Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२२ गाथा ति भणिऊण विरइओ पासओ । समारूढा रुक्खे जाव अप्पाणं किल मुयइ' ताव अहं हाहारवसहगन्भिणं 'मा साहसं मा साहसं'ति भणमाणो धाविओ तयाभिमुहं । संखुद्धा य एसा जाव' पलोइओ अहं, विलिया फेडिऊण पासओ उवविट्ठा तरुवरस्स हेट्टओ । मए समीववत्तिणा होऊण आसासिया'पुत्ति ! किं निमित्तं तुमं अप्पाणं वावाएसि ? । किं तुह भत्ता समुइंमि केणइ पक्खित्तो जेण तस्स तीरं पलोइएसि ? । तओ तीए न किंचि जंपियं । केवलं मुत्ताहलसच्छहेहिं थूलेहिं अंसुबिंदूहिँ रोविउं पउत्ता । एयं च रुयंती पेच्छिऊण मह अईव करुणा संवुत्ता । तओ पलोइयं मए दिव्वनाणेणं, जाव जाणिओ समुद्दपक्खिवणावसाणो नीसेसो वि वइयरो । तओ भणिया मए एसा जहा- 'पुत्ति ! एहि आगच्छ आसमपयं । भविस्सइ तुह तेण सद्धिं समागमो तइयदिणंमि । ता वीसत्था होहि' । तओ आसासिऊण आणीया आसमपयं । काराविया कह-कह वि किलेसेण मया कि पि पाणवित्तिं । भक्खियाणि ॥ वाहजलपक्खालियाणि कइ वि फलाणि । तओ विउत्त-संजोयणपोराणकहाहिं कह-कह वि नीया कप्पसमाणा दो वासरा । अज्ज पुण एसा मरणेक्कववसाया परिहरियसयलवावारा वडुएहिं रक्खिज्जमाणा धरिया जाव तुमं समागओ' ति । मए भणियं- 'भगवं! अणुगिहीओम्हि । दिनमिमीए जीवियं मज्झं च' ।
तओ कुलवइसमीवातो उढिओ गओ तीए समीवं । भणियं च मए - 'सुंदरि ! एयाइं ताई सच्छंद18 चारिणो विहिणो विलसियाणि । एसा कम्माण परिणई । एवंविहवइयरभएणं चत्तनियघरकलत्ता
मुणिणो सुन्नारन्नाइं सेवंति । एवं विहवइयराणं गोयरीभवंति विसयाहिलासिणो । ताव वीसत्था होहि' ति भणिऊण घेत्तूण कणगवइं गओ गिरिसरियं । मजिओ विहिणा । कया तत्थेव कयलाईहिं पाणवित्ती। वाहराविओ कुलवइणा भोयणनिमित्तं । 'कया पाणवित्ती' कहावियं कुलवइणो। एगत्थ कयलीहरे पसुत्तो
सह कणगवईए । पुणो तेण विजाहरभाउणा अंगारगेण अवहरिओ सह कणगवईए । पक्खित्तो समुद्दे, 20 कणगवई अन्नपासम्मि । समुत्तिण्णाणि दो वि विहिनिओगेणं । पुणो वि तत्थेव मिलियाणि । भणियं कणगवईए- 'अजउत्त ! किमेवं ?' । मए भणियं- 'सुयणु! विहिविलसियं' । तीए भणियं- 'अजउत्त ! मा एवं भणसु । जओ
देवस्स मत्थए पाडिऊण सव्वं सहति कापुरिसा ।
देवो ताणं संकइ जाणं ते उप्परि प्फुरइ ॥ 23 ता मा मुयसु महायस उच्छाहं भुयणनिग्गयपयावं । इय मज्झत्थो तं जाव ताव सत्तू परिप्फुरइ ।
मए भणियं- 'सुंदरि ! किं करेमि अदिट्ठो दिव्वो व्व वियरइ सत्तू ; ता संपयं तहा करिस्सं जहा पुणो एवं न करेइ' । तओ रयणीए कणगवईए समीवे नियगपडउच्छाइयं तणपूलयं काऊण खग्गवग्गकरो अदिस्सो होऊण निझुणे ठिओ अहं । पसुत्ता कणगवई । ताव य समागओ विजाहराहमो । उडिओ अहं - रे रे विज्जाहराहम ! गेण्हेसु आउहं । संपयं न होसि' त्ति भणिऊण कड्डियं मंडलग्गं ७ मए, तेणावि । संखुद्धो य सो। वाहियं मह खग्गं, वंचियं मए । तओ पहओ सो मए खग्गेण । पेसिओ सो वि भाउणो मग्गेण जममंदिरं । पभाए समागओऽहं कुलवइसमीवं । तेणावि आसासिओ अहं । ठिओ कइवयदिवसाणि तत्थ ।
___1C मुंचइ; B मुवइ । 2 नास्ति 'जाव' BCI 3 BC पयत्ता। 4 B C तं च। 6 BC देवो।
5 BC तत्तो।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364