SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ १४४ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [२३ गाथा 'जइ एवं ता अहं चेव तत्थ गच्छामि, साहिस्सामि य से, जहा सिरं दुक्खइ तेण नागया । तओ जाणिस्सामो किं सो काही । तओ कणगमईए सुचिरं चिंतिऊण भणियं- 'एवं होउ' त्ति । विउव्वियं विमाणं । मए चिंतियं - सोहणं कयमिमीए जं न गय त्ति । अहमेव तत्थ गंतूण अवणेमि विज्जाहर नरिंदत्तणं से, फेडेमि पिक्खणयसद्धं, दूरीकरेमि जियलोयं ति चिंतयंतो सह तीए दासचेडीए , आरूढो विमाणेक्कदेसे । गयं तहेव तं विमाणं तं पएसं । जाव पत्थुयं उसहसामिणो ण्हवणं, काऊण य समाढत्तं नर्से, ताव य दासचेडी संपत्ता तमुद्देसं । नीसरिऊणं विमाणाओ उवविठ्ठा तदेकदेसे । पुच्छिया अवरविज्जाहरेण- 'किमुस्सूरे तुमं समागया न कणगमई ?' । तीए भणियं - 'न सोहणं सरीरं कणगमईए, तओ अहं पेसिय'त्ति । तं सोऊण भणियं विज्जाहरनरिंदेण- 'तुब्भे करेह पेक्खणयं । अहं तीए सोहणं सरीरं करेस्सामिति । तं सोउं संखुद्धा दासचेडी । सजिओ मया परियरो, सन्नाहीकयं ० खग्गरयणं । ताव य उवसंहरिओ नट्टविही । नीसरिओ देवहरयाओ विजाहरो । गहिया चेडी केसपासम्मि । भणियं च तेणं- 'पांवे दुट्ठचेडि ! पढमं तुह चेव रुहिरप्पवाहेणं मह कोवग्गिणो' होउ निव्वाणं । पच्छा जहोचियं करिस्सामि तुह सामिसालीए' । तं चायण्णिऊण भणियं चेडीए - 'तुम्हारिसेहिं सह संगमो एवंविहवइयरावसाणो ति, ता कुणसु जं तुज्झ अणुसरिसं । एयं अम्हेहिं पुव्वमेव संकप्पियं ति । न एत्थ अच्छरियं । तयणंतरं दढयरं कुविएण भणियं विज्जाहरेण-'किमेवं पलवसि + उम्मत्ता इव । संभरसु इट्टदेवयं । गच्छसु वा कस्सइ सरणं' ति । भणियं चेडीए - एसो चिय सुरविज्जाहरिंदनरतिरियवच्छलो भयवं । उसहो तेलोकगुरू सरणागयवच्छलो सरिओ ॥ सरणं अडवीए महं को होज्ज अमाणुसाए घोराए । तह वि अकारिमधीरो त्ति उग्गसेणो महं सरणं ॥ भणियं विज्जाहरेण - 'को एसो उग्गसेणो ?' त्ति । भणियं दासचेडीए - जेण समक्खं चिय नरवईण गुणरूवविक्कमबलेण । सोहग्गजयपडाय व्व सुयणु मह सामिणी गहिया ॥ जेण जियगुरुयगुणेण सयलसत्थत्थभावियरसेण । दूरे वि ठिओ माओ तुमं ति केणइ पओगेणं ॥ जेण तुमं दिट्ठो च्चिय न होसि भुयणमि साहसधणेण । तेण महमत्तणो कीरमाणमिच्छामि किल रक्खं ।। ___एयमायण्णिऊण दट्ठोडभिउडिभासुरेण भणियं विज्जाहरेण- 'तस्स नराहमस्स सरणेणमवस्सं नत्थि ते जीवियंति भणमाणेण कड्डियं विजुच्छडाडोवभासुरं मंडलग्गं । निलक्को तब्भएणं तरुयंतरेसु सव्वो वि परियणो। 25 एत्थंतरे मए पयडी होऊण भणियं-रे रे विज्जाहराहम कावुरिस ! इत्थीजणमझेकवीर ! जुवई णं उवरि खग्गं कèतो न लज्जसि अत्तणो पंचभूयाणं । अहं पुण' एवंविहपुरिसेसु खग्गं वावारेंतो लज्जामि ति, तहा वि एवंविहे वइयरे किमण्णं कायव्वं ति निस्संसयं संपयं न होसि ति; अभिमुहो वलसु' ति भणंतेण कड्डियं परियराउ मंडलग्गं । सो वि गहियाउहो वलिओ मज्झ संमुहो । पयट्टा भमिउं परोप्परं छिद्दन्नेसणपरायणा । जाव महयाविमदेण वंचिऊण तस्स पहारे, हओ सो खंधराभाए 10 पाडियं सीसं विज्जाहरस्स । तव्वावायणाणंतरमेव ताओ तिणि वि कण्णगाओ मह समीवमल्लीणाओ। भणियं ताहिं - 'महाभाग ! मोयावियाओ अम्हे तुमे इमाओ विजाहरपिसायाओ' । मए भणियं - 'कस्स संतियाओ तुब्भे ?' । ताहिं भणियं- 'रायधूयाओ' । तओ विसज्जियाओ मए गयाओ सविमाणेहिं सट्टाणं । अहमवि समारूढो सह चेडीए तंमि विमाणे । समागयं कणगमईए भवणं तं विमाणं । . 1 A °कोवग्गिणी। 2 A. निव्ववणं; निव्वयणं । 3 B C समरसु। 4 B C अह। 5A अहं पि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy