Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
व्याल्या] धर्मोत्साहप्रदानफलविषयक प्रधुन्नराजकथानकम् ।
१४३ गओ महसागरो । समप्पियं तस्स नेउरं सिक्खविऊण । लहुं चेव गओऽहं सह मइसागरेण कणगवईए भवणं । अब्भुष्टिओ तीए दिन्नमासणं । उवविठ्ठो अहं, सा य मह समीवे । पत्थुया गोट्ठी । ताव म कणगवईए किंकिणीलाभसंकियाए पुट्ठो महसागरो जहा- 'पलोइयं जोइसं भवया ? | तेण भणियं-'पलोइयं, अण्णं पि किं पि नटुं । 'किं तयं. तेण भणियं - किं तुमं न याणसि'. तीए भणियं- 'जाणामि अहं जहा नटुं, किंतु उद्देसं न जाणामि जत्थ नटुं । तुमं पुण साहेसु किं तयं, कहिंचि नर्से ति । तेण । भणियं- 'मज्झ अन्नेण साहियं, जहा दूरभूमीए नेऊरं चलणाओ कणगवईए पडियं । तं च जेण गहियं सो मए जाणिओ । न केवलं जाणिओ, तस्स हत्थाओ मए गहिवं' । तओ कणगवई किंकिणीवुतंतेणापि खुद्धा आसि; संपयमणेण वुत्तंतेण सुदु समाउलीभूया, जहा - अहं जाणिया अन्नत्थ वच्चती, ता किं कायव्वं ! को वा एस वुत्तंतो? किमयं सच्चं नेमित्तिओ? । अहवा जइ नेमितिओ ता केवलं जं नहें तमेव जाणइ; कहं पुण मज्झ तत्थ नटुं अयं इहडिओ जाणइ पावेइ य । ता भवियव्वमेत्थ केणावि ।। कारणेण । अयं च इमेसु दिवसेसु लहुं चेव मम गेहमागच्छइ ति निद्दासेसकसायलोयणो य । ता केणइ पओगेण 'एस एव मह भत्ता तत्थ गच्छइ त्ति मह आसंकइ' त्ति । एवं चिंतिऊण भणियं कणगवईए- 'कहिं पुण तं नेउरं जं तुम्हेहिं जोइसबलेण संपत्तं ' । तओ मह मुहं पलोइऊण मइसागरेण कड्डिऊण समप्पियं । गहियं कणगवईए । भणियं च- 'कहिं एवं पावियं?' । मए भणियं- 'कहिं पुण तुह इमं नटुं?' । तीए भणियं - 'जहा इमं नहें तहा सयं चेव अजउत्तेण दिटुं । मए भणियं-॥ 'मज्झ अनेण साहियं । अहं पुण अमुणियपरमत्थो न याणामि जं जहावित्' ति । तीए भणियं'किमणेणं नवयणेणं; किं बहुणा, सोहणमेयं जइ सयं चेव अजउत्तेण दिहें । अह अन्नेण केणावि साहियं ता न सुंदरं ति । जओ जलणप्पवेसेणावि मह नत्थि सोहि' त्ति । मए भणियं-'किमेत्थ जलणपवेसेणं?' ति । तीए भणियं- 'सयमेव नाहिही अजउत्तो । जहा एत्तियं नायं तहा सेसं पि जाणिस्सइ'त्ति, भणिऊण सखेया चिंताउरा जाया । वामकरयलंमि कवोलं निवेसिऊण ठिया अहोमुही । । सओ अहं थेववेलमच्छिऊण काऊण सामन्नकहाओ, मइसागरेण सद्धिं हसाविऊण अन्नकहालावेण कणगमई गओ सट्ठाणं । पुणो पुव्वकमेणेव जाममेचाए रयणीए गहियमंडलग्गो अद्दिस्सो होऊण गओ अहं कणगमईए गेहं । दिट्ठा कणगमई सह दासचेडीहिं विमणा – किं-किं पि अफुडक्खरं मंतयंती । उपविट्ठोऽहं “अणुवलक्खिओ तासिं समीवे । तओ थेववेलाए भणियं एगाए दासचेडीए जहा- 'सामिणि । कीरउ गमणारंभो, अइक्कमह वेला । रूसिही सो विजाहराहिवई'। तओ दीहं नीससिऊण भणियं ४ कणगमईए जहा- 'हला! किं करेमिः मंदभाइणी अहं । तेण विज्जाहरनरिंदेण कुमारभावंमि नेऊण समयं गाहिया, जहा जाव तुमं मए नाणुण्णाया ताव तए पुरिसो नाहिलसणीओ। पडिवन्नं च तं मए । जणयाणुरोहेण विवाहो वि अणुमन्निओ । अणुमया य पिययमस्स । अहं पि गुणरूवाखित्तहियया तप्परायणा जाया । जाणिओ य विजाहरवइयरो मह भत्तुणा । ता न याणामि किं पजवसाणमेयं भविस्सइ । सासंकं मह हिययं; किं वा एस मह दइओ तंमि विज्जाहरकोवजलणंमि पयंगत्तणं पडिवज्जिस्सइ, उयाहु सो ममं वावाइस्सइ; किं वा अन्नं किं पि भविस्सइ' त्ति । ता सव्वहा समाउलीभूया इमेण . संदेहेण । न याणामि किं करेमि । दुट्ठो विज्जाहरो नियबलगविओ य । दढमणुरत्तो य भत्तारो न छड्डेइ पडिबंधं । गरुओ जोव्वणारंभो बहुपच्चवाओ य । गरुयाइं जणय-ससुरकुलाइं । विसमो लोगो। अइगुविला कज्जगई । ता इमाए चिंताए दढमाउली भूय म्हि' । तमायण्णिऊण भणियं दासचेडीए1 B C अयमेव । 2 B C चिंताउरा य वामकर । 3 BC °कमेण जाम। 4 BC तासिं समीवे अणुव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364