Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
व्याख्या ] धर्मोत्साहप्रदानफलविषयक प्रद्युम्नराजकथानकम् ।
१४७ अन्नया तावसकुमारएहिं नीओ अहं वसिमासन्ने सह कणगमईए । आगच्छामि सनगराभिमुहं । अन्नया पत्तोऽहं कंचीए नयरीए । तत्थ बाहिं दिट्ठो महामुणी समुद्दसूरी धम्ममाइक्खंतो जणाणं । वंदिओ सो सह कणगवईए । कया धम्मकहा । तओ मए भणिया कणगवई जहा- 'सुंदरि ! असारो संसारो। विसमा कज्जगई । बहुपच्चवाओ घरवासो । चलाणि इंदियाणि । अइकुडिला पिम्मगई । को जाणइ केरिसमवसाणं । ता वरं सइं चेव छड्डिऊण सवं मोहविलसियं पव्वजं गेहामो एयस्स महामुणिणो । समीवे' । तीए भणियं - 'अजउत्त ! सोहणमेयं । किं तु अहिणवं जोव्वणं, विसमो विसमसरो, न य जहिच्छं माणियं विसयसुहं । ता गच्छामो ताव सट्ठाणं । तत्थ पत्ताणि माणियविसयसुहाणि जहोचियं करिस्सामो' ति । तदणुरोहेण मए भणियं- 'एवं होउ' । तओ वंदिऊण सूरिं पविट्ठोऽहं नयरीए । बाहिं ठिया कणगवई । असोगतरुणो हेढे उज्जाणसमासन्ने कारावियाओ' मए दुवे मंडयकुक्कुडियाओ। गओऽहं जत्थुद्देसे मुक्का कणगमई । दिट्ठा सा मए, अब्भुटिओऽहं तीए । कया पाणवित्ती । ठियाणि ॥ गंतूण समासन्नकयलीहरए । लक्खिओ मए भावो कणगमईए जहा सुन्नहियय त्ति । तओ मए चिंतियं-सुमरियं माणुसाणं भविस्सइ । तयणंतरं च गओऽहं सरीरचिंताए । समागओ य पेच्छामि पायवंतरिओ जाव
आलिहइ चित्तकम्मं कंठे घोलेइ पंचमुग्गारं । वाहजलभरियनयणा दिसाओ हरिणि व्व जोएइ ॥ वामकरोवरिसंठियमुहपंकयमुक्कदीहनीसासा ।
अभणंत च्चिय साहइ मयणवियाराउरं चित्तं ॥ तओ मए चिंतियं- 'हा! किमेयं ? अहवा न पारेइ मह विओगंमि एगागिणी चिट्ठिउंति । ता जइ मह दंसणे समाउला भविस्सइ ता मज्झोवरि नेहो । अह संवरिस्सइ आगारं ता न सोहणं' ति चिंतिऊण मए दंसिओ अप्पा दूरत्थो । संवरिओ तीए मयणवियारो । समागओऽहं तीए समीवं । । भणिया सा मए- 'सुंदरि! सुमरसि नियमाणुसाणं, जेणुबिग्गा विव लक्खिजसि । तीए भणियं'अजउत्त! तुमंमि साहीणे किं माणुसेहिं ।
रनं पि होइ विसमं जत्थ जणो हिययवल्लहो वसइ ।
पियविरहियाण वसिमं पि होइ अडवीए सारिच्छं ॥ तं सोचा मए चिंतियं-उवयारप्पायं जंपियमिमीए । ता न सोहणमेयं ।
उवयारेहिं परो चिय घेप्पइ अग्छति ते तहिं चेव ।
इयरंमि पवतंतो पेम्माभावं पयासेंति ॥ ता सपहा भवियश्वमेत्थ केणइ कारणेणं ति-मुणिऊण उट्ठिओ तीए समीवाओ । गओ य आराममज्झयारे चेव थेवं भूमिभागं, जाव समागओ एगो पुरिसो । पुच्छिओ य अहं तेण जहा- 'किमेत्थ संपयं पि चिट्ठइ कुमारो ?' मए भणियं- 'को एस कुमारो ?' तेण भणियं - 'नयरीसामिणो वालचंद- 30 राइणो पुत्तो गुणचंदाभिहाणो मज्झण्हे इह समागओ आसि । तओ अहं तेणेव कजेण पेसिओ, समागओ य । अओ पुच्छामि' । मए भणियं - 'गओ कुमारो समासाइयइठ्ठलाभो' ति । तेण भणियं - 'किं सा देसंतरागयसुरूवतरुणजुवई घडिया कुमारस्स?' । मए भणियं- 'न केवलं घडिया, नीया य
1 BC काराविया। 2 A दोण्णि। 3A तत्थुद्देसे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364