Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
व्याख्या ]
धर्मोत्साहप्रदानफलविषयक प्रद्युम्नराजकथानकम् ।
१४९
धरणयं न केणइ कायां । सबो वि जणो पमुइयपक्कीलिओ होउ' ति । तिहा पहाणसावगा वाहरिय भइ राया - 'पच्चूसे सेसवावारं परिच्चज्ज महूसवपरेहिं होयव्वं । जस्स जं नत्थि सो मम भंडागाराओ गेव्हिय निश्चितो होउ' त्ति । तओ अइप्पभाए मिलिया सावगा । समादत्ता जिणभवणे विविहभंगेहिं पूया, कीरs वरपट्टणुग्गयविचित्तवत्थेहिं नाणाबंधविच्छित्तीए उल्लोच्चा, दिज्जंति ताराहारा कुंचल्याहिं मज्झदेसेसु । निसिज्जंति दिप्पंत मरगय वेरुलियमणिसमूहा । विरइज्जइ पंचवन्नसुगंधपुप्फमा लाहिं फुल्लहरयं । सुगंधिगंधोदएणं सिचंति चेइयपंगणाई । कालागरुकप्पूरबहुलो जिणबिंबाणं दिन धूवो । निव्वत्ताए पूयाए समाहयं तूरं । समादत्तं गीयवाइयनट्टविहिणा लवणावतारणमुदगावतारणमारतियावतारणं च । पयट्टाई नाणाधम्मियनाडगाई । एयावसरे समाहूओ राया । गओ
अंतेरो । समाहूया सूरिणो पवित्तिणी य । समागया पोसहसालाहिंतो तदुचिया सावगा सावियाओ य । इत्थंतरे समादत्तं चेइयवंदणं । गुरुनिउत्तो | उदारमहुरसदो देइ काउस्सग्गपज्जंतेसु थुईओ | " एवं काऊण चेहयवंदणं उवविट्ठा सूरिणो नियसेज्जाए । वंदिया समुदाएणं सव्वेहिं विदुवालसावत्तवंदणएणं । कयपचक्खाणाओ उवविट्ठा सव्वे |
भणियं रत्ना - 'भयवं ! को एत्थ विही ?' । भणियं सूरिणा - 'महाभाग ! भगवंतो कय किच्चा मोक्खं पत्ता । न य विज्जंताणं चारित्तीणं सिणाणाइ पयट्टमिच्छियं वा । किं तु तब्बिबाणं गिहीहिं एस वही काव्वो ।
5
पूयास कारेहिं य सिणाणपेच्छणयगीयसारेहिं । तह तह कायव्वं जह तित्थस्स पभावणा होइ ॥ रायामचपुरोहियसामंता सवदंड अहिवइणो । पुरनायगसत्थाहा सेट्टिइभाइसुपसिद्धा ॥
गंधसुरहिगंधा नेवत्थाहरणभूसियसरीरा । इंदागिइं धरेत्ता हवंति बत्तीस ण्हवणकरा ॥ एगे उ छत्तचामरधरा उ वरधूवदायगा अवरे । वरपुप्फपडलहत्था एगे गायंति जिणपुरओ || गयासु इयरजणो नरनाह निजुंजई जहाउचियं । आगमदेसविहिन्नू नट्टे य विलासिणीसत्थो । एस विही नरसामिय ! पुव्वयरमुणीहिं वन्निओ समए । कुसलेहिं समाइन्ना आयरणा का वि हु पमाणं ॥
भणियं रन्ना - 'जमाणवेंति भगवंतो' । तओ समादत्तं जहुत्त विहिणा मज्जणं । निउंजइ सावयजणं धम्मियचोयणाए चोएंतो उच्छाहंतो' सक्किरियासु । गुणलवं पि पुणरुतं पसंसइ । एवंविहं विहिं करेंतेण पज्जुन्नराणा बद्धं देवाउयं उत्तमभोगा य । परित्तीकओ संसारो, कल्लाणयतिहीसु जिणमज्जणाइ 25 करेंतेण । किं बहुणा, जं जया उचियं तं तया समायरइ । पूएइ साहुणो पराए भत्तीए, चउविहाहारेणं बत्थ- पत्त-कंबल - ओसह-भेसज्जाइणा | सावगा वि ठाविया रायकज्जेसु । पयासेइ ताण गुणे । न उवहस मंदबुद्धित्तणं । अणुसासइ गुरुचं । एवं पावियं उन्नई सासणं । जाया बहवो जणा जिणसासणभतिपरायणा ।
1
++ एतदन्तर्गता पंक्तिः पतिता B C आदर्शद्वये । ++ एतद्दण्डद्वयान्तर्गताः पंक्तयः पतिताः A आदर्शे । 1 नास्ति पदमिदं B C आदर्शद्वये ।
Jain Education International
15
अण्णया जायं से सरीरकारणं । समाहूया वेज्जा | साहिया पउत्ती । भणियं वेज्जेहिं - 'देवो सया 20 विधम् अव तहा वि विसेसओ संपयं धम्मोसहं कुणउ । न एस पायसो पडिनियत्तइ वाही' ।
तओ राइणा वाहरिया अमचा सामंता य । अहिसित्तो घणवाहणो जेट्ठपुत्तो निययपए, अणुसा
For Private & Personal Use Only
20
www.jainelibrary.org

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364