Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 329
________________ १५० श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [ २३ गाथा सिओ जहोचियं, सामंतामच्चाय, तहा - 'पुत ! सावगधम्मरएण होयव्वं । चेइयाणं पूयासक्काराइ महाविभूईए कायव्वं । जओ एवमेव अणुगामियं हियं पत्थं । एयाणुभावेण समाणे मणुयत्ते रज्जसिरी आणाईसरियत्तं च जायइ इहलोए, परलोए य सग्ग- मोक्खाइं ति । तहा साहुणो नियदेसे विहारं कारेयव्वा । विसेसओ कोसलाउरे । निःश्चं अभिगमण-वंदण-नमंसण-संविभागाइणा साहुजणस्स बहुमाणो • कायव्वो; तप्पचणीयनिग्गहेण य । तहा एए सावया तव सह जाया सह वड्डिया य मम पणयदुल्ललिया सोयरा इव दट्ठव्वा । परमत्थओ एते तुह हियकरा साहम्मियवच्छला, सव्वहाणेसु चिंतगा एए महासुहिणो करेज्जासि । एयाणमणभिप्पेयं न कायव्वं । एयाण दोसच्छायणेक्कबुद्धिणा गुणदंसिणा व्वं । तहा पुत्त ! जा जाण ठिई तित्थियाण सासणाइया तीए वि लोवो न कायव्वो । जे य माहणकुतित्थियादओ नियसमय किरियमाणुसरंता परिभविज्जंति केणइ, तत्थ रक्खाए पयट्टियव्वं । जओ राईण ठिई एस ति । 10 15 20 एवं घणवाहणरायमणुसासिऊण समाहूयाओ देवीओ, भणियाओ य - 'ममं कालगयं मा अणुगच्छेज्जाह । तहा मरियव्वं जहा सुमया होह । जइ सक्केह, पव्वज्जं करेज्जाह । उयाहु पोसह - सामाइ - यरयाओ गिहवासमणुवसेज्जाह । कालपत्तं अणसणविहिणा मरियव्वं । जलणप्पवेसे वाणमंतरेसु उववाओ भणिओ आगमे' चि । मन्नियं सव्वाहिं । 30 ओ समाहूया सूरिणो । दिण्णा आलोयणा । पुणो पडिवण्णं सम्मत्तं, अणुव्वयाणि य । पडिलाहिओ संघो वत्थ- कंबलाईहिं । कयं साहारणसंबलयं । समाहूय भणिया पहाणसावगा, जहा - 'ममं धम्मियाहिं चोयणाहिं चोएमाणा कालकालोचिए ठाणेसु सम्मं पडियरह ' । तह ति पडिस्सुयमेतेहिं । निज्जामिओ विहिणा । नमोक्कारपरायणो कालमासे कालं किच्चा उववन्नो सणकुमारे कप्पे सत्तसायरोवमट्ठिइओ देवो त्ति । तओ चुओ सिवं पाविहि चि । अओ अन्त्रेण वि धम्मत्थिणा एवं कायव्वं ति उवएसो | ॥ पज्जुन्नरायकहाणयं समत्तं ॥ ३३ ॥ विपर्यये दोषमाह - व्याख्या - 'ईषदभिमुखमपि ' 'हुः' अवधारणे । तस्य च व्यवहितः सम्बन्धः । स्तोकं स्तोकमभि25 मुखं धर्मोद्युक्तमपि 'केचिद्' - अविदितपरमार्थाः, 'पातयन्ति' विपरीतबोधकरणात् । 'दीर्घ' एवावधारणस्येह सम्बन्धात् विस्तीर्णे जन्ममरणदु.खाले, 'संसारे' - भवे आत्मानं सुतरां तु पातयन्तीति 'अपि' शब्दार्थः । किंवदित्याह - 'मुनिचन्द्र इव' साधुः । ' अपरिणतजनस्य' तथाविध' देशना ' s - नुचितलोकस्य, 'अविधि' देशना ' करणात्' । अनुपायेन विषयविभागापर्यालोचनेन धर्मकथा विधानादिति । भावार्थः कथानकादवसेयः । तच्चेदम् - ईसीसि ममुहं पिकेई पार्डेति दीहसंसारे । मुणिचंदो व्व अपरिणयजणदेसणअविहिकरणाउ ॥ २३ ॥ -- ३४. मुनिचन्द्रसाधुकथानकम् | अथ इव भार वासे सग्गपडिच्छंदयं व पयावइणा रइयं, तिलओ इव धरारमणीए साएयं नाम नयरं । जम्मि य नीरोगा वि सगया' महद्धणा जणा, दायारो वि अविदिण' दुव्वयणा, सव्वसंगहिणो वि 1 A विसयगया । 2 B C अविन्न । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364