Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 320
________________ व्याख्या ] धर्मोत्साहप्रदानफलविषयक प्रद्युम्नराज कथानकम् । १४१ इमिणा आएसेणं ति, तो किं मए कर्हि वा दिवसे कायव्वं ति आइसंतु भगवंतो' । भणियं जहारिणा - ' कुमार ! इमीए कालचउदसीए तए मंडलग्गवावडकरेण नयरुत्तरबाहिरियाए एगागिणा मसा देसे जामिणीए समइक्कते जामे समागंतव्वं । तत्थाहं तिहिं जणेहिं समेओ चिट्ठिस्सामि' । तओ मए भणियं - ' एवं करेमि ' । तओ अइक्कंतेसु कइ 'वि दिवसेसु समागयाए चउदसीए अत्थंगयंमि भुयणेक्कलोयणे' दिणयरे 3 उच्छलिए तिमिरपसरे मए विसज्जियासेसपरियणेण, सिरो महं दुक्खइ ति पेसिया वयंसा # । अओ गागी पविट्ठो सोवणयं', परिहिओ पट्टजुगस्स पट्टो, गहियं मंडलगं । निग्गओ नयराओं परियणं चिऊण गागी । दिट्ठो य मए भइरवायरिओ मसाणभूमीए । अहं पि तेण भणिओ - 'महाभाग ! एत्थ भविस्संति बिभीसियाओ, ता तए इमे तिन्नि वि रक्खियव्वा, अहं च । तुज्झ पुण जम्मप्पभिई अविन्नायभयसरूवस्स किं वुश्चइति । ता तुहाणुभावेणं करेमि अहं मंतसाहणं' । तओ मए भणियं -18 'भयवं ! वी सत्थ कुणसु; को तुज्झ तुह सीसाण य वालं पि वालेउं समत्थो' । तओ गहियं मंडयं । लिओ तस्स व अग्गी । पत्थुयं मंतजावपुव्वं होमं । तओ आरडंति सिवाओ । किलिकिलंति वेयालगणा । हिंडंति महाडाइणीओ । उट्ठेति महाबिभी सियाओ । सरइ मंतजावो । न खुब्भंति ते तिन्नि विणा । जाव य अहं उत्तर दिसाए गहियमंडलग्गो चिट्ठामि ताव य बहिरंतो तिहुयणं पलयब्भरसियाणुकारी भरतो महिहरकुहराई समुच्छलिओ भूमिनिहाओ सहसा समासन्नमेव विह डियं ॥ धरणिमंडलं समुट्ठिओ सीहनायमुयंतो कालमेहोत्र कालो कुडिलकसिणकेसो पुरिसो । तस्स य सीहनापडिया तिन्न वि जणा दिसापाला । भणियं च तेण - ' रे रे ! दिव्वंगणा कामकामुया पुरिसाहमा, न विण्णाओ अहं तए मेहनायाभिहाणो खेत्तपालो इहं परिवसंतो ? मह पूयमकाऊण मंतसिद्धिमभिलससि ? एसो संपयं चेव न होसि । एसो वि तुमए वेयारिओ रायपुत्तो अणुहवउ सकयस्स अविणयस्स फलं' । ततो मए तं दहूण भणियं - 'रे रे पुरिसाहम । किमेयं पलवसि ? । जइ अस्थि ते 20 पोरिसं ता किमेणं पलविएण | अभिमुहो समागच्छ, जेण दंसेमि ते एवंगज्जियस्स फलं ति । पुरिसस भुएस वीरियं न सद्ददद्दरेणं' ति । तओ सो अमरिसिओ वलिओ मज्झ संमुहं । अणाउहं च दहूण मए मुक्कं मंडलग्गं । संजमीकयं परिहणयं सह केसपासेण । पयट्टं दोण्ड वि बाहुजुद्धं विविहकरणेहिं । सत्तपहाणत्तणेण वसीकओ सो मए वाणमंतरो । भणियं च तेण - 'भो महासत्त ! सिद्धो अहं तु इमीए महासत्तयाए; ता भणसु तुह किं करेमि ?' । मए भणियं - 'मह एत्तियं' पयोयणं 1 I यस सिद्धि ति । तहा विसा मम भज्जा कह वि वसत्तणं मम निज्जउ' त्ति । तेण उवओगं दाऊण भणियं - 'भविस्स सा तुह कामरूविचणपसाएणं । तुमं पुण मज्झाणुभावेण कामरूवी भविस्ससि' । दाऊण वरं गओ वेयालो । इयरेण य सिद्धमंतेण भणियं - 'महाभाग ! तुहाणुभावेणं सिद्धो मंतो, संपन्नं समीहियं' ति भणिऊण गओ भइरवायरिओ सह तेहिं तिहिं सीसेहिं । अहं पि पक्खालिऊण सरीरं गओ निगेहे । पभायसमए ठिओ अत्थाइयाए खणमेगं । गओ कणगवईए सिमीवे । ठिओ किंचि कालं विविहालावकहाए । उट्ठओ तत्तो । रयणीए जायाए माणुसचक्खूय अगोयरीभूतं काऊण रूवं गओ कणगवई' 1 B नास्ति 'कइसु वि' । 2 B C नास्ति पदमिदम् । 3A वयंसिया । 4 A वासहरं । 5 B C नामेउं । 6 A मंडलयं । 7 B C बहिरंतो । 8 C पोरुषं । 9 A एविएणं । BC आदर्शद्वये । एतदन्तर्गता पंक्तिर्नास्ति Jain Education International For Private & Personal Use Only 25 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364