________________
व्याल्या] धर्मोत्साहप्रदानफलविषयक प्रधुन्नराजकथानकम् ।
१४३ गओ महसागरो । समप्पियं तस्स नेउरं सिक्खविऊण । लहुं चेव गओऽहं सह मइसागरेण कणगवईए भवणं । अब्भुष्टिओ तीए दिन्नमासणं । उवविठ्ठो अहं, सा य मह समीवे । पत्थुया गोट्ठी । ताव म कणगवईए किंकिणीलाभसंकियाए पुट्ठो महसागरो जहा- 'पलोइयं जोइसं भवया ? | तेण भणियं-'पलोइयं, अण्णं पि किं पि नटुं । 'किं तयं. तेण भणियं - किं तुमं न याणसि'. तीए भणियं- 'जाणामि अहं जहा नटुं, किंतु उद्देसं न जाणामि जत्थ नटुं । तुमं पुण साहेसु किं तयं, कहिंचि नर्से ति । तेण । भणियं- 'मज्झ अन्नेण साहियं, जहा दूरभूमीए नेऊरं चलणाओ कणगवईए पडियं । तं च जेण गहियं सो मए जाणिओ । न केवलं जाणिओ, तस्स हत्थाओ मए गहिवं' । तओ कणगवई किंकिणीवुतंतेणापि खुद्धा आसि; संपयमणेण वुत्तंतेण सुदु समाउलीभूया, जहा - अहं जाणिया अन्नत्थ वच्चती, ता किं कायव्वं ! को वा एस वुत्तंतो? किमयं सच्चं नेमित्तिओ? । अहवा जइ नेमितिओ ता केवलं जं नहें तमेव जाणइ; कहं पुण मज्झ तत्थ नटुं अयं इहडिओ जाणइ पावेइ य । ता भवियव्वमेत्थ केणावि ।। कारणेण । अयं च इमेसु दिवसेसु लहुं चेव मम गेहमागच्छइ ति निद्दासेसकसायलोयणो य । ता केणइ पओगेण 'एस एव मह भत्ता तत्थ गच्छइ त्ति मह आसंकइ' त्ति । एवं चिंतिऊण भणियं कणगवईए- 'कहिं पुण तं नेउरं जं तुम्हेहिं जोइसबलेण संपत्तं ' । तओ मह मुहं पलोइऊण मइसागरेण कड्डिऊण समप्पियं । गहियं कणगवईए । भणियं च- 'कहिं एवं पावियं?' । मए भणियं- 'कहिं पुण तुह इमं नटुं?' । तीए भणियं - 'जहा इमं नहें तहा सयं चेव अजउत्तेण दिटुं । मए भणियं-॥ 'मज्झ अनेण साहियं । अहं पुण अमुणियपरमत्थो न याणामि जं जहावित्' ति । तीए भणियं'किमणेणं नवयणेणं; किं बहुणा, सोहणमेयं जइ सयं चेव अजउत्तेण दिहें । अह अन्नेण केणावि साहियं ता न सुंदरं ति । जओ जलणप्पवेसेणावि मह नत्थि सोहि' त्ति । मए भणियं-'किमेत्थ जलणपवेसेणं?' ति । तीए भणियं- 'सयमेव नाहिही अजउत्तो । जहा एत्तियं नायं तहा सेसं पि जाणिस्सइ'त्ति, भणिऊण सखेया चिंताउरा जाया । वामकरयलंमि कवोलं निवेसिऊण ठिया अहोमुही । । सओ अहं थेववेलमच्छिऊण काऊण सामन्नकहाओ, मइसागरेण सद्धिं हसाविऊण अन्नकहालावेण कणगमई गओ सट्ठाणं । पुणो पुव्वकमेणेव जाममेचाए रयणीए गहियमंडलग्गो अद्दिस्सो होऊण गओ अहं कणगमईए गेहं । दिट्ठा कणगमई सह दासचेडीहिं विमणा – किं-किं पि अफुडक्खरं मंतयंती । उपविट्ठोऽहं “अणुवलक्खिओ तासिं समीवे । तओ थेववेलाए भणियं एगाए दासचेडीए जहा- 'सामिणि । कीरउ गमणारंभो, अइक्कमह वेला । रूसिही सो विजाहराहिवई'। तओ दीहं नीससिऊण भणियं ४ कणगमईए जहा- 'हला! किं करेमिः मंदभाइणी अहं । तेण विज्जाहरनरिंदेण कुमारभावंमि नेऊण समयं गाहिया, जहा जाव तुमं मए नाणुण्णाया ताव तए पुरिसो नाहिलसणीओ। पडिवन्नं च तं मए । जणयाणुरोहेण विवाहो वि अणुमन्निओ । अणुमया य पिययमस्स । अहं पि गुणरूवाखित्तहियया तप्परायणा जाया । जाणिओ य विजाहरवइयरो मह भत्तुणा । ता न याणामि किं पजवसाणमेयं भविस्सइ । सासंकं मह हिययं; किं वा एस मह दइओ तंमि विज्जाहरकोवजलणंमि पयंगत्तणं पडिवज्जिस्सइ, उयाहु सो ममं वावाइस्सइ; किं वा अन्नं किं पि भविस्सइ' त्ति । ता सव्वहा समाउलीभूया इमेण . संदेहेण । न याणामि किं करेमि । दुट्ठो विज्जाहरो नियबलगविओ य । दढमणुरत्तो य भत्तारो न छड्डेइ पडिबंधं । गरुओ जोव्वणारंभो बहुपच्चवाओ य । गरुयाइं जणय-ससुरकुलाइं । विसमो लोगो। अइगुविला कज्जगई । ता इमाए चिंताए दढमाउली भूय म्हि' । तमायण्णिऊण भणियं दासचेडीए1 B C अयमेव । 2 B C चिंताउरा य वामकर । 3 BC °कमेण जाम। 4 BC तासिं समीवे अणुव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org