________________
16
व्याख्या]
धर्मोत्साहप्रदानफलविषयक प्रद्युम्नराजकथानकम् । उइण्णाणि य अम्हे । संहरियं विमाणं । दिट्ठोऽहं कणगमईए । दसणाणंतरमेव भणियं तीए-'किं वावा. इओ दुट्ठविजाहरो' । चेडीए भणियं - 'सुट्ट जाणियं सामिणीए' । कणगमईए भणियं- 'अजउत्त 'नेयं सोहणं ववहरियं भवया; जओ विसमो सो विज्जाहरो' । मए भणियं - 'अहं पुण किं समो तुज्झ पडिहामि ! | दासचेडीए भणियं – 'सामिणि ! किं भणामि, इत्थीजणपसंसणं पि एयस्स निंद त्ति । धीरो ति चेट्टाए चेव विनायस्स, पुणरुत्तयाए महाबलपरक्कमो ति पयडियं विजाहरमरणेणं । तुहाणुरायनिब्भरो ति। सामिणीए सयमेव विन्नायं । उदारचरिओ ति चइऊण रजं गच्छंतेणेव य पयडियं । उवरि किं भणामि । एयस्स जं उचियं तं सयं चेव सामिणी जाणइस्स'त्ति ठिया दासचेडी । तओ एयमायण्णिऊण भणियं कणगमईए- 'हला ! किमेत्थ जाणियव्वं ? । पुवमेव वरमालाए सद्धिं समप्पियं हिययं । संपयं अहमणेण नियजीवियमुल्लेणेवं वसीकया, संपयं देहस्स जीवियस्स य एस एव मे पहवइ त्ति । का अहमवरस्स करियव्वस्स य । सव्वहा अणुकूलो, सुरूवो, उवयारी, पिओ य; निद्देसवत्तिणी . अहमिमस्स' ति भणिऊण कणगमई सलज्जा अहोमुही ठिया । तओ मए भणियं- 'सुंदरि! किमणेणं जंपिएणं । न मए अउव्वं किं पि तुह निमित्तं कयं; जओ किं थोवो परिहवो जं नियमज्जा परवस ति। तओ नियपरिहवविसोहणत्थं सव्वं मए चिट्ठियं । ता सुंदरि! थेवमिणं, तुज्झ कए किं न कीरइ जयंमि । अहवा सुपसिद्धमिणं 'दुक्खेण विणा न सोक्खाई। एवं सह कणगमईए नेहगब्भिणं जंपिऊण, पसुत्तो सह तीए तत्थेव ।
ताव य तस्स विज्जाहरस्स चुल्लभाउणा सह कणगमईए अवहरिओ आगासेणाहं । पक्खित्तो दूरं नेऊण समुहमज्झे । अन्नत्थ कणगमई पक्खित्ता ।
तओ दिव्वजोएण पडणाणंतरमेव समासाइयपुवभिन्नबोहित्थफलगो सत्तरतेण लंघिऊण जलनिहिं संपत्तो तीरे । तत्थ य किंचि कालं समासत्थो होऊण कहं-कह वि महया किलेसेण कयलीफलाइएहिं काऊण पाण वित्तिं गिरिनईतीरदेसे अच्छिउं पयत्तो । न य तंमि पएसे माणुससंचारो ति । तओ चिंतियं-किमेयं तीरं, उयाहु दीवं; किं वा को वि पव्वयवरो ति । एवं संकप्पविकप्पसमाउलो गओऽहं थेवं भूमिभागं; जाव नाइदूरदेसंमि दिट्ठो तावसकुमारो । गओऽहं तस्स समीवं । वंदिओ य सो मए । पुच्छिओ- 'भयवं ! को उण एसो पएसो?,' तेण भणियं- 'जलनिहितीरं' । मए भणियं- 'कहिं तुम्ह आसमपयं' । तेण भणियं- 'इओ य नाइदूरंमि; ता तुमं पि आगच्छ' । तओऽहं नीओ तेण आसमं । दिट्ठा मए तत्थ कणगमई । तओ गरुयपमोयाऊरियसरीरेण भणियं मए - 'सुंदरि ! 25 कहं तुम तस्स मुक्का ?' तीए भणियं- 'पक्खित्ताऽहं तेण पव्वए । तओ महया किलेसेण इह संपत्ता' । तओ तं समासासिऊण गओ अहं कुलवइसमीवे । वंदिओ य सो दिन्नासीसो उवविट्ठो तस्स समीवे । भणिओ कुलवइणा- 'पुत्त ! किमेसा तुह घरिणी ?' । मए भणियं- 'आम' । कुलवइणा भणियं- 'इमं मए अइक्कंततइयदियहमि निग्गएण बाहिं एगागिणी दिट्ठा । नोवलक्खिओ अहं इमीए । तओ पासाई अवलोइऊण भणियमिमीए जहा – 'भयवईओ वणदेवयाओ ! परिणीया केवलमहं भचारेण, न य मए । तस्स किंचि उवयरियं । तेण पुण मज्झ कए' किं किं न कयं । पलोइओ य मए तिन्नि दिणाणि समुद्दतीरे, नोवलद्धो दइओ । ता तेण विरहियाए मह जीविएण न पओयणं । तस्स सरीरे भलेजह
___ 1 A मेवं भवया ववहरियं । 2 B C करियव्वयस्स। 3 B C नास्ति विकप्प। 4 BC इहं पत्ता। 5BC निमित्तं। 6A लमेजह ।
क. १९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org