Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१५४ श्रीनिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ २३ गाथा विहलेति । न पडिवज्जति चरणं । जे पुण तहाभवियव्वयापेरिया पयईए संसारभीरुणो ते संसारकारणाइं जत्तेण परिहरति । तओ खवेंति चिरसंचियाई कम्माई'ति ।
भणियं असोगसिरीए- 'अजउत्त ! अवसरपत्तं वयणमिमं भणामि । निसामेउ अजउत्तो । एत्तियं कालं मलप्पवहं पि पवितमहेसि । एयमग्गं सुरवइ-नरवइपमुहाण । जओ
विबुहवइणो वि पेच्छसु माणं विणयं ति माणिणिजणाणं ।
पायवडणेहिं चाडुयसयाण करणेहिं किं न सुयं ।। तं नत्थि जत्थ इत्थी न वन्निया अजउत्त सस्थम्मि । लोइय-लोउत्तरियं तं चिय मम इह पमाणं तु ॥ कुम्मुन्नयचलणाओ पिहुलनियंबाओ हीणमज्झाओ। पीणुग्गयसिहिणाओ कंबुग्गीवा मयच्छीओ ॥ एवंविहजुवईणं चउसटिसहस्स चक्किणो होति । सयराहं ता भुंजइ किमेरिसं वणियं सत्थे ॥
न हु ताओ खग्गहत्था पहरंति रिवूण तेण ता भणिया ।
ताओ विय मलपवहा ता कज्जं किं पि एयाहिं ॥ गाढाणुरत्तमिहुणयरइकालसुहं तमस्थिऽणक्खेयं । जं तिहुयणं पि सयलं न पावई तस्स मोल्लं तु ॥ नायाधम्मकहाइसु इथिओ वणिया दढं कीस । नाडय-कव्वालंकार-छंदमाईसु य तहेव ।। दोवइ सीया तारा रुपिणि लीलावई य दमदंती । लोउत्तरे वि बहुसो महिला लोए य भणियाओ। ___ भणियं बउलसिरीए- 'विमालेसु हला ताव - जयकत्ता वि हु रुद्दो मुंजइ इसिभारियाओ परदारं । गोरीगलयविलग्गो घडिज्जए पेच्छ पाहाणे ॥ ता अस्थि अणक्खेयं सामि ! रसंतरमउव्वमेयाण । हरि-हर-बंभाईया तेणेव य इस्थिसु पसत्ता ॥
भणियं तिलयमंजरीएदसविहभवणवईणं अट्ठविहाणं पि वणयरसुराणं । अणपण्णिय-पणपण्णिय-कोहंडियमाइयाणं च ॥ 28 इत्थी-पुरिससमागमसुहसंपत्तीओ जाओ एएसिं । तीए अप्पसमाणं न ते उ अन्नं पमन्नंति ॥ पंचविहजोइसाणं कप्पसुराणं नरिंदविंदाणं । अण्णं पि सुहट्ठाणं न जाओ चिने परिव्वसइ ।
भणियं कुंदलयाएसामिय किं पि अउव्वं विसयविरागंमि कारणं दिटुं । जइधम्मट्ठा सुव्वउ सो कीरउ किं निमित्तं तु ॥ धम्मेण होंति भोगा रायसिरी भारिया य अणुरत्ता । तं साहीणमियाणिं परिभुजउ तप्फलं ताव ॥ काले काले उचियं जं जह होही तमेव तह काही । मुंजह विसयसुहाइं कुविगप्पविवजिया सामि ॥ भणियं चूयमंजरी-चंपयलया रायहंसियापमुहाहिं- 'हला कीस अंतरा पलवह; अजउत्त ! भणसु जहिच्छियं, परिसमाणेसु वक्कं, जं तुह हियइच्छियं तं चिय अम्हाहिं कायव्वं । भणमु निवियप्पं मणोगयं' ति । भणियं कुमारेण - 'साहु साहु जंपियं पिययमाहिं ।
पामाविवज्जियाणं मणयं पि सुहं न देइ कंडुयणं । तह विसयविरत्ताणं सुरयसुहं दुक्खमाभाइ ॥ जह नाम होज तण्हा सिसिरजलं ता मणं सुहावेइ । तण्हापरिमुक्काणं सुंदरि उदयं दुहावेइ ।। जइ होज छुहा सुंदरि आहारो को वि जो वि सुहहेऊ । नाणावंजणजुत्तो वि दुक्खहेऊ अणत्थीणं । चंदकरचंदणाई हारो सिसिरंबुसित्तवियणाई । होति सुहकारणाइं परिदाहे नेव हेमंते ॥
1A तमत्थणिक्खेवं। 2 B C जस्स। 3C ते नियविहवसमाणं न जाओ अन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364