________________
व्याख्या 1 धर्मोत्साहप्रदानफलविषयक प्रद्युम्नराजकथानकम् ।
१३१ नवमासा एसा पडिमा भवइ । तहा उद्दिट्ठकडं भत्तं वि वजेज्जा', किं पुण सेससमारंभं । (१०) दसमाए पडिमाए - सो सीसं खुरेण मुंडावेई, कोइ सिहिं वा धारेइ । एसा पुण दसमासा । (११) तहा खुरमंडो लोएण वा रयहरणमुहपोत्तियसंथाराइसव्वसाहूवगरणधारी, जइ इव भिक्खं हिंडइ सबासु पुबोइयगुणजुत्तो । एकारसमासा एसा । तओ पवजं वा पडिवज्जइ, तत्थेव वा चिट्ठइ, पुणो गिहं वा पडिवज्जइ । एयाओ एक्कारसपडिमाओ करेइ जो पव्वजं काउं न सकेइ' ।
भणियं रन्ना- 'भयवं! जो एयं पि काउं न सकइ, सो किं करेउ?' । भणियं सूरिणा-'उत्तिमगुणबहुमाणो तेण कायव्वो, तत्तो विसिट्ठकम्मनिज्जरा दिट्ठ ति । सव्वुत्तमगुणा भगवंतो तिलोगनाथा जिणवरिंदा । तेसु बहुमाणगमगाई इमाइं लिंगाइं -
गयणयलमणुलिहंतं दसदिसिपसरंतनिम्मलमऊहं । धवलुव्वेल्लिरधयवडमालाकलियं जिणाययणं ॥ काराविय सुयविहिणा निम्मलवेरुलियनीलवजेहिं । वरपोमरायससिरविमणिमणहरहेमरुप्पेहिं ॥ ॥ कारेचा जिणबिंबं तत्थ महासुत्तहारनिम्मवियं । सुयविहिणा पुण तस्स उ दुयं पइ8 करावेइ ॥ तत्तो पइदिणपूयं विसिट्ठपुप्फाइएहिं सो कुणइ । कंचणमोत्तियरयणाइदामएहिं च विविहेहिं ॥ सुरहिविलेवणवरकुसुमदामवरगंधधूवमाईहिं । कप्पूरमलयजेहिं मयनाहिरसोत्तममएण ॥ एतेहिं कुणइ पूयं जो विहिणा तस्स तत्थ बहुमाणो । नजइ एस पवाओ बहुमाणो कजगम्मो ति॥ तब्बहुमाणा नियमा तव्वयणे आयरो फुडं तस्स । तब्बहुमाणाओ पुण तदुत्तकिरियाए सद्दहणं ॥ । किरिया वि* ससत्तीए करेमि वंछा सया वि परिसुद्धा । एत्तो च्चिय तक्किरियारएसु साहूसु बहुमाणो ।
तओ साहुबहुमाणाओ अभिगमण-वंदण-नमंसणाइसु पयति । तहा फासुयएसणिज्जेहिं भत्त-पाणवस्थ-कंबल-पत्त-ओसह-भेसज्जेहिं पराए भत्तीए साहुजणपडिलाहणे पवित्ती होइ । तहा मुणिजणपभावणाए तप्पडिणीयनिवारणे य जहासत्तीए उज्जमइ । तहा पडिवण्णाणुव्वएसु सावगेसु गुणाहिगबुद्धी; इयरेसु समाणधम्मियमई। तत्तो तेसिं सव्वत्थ वच्छल्लं अवायनिवारणं कुणइ । तहा जिणहरेसु " रहजत्तागयजणस्स भत्त-पाण-वत्थ-तंबोलाईहिं पूयणं दंडकरमोयणं एवं विहा किरिया सव्वा वि जिणबहुमाणाओ पयट्टइ । एवं च महाराय ! गिहवासमइवसंता वि आरंभपरिग्गहेसु पयटुंता वि पाणिणो सुहकम्मपडिबंधगा होऊण, सुदेव-सुमाणुसत्त-सुकुलुप्पत्तिकमेण जिणधम्मे बोहिं पाविऊण, चरणसंपत्तिकमेण मोक्खं गच्छंति' ति । तओ भणियं पजुन्नराइणा- 'भयवं! अणुग्गहेह सम्मत्तसावगधम्मदाणेण । जओ विलीणो मोहगंठी, जाओ जिणिंदवयणे पचओ दढयरं, तित्थयरेसु आगमभासगेसु । बहुमाणो जाओ । एत्तो चिय गणहरेसु सुत्तकारगेसु सेससूरीसु वि आगमअबोच्छित्तिकारगेसु तप्परूवगेसु तक्किरियाकारगेसु साहूसु य दढयरं जाया भत्ती । ता जं तुब्भेहिं वागरियं तं सवं सविसेस करिस्सामि ति । ता दिज्जउ मे दंसणसावगत्तं' ति । तओ सोहणतिहि-करणमुहुते लग्गे दिनो सावगधम्मो उम्गसेणसूरीहिं । जाओ सम्मत्तसावगो राया । गच्छइ पइदिणं सूरिसमीवे ।
अन्नया- सूरिवंदणत्थं गएण राइणा जायकोऊह लेण पुट्ठो सूरी- 'भयवं ! पढमजोवणे वट्टमाणेहिं 30 केण निव्वेएण भोगा परिचत्ता तुब्भेहिं ? साहेह अम्हाणं, अवणेह इमं कोऊहलं' । तओ सूरिणा भणियं - 'महाराय ! जइ कोउयं, ता सुणसु संसारविलसियं ति ।
___1 वजेइ। 2 A मुंडावेइ सिहं वा। 6A अणुगेण्हह ।
3 B C कारावित्ता। 4 A किरियं पि। 5 BC उप्पजइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org