Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 318
________________ व्याख्या 1 धर्मोत्साहप्रदानफलविषयक प्रद्युम्नराजकथानकम् । १३१ नवमासा एसा पडिमा भवइ । तहा उद्दिट्ठकडं भत्तं वि वजेज्जा', किं पुण सेससमारंभं । (१०) दसमाए पडिमाए - सो सीसं खुरेण मुंडावेई, कोइ सिहिं वा धारेइ । एसा पुण दसमासा । (११) तहा खुरमंडो लोएण वा रयहरणमुहपोत्तियसंथाराइसव्वसाहूवगरणधारी, जइ इव भिक्खं हिंडइ सबासु पुबोइयगुणजुत्तो । एकारसमासा एसा । तओ पवजं वा पडिवज्जइ, तत्थेव वा चिट्ठइ, पुणो गिहं वा पडिवज्जइ । एयाओ एक्कारसपडिमाओ करेइ जो पव्वजं काउं न सकेइ' । भणियं रन्ना- 'भयवं! जो एयं पि काउं न सकइ, सो किं करेउ?' । भणियं सूरिणा-'उत्तिमगुणबहुमाणो तेण कायव्वो, तत्तो विसिट्ठकम्मनिज्जरा दिट्ठ ति । सव्वुत्तमगुणा भगवंतो तिलोगनाथा जिणवरिंदा । तेसु बहुमाणगमगाई इमाइं लिंगाइं - गयणयलमणुलिहंतं दसदिसिपसरंतनिम्मलमऊहं । धवलुव्वेल्लिरधयवडमालाकलियं जिणाययणं ॥ काराविय सुयविहिणा निम्मलवेरुलियनीलवजेहिं । वरपोमरायससिरविमणिमणहरहेमरुप्पेहिं ॥ ॥ कारेचा जिणबिंबं तत्थ महासुत्तहारनिम्मवियं । सुयविहिणा पुण तस्स उ दुयं पइ8 करावेइ ॥ तत्तो पइदिणपूयं विसिट्ठपुप्फाइएहिं सो कुणइ । कंचणमोत्तियरयणाइदामएहिं च विविहेहिं ॥ सुरहिविलेवणवरकुसुमदामवरगंधधूवमाईहिं । कप्पूरमलयजेहिं मयनाहिरसोत्तममएण ॥ एतेहिं कुणइ पूयं जो विहिणा तस्स तत्थ बहुमाणो । नजइ एस पवाओ बहुमाणो कजगम्मो ति॥ तब्बहुमाणा नियमा तव्वयणे आयरो फुडं तस्स । तब्बहुमाणाओ पुण तदुत्तकिरियाए सद्दहणं ॥ । किरिया वि* ससत्तीए करेमि वंछा सया वि परिसुद्धा । एत्तो च्चिय तक्किरियारएसु साहूसु बहुमाणो । तओ साहुबहुमाणाओ अभिगमण-वंदण-नमंसणाइसु पयति । तहा फासुयएसणिज्जेहिं भत्त-पाणवस्थ-कंबल-पत्त-ओसह-भेसज्जेहिं पराए भत्तीए साहुजणपडिलाहणे पवित्ती होइ । तहा मुणिजणपभावणाए तप्पडिणीयनिवारणे य जहासत्तीए उज्जमइ । तहा पडिवण्णाणुव्वएसु सावगेसु गुणाहिगबुद्धी; इयरेसु समाणधम्मियमई। तत्तो तेसिं सव्वत्थ वच्छल्लं अवायनिवारणं कुणइ । तहा जिणहरेसु " रहजत्तागयजणस्स भत्त-पाण-वत्थ-तंबोलाईहिं पूयणं दंडकरमोयणं एवं विहा किरिया सव्वा वि जिणबहुमाणाओ पयट्टइ । एवं च महाराय ! गिहवासमइवसंता वि आरंभपरिग्गहेसु पयटुंता वि पाणिणो सुहकम्मपडिबंधगा होऊण, सुदेव-सुमाणुसत्त-सुकुलुप्पत्तिकमेण जिणधम्मे बोहिं पाविऊण, चरणसंपत्तिकमेण मोक्खं गच्छंति' ति । तओ भणियं पजुन्नराइणा- 'भयवं! अणुग्गहेह सम्मत्तसावगधम्मदाणेण । जओ विलीणो मोहगंठी, जाओ जिणिंदवयणे पचओ दढयरं, तित्थयरेसु आगमभासगेसु । बहुमाणो जाओ । एत्तो चिय गणहरेसु सुत्तकारगेसु सेससूरीसु वि आगमअबोच्छित्तिकारगेसु तप्परूवगेसु तक्किरियाकारगेसु साहूसु य दढयरं जाया भत्ती । ता जं तुब्भेहिं वागरियं तं सवं सविसेस करिस्सामि ति । ता दिज्जउ मे दंसणसावगत्तं' ति । तओ सोहणतिहि-करणमुहुते लग्गे दिनो सावगधम्मो उम्गसेणसूरीहिं । जाओ सम्मत्तसावगो राया । गच्छइ पइदिणं सूरिसमीवे । अन्नया- सूरिवंदणत्थं गएण राइणा जायकोऊह लेण पुट्ठो सूरी- 'भयवं ! पढमजोवणे वट्टमाणेहिं 30 केण निव्वेएण भोगा परिचत्ता तुब्भेहिं ? साहेह अम्हाणं, अवणेह इमं कोऊहलं' । तओ सूरिणा भणियं - 'महाराय ! जइ कोउयं, ता सुणसु संसारविलसियं ति । ___1 वजेइ। 2 A मुंडावेइ सिहं वा। 6A अणुगेण्हह । 3 B C कारावित्ता। 4 A किरियं पि। 5 BC उप्पजइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364