Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 331
________________ 15 १५२ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [ २३ गाथा एमाइ नाऊण जिणिंदधम्मे, पव्वजमासेवह भावसारं । काऊण निस्सेसदुहाण छेयं, मोक्खं उवेजाह महाणुभावा ॥ इच्चाइदेसणं सोऊण वियलिओ मोहगंठी कुमारस्स । भाविओ चित्तैणं । जाओ से चरित्तपरिणामो । समुट्ठिया परिसा । गया सट्ठाणं । कुमारो वि वंदिऊण सूरि भणइ - 'भयवं! अम्मापियरो अणुजाणाविय । करेमि पव्वजापडिवत्तीए सहलं माणुसत्तणं' । माणियं गुरुणा- 'अविग्यं मा पडिबंधं करेसु' ति । तओ समागओ नियगेहे । गओ जणणि-जणयसमीवे विणयपुव्वं भणइ - ताया ! सुओ मए धम्मो तेण वज्जिय जंतुणो। ओसप्पिणी असंखेज्जा ठीई उक्कोसा' अणंतसो ॥ पज्जत्तेयरभेएसु पुढविआउतेउवाउसु । ताओ वणे अणंताओ वट्टमाणस्स वोलिया ॥ विगलिंदियजीवाणं पुढो संखेजसन्निओ । मज्झम्मि वट्टमाणस्स कालोतीतो अणंतसो ॥ असण्णि-सण्णिमज्झम्मि वट्टमाणस्स जंतुणो । सत्तट्ठभवा ताय वोलीणा उ अणंतसो ॥ असण्णिणो महाराय पावं काऊण कायजं । महादुक्खोहसंतत्ता पत्ता घम्म अणंतसो ॥ गोहागिरोलियाईया वंसं पत्ता अणंतसो । तं तं कम्मं समासज्ज पत्ता तं तं भवं पुणो ॥ ढंका कंका वगा कुंचा सेलं पत्ता अणंतसो । पंचेंदियवहं काउं रोद्दज्झाणवसंगया ॥ सीहा वग्घा विगा चित्ता अंजणं पुढविं गया । पुणरावित्तिमासज्ज पत्ता दुक्खं अणंतसो ॥ आसीविसा महाउग्गा तहा दिट्टिविसा वि य । महोरगा महाभीमा घोरा अयगरा तहा ।। अणेयभेयभिन्ना उ सप्पा पाणविणासगा। रिट्ठ पत्ता अणंताओ वेलाओ महदुक्खिया ॥ दुस्सीलाओ अणज्जाओ इत्थियाओ नराहिव । पत्ता दुहसयावत्तं मघं नाम अणंतसो॥ मच्छा मणुयजाईया पावं काऊण निक्किवा । माघवइमहाघोरं पत्ता जीवा अणंतसो ॥ तत्थ दुक्खं तु जीवाणं परमाहम्मियसंभवं । अवरोप्परसंभूयं खेत्तपच्चयजं तिहा ॥ को तीरइ ताय ! वण्णेज्जा जीहाकोडीहिं एगया। जीवंतो पुवकोडी वि वावारंतरवजिओ ॥ अण्णोण्णं च परेहिं च हम्ममाणा भयहुया । तिरिया जाइं वेइंति दुक्खाणि ताणि को वए । छुहा "तिहातिसीउण्हं वासे वाएसु दारुणे । जं दुक्खं वागरे तं तु केवलं जइ केवली ॥ कास सास छुहा तण्हा पामा कोढा रुआरिसा । दाहो हिक्का अतीसारो कंठरोगा जलोदरं ॥ दारिदं इट्ठनासो य अणिटेहि य संगमो । अणेयभेयभिण्णा उ चारागारा विडंबणा ॥ पत्ताओ माणुसे जम्मे अम्हेहिं पि अणंतसो । पुव्वुत्ताइं असेसाइं दुक्खाइं भवसायरे ॥ देवत्तणे वि संपत्ते आभिओगसुराहमो । जाओ य वाहणो दासो किब्बिसो य अणंतसो ॥ ईसा-विसायसोगेहिं दुक्खं जायं सुदारुणं । चवणे य महाघोरे जायं दुक्खमणंतसो ॥ सव्वेसु दुक्खठाणेसु पुणरुत्तं सुदुक्खिओ। हिंडिओ ताय संसारे जिणधम्मविवजिओ ॥ एवं दुहसयावत्ते संसारे नरसामिय । जिणधम्मविमुक्काणं दुक्खमोक्खो न देहिणं ॥ __ता ताय ! अणुजाणेहि जिणधम्मं करेमहं । वल्लहो होइ जो जस्स सो तं दुक्खाओ मोयई ॥ खंड-खज्जाइं कप्पूरवासियाइं अणेगसो । विसदिद्धाइं जाणंतो पियाणं देइ नो जहा ।। सल्लं कामा विसं कामा कामा आसीविसोवमा । जाणतो पुत्तभंडाणं कोऽणुदेज तहा पिया ॥ मिच्छादसणमोहेणं अण्णाणेण य मोहिओ । पत्थापत्थमयाणंतो पत्तो दुक्खमणंतयं ॥ 2 B विया। 3 C पञ्चइयं । 1 BC उक्कास उन्हउ (?)। + B C पुढवीआउतेउवाउसु पज्जत्तेयरमेएसु। 4 BC छुहातन्हाइ। 5C एवं च दुहावत्ते। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364