Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
व्याख्या ] विपरीतधर्मकथाकरणफलसूचक-मुनिचन्द्रसाधुकथानकम्। अलद्धदोगच्चा लोया । तत्थ य मेइणिपई वि पूयणिज्जो, उदग्गदंडो वि दुल्लालियजणवओ, कमलागरो वि जलसंगवजिओ, समरकेऊ नाम राया। तस्स य सयलंतेउरपहाणा सुरसुंदरी नाम महादेवी । तीए सह विसयसुहमणुहवंतस्स वच्चइ कालो। ___ अण्णया सागरं चंदं च मुहे पविसंतं दट्ठण रयणीए पडिबुद्धा महादेवी । सुमिणोग्गहं करेता रण्णो सिडें । रण्णा वि नियमइअणुसारेण सिटुं- 'देवि ! पसाहियासेसभूमंडलो महाराया ते पुत्तो भविस्सई' ।। 'एवं होउ' ति बहुमण्णियं देवीए । पभाए उवविट्ठो अस्थाणमंडवे नरेंदो । समागया सामंतादयो । वाहरिया सुमिणपाढगा, समागया य । दावियाइं आसणाई । निसन्ना ते वि मंतदाणपुवं । जवणंतरिया ठाविया देवी । भणियं रन्ना - 'भो भो सुमिणसत्थपाढगा! अज्जपच्चूसकालसमयंसि देवीए ओहीरमाणीए दुवे सुमिणा दिट्ठा, सागरो ससी य मुहेण पविसंता । तो कहेह किमेयाणं सुमिणाणं फलं?' । तेहि वि सत्थत्थं विणिच्छिऊण भणियं- 'देवीए पुत्तो महाभागो भविस्सइ । सो य जोव्वणत्थो।। महाराया भावियप्पा वा महातवस्सी भविस्सइ' त्ति । तुट्ठो राया । दावियं पारितोसियं । गया सट्ठाणेसु सुविणपाढगा । राया जवणंतरिओ देवि भणइ - 'देवि! निसुयं सुविणपाढगवयणं । भणियं सुरसुंदरीए – 'देव ! तुह पायपसाएणं सिझंतु मम मणोरहा' । तओ गब्माणुकूलभोयण-सयण-चंकमणाइ अणुसरंतीए देवीए वड्डइ गब्भो । पुण्णदियहेसु सुहगहनिरिक्खिए लग्गे, उच्चट्ठाणट्ठिएसु गहेसु, जाओ देवकुमारोवमो दारओ । निवेइयं रन्नो । कयं वद्धावणयं । वित्तेसु य जम्ममइसवे ठिइवडियं ।। करेंताणं अइक्कंते बारसाहे पइट्टावियं दारगस्स सुमिणदंसणाणुरूवं सागरचंदो ति नामं । पंचधाईपरिग्गहिओ वड्डिउमाढतो । जाओ कालेण 'अट्ठवारिसिओ। तओ समप्पिओ लेहायरियस्स । गहियाओ निस्सेसाओ कलाओ सुचिरेण कालेण । कमेण जाओ भोगसमत्थो । गाहिओ एगदिवसेण बत्तीसाए महारायकण्णगाणं पाणिं । ठाविओ जुवरज्जे । ताहिं सह विसयसुहमणुहवंतस्स वचइ कालो ।
अण्णया समागओ वणगजो इव निद्दलियकंदलो, सीहो इव नासियासेसमयप्पयारो, समुद्दो इव - गुरुसत्तनिलओ, मेरु व्व विबुहसंगओ, सूरो इव पयट्टियसमग्गपयावो, नरनाहो इव गयपरिग्गहो, अहवा कप्पडिओ इव बहुसत्तकयाहारो, दरिदो इव कुलदूसणो, जुयारो इव परिचत्तवसणो, समागओ धम्मघोसाभिहाणो सूरी । समोसढो सहसंबवणे उजाणे । निवेइओ उज्जाणपालएणं । दिण्णं से पारितोसियं रन्ना । निग्गओ वंदणवडियाए राया कुमारो य अंतेउरेण सह । पंचविहअभिगमेणं पविट्ठो उग्गहे । ति-पयाहिणी काऊण वंदिय उवविट्ठो सट्टाणे । पत्थुया भगवया धम्मदेसणा । तं जहा
माया पिया पुत्तकलत्तभाउया, भिच्चा सुमित्ता दुपया चउप्पया । धण्णं धणं रुप्पसुवण्णसंपया, ताणं न लोएत्थ परत्थ वा पुणो॥ जहेह सीहो उ मयं गहाय, मचू नरं नेइ हु अंतकाले । न तस्स माया व पिया व भाया, भजा व पुत्ता न हु हुंति सरणं ॥ न तस्स दुक्खं विभयंति नायओ, न बंधुवग्गा न सुया न भारिया । एगो सयं पञ्चणुहोइ कम्म, कत्तारमेवं अणुजाइ कम्मं ॥ तं एक्कगं तुच्छसरीरगं से, चिईगयं डज्झइ पावएणं ।
भजा य पुत्ता वि य नायउ य, दायारमन्नं अणुसंकमंति ॥ 1 A जाओ वुट्टवयपजंपाणयचंकमणाइमहूसवेहि (?), अट्ठवारिसिओ। 2 B C मइट्ठिय। 3 A. कुरूसणो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364