________________
१४० श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२३ गाथा __ अत्थि सोरियपुरे दढधम्मो राया । तस्स वम्मादेवी । तीए पुत्तो उग्गसेणो नाम अहं जाओ। गहियकलाकलावो नरवइणो पुरजणस्स य अच्चंतमणाभिप्पेओ जाओ । अम्नया वसंतउरसामिणो ईसाणचंदस्स धूयाए कणगवईए सयंवरो त्ति सोऊण महाभडचडयरेणं गओ अहं तत्थ । पत्तो आवासिओ
बाहिरियाए । पइट्ठो सयंवरामंडवे । अन्ने य बहवे रायपुत्ता । तत्थ य अहं रायधूयाए सिणिद्धाए 5 दिट्ठीए पलोइओ । विन्नायं च तं मए जहा इच्छइ ममं ति । तओ पञ्चूसे सयंवरो भविस्सइ त्ति गओ निययमावासं । अन्ने वि रायपुत्ता गया सट्ठाणेसु । जाव रयणीए पढमजामंमि समागया एगा परिणयवया दासचेडियाजुया महिला । तीए समप्पिया चित्तवट्टियाए लिहिया विज्जाहरदारिया । तीए य हेट्टओ अभिप्पायपिसुणा गाहा
तुह पढमदंसणुप्पन्नपेमवसनिवडियाए मुद्धाए ।
कह कह वि संठविजइ हिययं हियसव्वसाराए ॥ तयणंतरं च समप्पियं तंबोलं समालहणं कुसुमाणि य । मए वि सवं' गहियं सबहुमाणं । दिन्नं तीए पारितोसियं निययकंठाहरणं । भणियं तीए- 'कुमार ! किंचि वत्तव्वमत्थि । ता विवितमाइसउ कुमारो' । तओ भूविक्खेवेणं सन्निओ ओसरिओ परियणो । भणियं तीए- 'कुमार ! भट्टिदारिया विन्नवेइ जहा इच्छिओ मए तुमं । किंतु जाव मह कोइ समओ न पुण्णो ताव तए अहं न किंचि 15 भणियव्वा । किंतु मए तुह परिग्गहे अच्छियवं' । मए भणियं- ‘एवं भवउ, को दोसो' त्ति । तओ
पञ्चूसे सयलनरवइसमक्खं, लच्छीए इव महुमहणस्स महं तीए उप्पिया वरमाला । विलक्खी भूया सव्वरायाणो । गया नियनियठाणेसु । वित्तो वित्थरेण विवाहो । नीया सनयरं कणगवई । कओ तीए पुढो आवासो । ठिया सा तत्थ । पञ्चूसे गच्छामि अहं से गेहे । करेइ उचियपडिवत्तिं । उवविसइ
आसन्ने । नाणाकहाविणोएणं अच्छित्ता किंचि कालं, पुणो गच्छामि सगिहमहं । एवं पइदियहं 20 वच्चामि । तत्थ वड्डए ममाणुरागो । न य तीइए' अभिप्पाओ नजइ - केण कारणेणं अणुरत्ता वि नेच्छइ
संवासं ति । तओ मए चिंतियं-केण उवाएण इमीए अभिप्पाओ नजिही ? । एवं चिंतावरो सुहासणत्थो मंडवोवगओ जाव अच्छामि, ताव पडिहारेण जाणावियं - 'कुमार ! एगो जडहारी दुवारे चिट्टइ; भणइअहं भइरवायरिएण पेसिओ रायपुत्तदंसणत्थं' ति । एयमायण्णिऊण मए भणियं- 'लहुं पवेसेहि' । पडिहाराणुण्णाओ आगओ सो; कयमुचियकरणिजं । पणमिओ मए । दाऊण आसीसं उवविट्ठो नियकट्ठा25 सणे । भणियं तेण - 'कुमार ! भइरवायरिएण पेसिओ तुम्ह समीवे' । मए भणियं - 'कत्थ चिट्ठति
भगवंतो?' । तेण भणियं- 'नगरबाहिरियाए अमुगमढे' । मए भणियं- 'अम्हं ते गुरवो, ता सोहणं कयं भगवंतेहिं जमिहागय ति । वच्चह तुब्भे अहमागच्छामि' ति भणिऊण विसजिओ सो। __ बीयदिवसे पभाए गओऽहं उजाणे तस्स दसणत्थं । दिट्ठो बग्घकत्तीए उवविट्ठो भइरवायरिओ।
पडिओऽहं तस्स चलणेसु । आसीसं दाऊण दावियमासणं । उवविट्ठोऽहं तत्थ । मए भणियं- 'अणु30 गहीओऽहं भयवंतेहिं, जमिहागया' । भणियं तेण- 'कुमार ! तुमं उद्दिसिऊण अम्ह एत्थ आगमणं' ।
मए भणियं- 'आइसंतु भगवंतो जं मए कायवं' । तेण भणियं - 'अस्थि मे बहूणि दिवसाणि कयसुपुव्वसेवस्स मंतस्स तस्स सिद्धी तुहायता । जइ एगदिवसं कुमारो समत्थविग्धपडिघायहेउत्तणं पडिवज्जइ, तओ मह सफलो अट्ठवरिसमंतजावपरिस्समो होइ' त्ति । तओ मए भणियं-- 'भयवं ! अणुग्गहीओम्हि
1 BC नास्ति 'सव्वं'। 2 A. न इयरीए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org