा जाव' पलोइओ अहं, विलिया फेडिऊण पासओ उवविट्ठा तरुवरस्स हेट्टओ । मए समीववत्तिणा होऊण आसासिया'पुत्ति ! किं निमित्तं तुमं अप्पाणं वावाएसि ? । किं तुह भत्ता समुइंमि केणइ पक्खित्तो जेण तस्स तीरं पलोइएसि ? । तओ तीए न किंचि जंपियं । केवलं मुत्ताहलसच्छहेहिं थूलेहिं अंसुबिंदूहिँ रोविउं पउत्ता । एयं च रुयंती पेच्छिऊण मह अईव करुणा संवुत्ता । तओ पलोइयं मए दिव्वनाणेणं, जाव जाणिओ समुद्दपक्खिवणावसाणो नीसेसो वि वइयरो । तओ भणिया मए एसा जहा- 'पुत्ति ! एहि आगच्छ आसमपयं । भविस्सइ तुह तेण सद्धिं समागमो तइयदिणंमि । ता वीसत्था होहि' । तओ आसासिऊण आणीया आसमपयं । काराविया कह-कह वि किलेसेण मया कि पि पाणवित्तिं । भक्खियाणि ॥ वाहजलपक्खालियाणि कइ वि फलाणि । तओ विउत्त-संजोयणपोराणकहाहिं कह-कह वि नीया कप्पसमाणा दो वासरा । अज्ज पुण एसा मरणेक्कववसाया परिहरियसयलवावारा वडुएहिं रक्खिज्जमाणा धरिया जाव तुमं समागओ' ति । मए भणियं- 'भगवं! अणुगिहीओम्हि । दिनमिमीए जीवियं मज्झं च' ।
तओ कुलवइसमीवातो उढिओ गओ तीए समीवं । भणियं च मए - 'सुंदरि ! एयाइं ताई सच्छंद18 चारिणो विहिणो विलसियाणि । एसा कम्माण परिणई । एवंविहवइयरभएणं चत्तनियघरकलत्ता
मुणिणो सुन्नारन्नाइं सेवंति । एवं विहवइयराणं गोयरीभवंति विसयाहिलासिणो । ताव वीसत्था होहि' ति भणिऊण घेत्तूण कणगवइं गओ गिरिसरियं । मजिओ विहिणा । कया तत्थेव कयलाईहिं पाणवित्ती। वाहराविओ कुलवइणा भोयणनिमित्तं । 'कया पाणवित्ती' कहावियं कुलवइणो। एगत्थ कयलीहरे पसुत्तो
सह कणगवईए । पुणो तेण विजाहरभाउणा अंगारगेण अवहरिओ सह कणगवईए । पक्खित्तो समुद्दे, 20 कणगवई अन्नपासम्मि । समुत्तिण्णाणि दो वि विहिनिओगेणं । पुणो वि तत्थेव मिलियाणि । भणियं कणगवईए- 'अजउत्त ! किमेवं ?' । मए भणियं- 'सुयणु! विहिविलसियं' । तीए भणियं- 'अजउत्त ! मा एवं भणसु । जओ
देवस्स मत्थए पाडिऊण सव्वं सहति कापुरिसा ।
देवो ताणं संकइ जाणं ते उप्परि प्फुरइ ॥ 23 ता मा मुयसु महायस उच्छाहं भुयणनिग्गयपयावं । इय मज्झत्थो तं जाव ताव सत्तू परिप्फुरइ ।
मए भणियं- 'सुंदरि ! किं करेमि अदिट्ठो दिव्वो व्व वियरइ सत्तू ; ता संपयं तहा करिस्सं जहा पुणो एवं न करेइ' । तओ रयणीए कणगवईए समीवे नियगपडउच्छाइयं तणपूलयं काऊण खग्गवग्गकरो अदिस्सो होऊण निझुणे ठिओ अहं । पसुत्ता कणगवई । ताव य समागओ विजाहराहमो । उडिओ अहं - रे रे विज्जाहराहम ! गेण्हेसु आउहं । संपयं न होसि' त्ति भणिऊण कड्डियं मंडलग्गं ७ मए, तेणावि । संखुद्धो य सो। वाहियं मह खग्गं, वंचियं मए । तओ पहओ सो मए खग्गेण । पेसिओ सो वि भाउणो मग्गेण जममंदिरं । पभाए समागओऽहं कुलवइसमीवं । तेणावि आसासिओ अहं । ठिओ कइवयदिवसाणि तत्थ ।
___1C मुंचइ; B मुवइ । 2 नास्ति 'जाव' BCI 3 BC पयत्ता। 4 B C तं च। 6 BC देवो।
5 BC तत्तो।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org