Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 321
________________ १४२ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [२३ गाथा भवणं, अणुरत्ता वि ममं अणुरतं किमेसा नेच्छइ त्ति तीए अभिप्पायगवेसणत्थं, गहियमंडलग्गोऽहं । जाव य धवलहरोवरिभूमिठियाए' कणगवईए पासे दुवे दासचेडीओ चिट्ठति, बाहिं पि जामइल्लगा। अहं पि ठिओ तदेगदेसे अदिस्सरूवी ताव । जाव य भणिया तीए एगा जणी- 'हले ! कित्तिया रयणी ' । तीए भणियं - 'दुवे पहरा किंचूण त्ति । तओ तीए मग्गिओ ण्हाणसाडओ । पक्खालियं । अंगं लूहियं पढ़ेसुएण । कओ अंगराओ । गहियं सविसेसमाभरणं । परिहियं पटुंसुयं । विउवियं विमाणं । आरूढाओ तिन्नि वि जणीओ । अहं पि एककोणमि सणियं समारूढो । गयं उत्तरदिसाहुत्तं विमाणं, मणपवणवेगेण दूरदेसं । उइण्णं सरतीरे नंदणवणस्स मज्झयारे देसे । तत्थ य असोगवीहियाए हेट्ठओ दिट्ठो मए विज्जाहरो । कणगवई य नीसरिऊण विमाणाओ गया तस्स समीवं । पणमिओ य तेण भणिया- 'उवविससु' । थेववेलाए य अवराओ वि तिन्नि वि जणीओ तहेव समागयाओ, 10 ताओ वि पणमिऊण तदणुमईए उवविद्याओ । थेववेलाए समागया अन्ने वि विजाहरा । तेहिं च समागंतूण, पुव्वुत्तरदिसाभाए भगवओ उसभसामिणो चेईहरं, तत्थ गंतूण पुव्वं कयं उवलेवणसंमज्जणाइयं । गओ सो वि विज्जाहरो तत्थ । ताओ वि चत्तारि वि जणीओ गयाओं। तओ कीए वि वीणा गहिया', अन्नाए' वेणू, अवराए आढत्तं कागलीपहाणं गेयं । एवं च विहीए कयं भुयणगुरुणो मज्जणयं, विलित्तो गोसीसचंदणेणं, आरोवियाणि कुसुमाणि, वुग्गाहिओ 15 धूवो । पयर्टी नर्से विज्जाहरेण । भणियं- 'अज्ज कीए वारओ ?' । तओ उठ्ठिया कणगवई । समारद्धा नच्चिउं । नच्चंतीए इमीए एगा किंकिणी तुट्टिऊण पडिया । गहिया सा मए संगोविया य । गवेसिया य तेहिं आयरेणं न य उवलद्धा । तओ संहरियं नहूँ । विसज्जियाओ तेणं गयाओं निएसु ठाणेसु ताओ । कणगवई वि समारूढा विमाणं सह दासचेडीहिं । अहं पि तहेव समारूढो । समागयं कणगवईए मवणे विमाणं । निग्गंतूण अहं गओ निययभवणं, पसुत्तो य । समुट्ठिओ उम्गए सूरिए । कयउचियकरणिज्जो समागओ मंतिपुत्तो मइसागराभिहाणो । तस्स मए समप्पिया किंकिणी । भणिओ य सो मए जहा-कणगवईए समीवं° गयस्स मह समप्पेज्जासु । भणेजासु 'पडिया एसा मए लद्ध' त्ति । तेण भणियं - ‘एवं करेस्सं' ति । गओ हं कणगवईए गेहं । उवविठ्ठो दिन्नासणे । उवविट्ठा य सा मह समीवे पट्टमसूरियाए । पत्थुयं सारियाजूयं । जिओ अहं । मग्गिओ कणगवईए गहणयं । समप्पिया किंकिणी मइसागरेण । पञ्चभिन्नाया य इमीए । भणियं च तीए - 'कहिं एसा लद्ध' त्ति। मए भणियं'किं कजं ?' । तीए भणियं – 'एमेव' । मए भणियं - 'जइ कजं ता गिण्हसु, अम्हेहिं एस पडिया लद्धा'। तीए भणियं- 'कहिं पएसे लद्धा ?". मए भणियं- 'कहिं तुह पडिया' । तीए भणियं- 'न याणामि' । मए मणियं- 'एस मइसागरो निमित्तिओ सव्वं भूयं भव्वं च जाणइ त्ति; इमं पुच्छसु जत्थ पडिय' त्ति । पुट्ठो कणंगवईए मइसागरो। तेण वि ममाभिप्पायं नाऊण भणियं- 'पञ्चूसे निवेयइस्सामि' । तीए भणियं'एवं' ति । खणंतरे खेल्लिऊण गओऽहं नियठाणं । तहेव रयणीए पुणो वि आगओ अद्दिस्सो होऊण । तहेव कणगवई वि चेडीहिं जुया विमाणमारूढा । अहं पि तहेव । पत्ताणि तमुद्देसं । पुव्वक्कमेणं एवणाणंतरं समारद्धा नट्टविही । वीणं वायंतीए कणगवईए पडियं चलणाओ नेउरं । गहियं तं मए । गच्छंतीए पलोइयं, न य उवलद्धं । तेणे व कमेण समागया नियगेहे । गंतूण पसुत्तोऽहं, उढिओ पभाए । समा 1 BCजाव ठिया धवलहरोवरि भूमियाए। 2 B C जणीओ गंतूण तत्थ कीए'। 3 B C नास्ति 'गहिया'। ABC अन्नाए वि। 5A अन्नाए वि। 6A गविट्ठा। 7 BC नास्ति। 8 B C गया नियहाणेसु । 9A कणगवहसमीवे। 10A तेण य । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364