Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१४४ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२३ गाथा 'जइ एवं ता अहं चेव तत्थ गच्छामि, साहिस्सामि य से, जहा सिरं दुक्खइ तेण नागया । तओ जाणिस्सामो किं सो काही । तओ कणगमईए सुचिरं चिंतिऊण भणियं- 'एवं होउ' त्ति । विउव्वियं विमाणं । मए चिंतियं - सोहणं कयमिमीए जं न गय त्ति । अहमेव तत्थ गंतूण अवणेमि विज्जाहर
नरिंदत्तणं से, फेडेमि पिक्खणयसद्धं, दूरीकरेमि जियलोयं ति चिंतयंतो सह तीए दासचेडीए , आरूढो विमाणेक्कदेसे । गयं तहेव तं विमाणं तं पएसं । जाव पत्थुयं उसहसामिणो ण्हवणं, काऊण य समाढत्तं नर्से, ताव य दासचेडी संपत्ता तमुद्देसं । नीसरिऊणं विमाणाओ उवविठ्ठा तदेकदेसे । पुच्छिया अवरविज्जाहरेण- 'किमुस्सूरे तुमं समागया न कणगमई ?' । तीए भणियं - 'न सोहणं सरीरं कणगमईए, तओ अहं पेसिय'त्ति । तं सोऊण भणियं विज्जाहरनरिंदेण- 'तुब्भे करेह पेक्खणयं ।
अहं तीए सोहणं सरीरं करेस्सामिति । तं सोउं संखुद्धा दासचेडी । सजिओ मया परियरो, सन्नाहीकयं ० खग्गरयणं । ताव य उवसंहरिओ नट्टविही । नीसरिओ देवहरयाओ विजाहरो । गहिया चेडी केसपासम्मि । भणियं च तेणं- 'पांवे दुट्ठचेडि ! पढमं तुह चेव रुहिरप्पवाहेणं मह कोवग्गिणो' होउ निव्वाणं । पच्छा जहोचियं करिस्सामि तुह सामिसालीए' । तं चायण्णिऊण भणियं चेडीए - 'तुम्हारिसेहिं सह संगमो एवंविहवइयरावसाणो ति, ता कुणसु जं तुज्झ अणुसरिसं । एयं अम्हेहिं पुव्वमेव
संकप्पियं ति । न एत्थ अच्छरियं । तयणंतरं दढयरं कुविएण भणियं विज्जाहरेण-'किमेवं पलवसि + उम्मत्ता इव । संभरसु इट्टदेवयं । गच्छसु वा कस्सइ सरणं' ति । भणियं चेडीए -
एसो चिय सुरविज्जाहरिंदनरतिरियवच्छलो भयवं । उसहो तेलोकगुरू सरणागयवच्छलो सरिओ ॥ सरणं अडवीए महं को होज्ज अमाणुसाए घोराए । तह वि अकारिमधीरो त्ति उग्गसेणो महं सरणं ॥
भणियं विज्जाहरेण - 'को एसो उग्गसेणो ?' त्ति । भणियं दासचेडीए - जेण समक्खं चिय नरवईण गुणरूवविक्कमबलेण । सोहग्गजयपडाय व्व सुयणु मह सामिणी गहिया ॥ जेण जियगुरुयगुणेण सयलसत्थत्थभावियरसेण । दूरे वि ठिओ माओ तुमं ति केणइ पओगेणं ॥ जेण तुमं दिट्ठो च्चिय न होसि भुयणमि साहसधणेण । तेण महमत्तणो कीरमाणमिच्छामि किल रक्खं ।। ___एयमायण्णिऊण दट्ठोडभिउडिभासुरेण भणियं विज्जाहरेण- 'तस्स नराहमस्स सरणेणमवस्सं नत्थि ते जीवियंति भणमाणेण कड्डियं विजुच्छडाडोवभासुरं मंडलग्गं । निलक्को तब्भएणं तरुयंतरेसु सव्वो वि परियणो। 25 एत्थंतरे मए पयडी होऊण भणियं-रे रे विज्जाहराहम कावुरिस ! इत्थीजणमझेकवीर ! जुवई
णं उवरि खग्गं कèतो न लज्जसि अत्तणो पंचभूयाणं । अहं पुण' एवंविहपुरिसेसु खग्गं वावारेंतो लज्जामि ति, तहा वि एवंविहे वइयरे किमण्णं कायव्वं ति निस्संसयं संपयं न होसि ति; अभिमुहो वलसु' ति भणंतेण कड्डियं परियराउ मंडलग्गं । सो वि गहियाउहो वलिओ मज्झ संमुहो । पयट्टा भमिउं परोप्परं छिद्दन्नेसणपरायणा । जाव महयाविमदेण वंचिऊण तस्स पहारे, हओ सो खंधराभाए 10 पाडियं सीसं विज्जाहरस्स । तव्वावायणाणंतरमेव ताओ तिणि वि कण्णगाओ मह समीवमल्लीणाओ। भणियं ताहिं - 'महाभाग ! मोयावियाओ अम्हे तुमे इमाओ विजाहरपिसायाओ' । मए भणियं - 'कस्स संतियाओ तुब्भे ?' । ताहिं भणियं- 'रायधूयाओ' । तओ विसज्जियाओ मए गयाओ सविमाणेहिं सट्टाणं । अहमवि समारूढो सह चेडीए तंमि विमाणे । समागयं कणगमईए भवणं तं विमाणं ।
. 1 A °कोवग्गिणी। 2 A. निव्ववणं; निव्वयणं । 3 B C समरसु। 4 B C अह। 5A अहं पि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364