________________
व्याख्या ]
धर्मोत्साहप्रदानफलविषयक प्रद्युम्नराज कथानकम् ।
१४१
इमिणा आएसेणं ति, तो किं मए कर्हि वा दिवसे कायव्वं ति आइसंतु भगवंतो' । भणियं जहारिणा - ' कुमार ! इमीए कालचउदसीए तए मंडलग्गवावडकरेण नयरुत्तरबाहिरियाए एगागिणा मसा देसे जामिणीए समइक्कते जामे समागंतव्वं । तत्थाहं तिहिं जणेहिं समेओ चिट्ठिस्सामि' । तओ मए भणियं - ' एवं करेमि ' ।
तओ अइक्कंतेसु कइ 'वि दिवसेसु समागयाए चउदसीए अत्थंगयंमि भुयणेक्कलोयणे' दिणयरे 3 उच्छलिए तिमिरपसरे मए विसज्जियासेसपरियणेण, सिरो महं दुक्खइ ति पेसिया वयंसा # । अओ गागी पविट्ठो सोवणयं', परिहिओ पट्टजुगस्स पट्टो, गहियं मंडलगं । निग्गओ नयराओं परियणं चिऊण गागी । दिट्ठो य मए भइरवायरिओ मसाणभूमीए । अहं पि तेण भणिओ - 'महाभाग ! एत्थ भविस्संति बिभीसियाओ, ता तए इमे तिन्नि वि रक्खियव्वा, अहं च । तुज्झ पुण जम्मप्पभिई अविन्नायभयसरूवस्स किं वुश्चइति । ता तुहाणुभावेणं करेमि अहं मंतसाहणं' । तओ मए भणियं -18 'भयवं ! वी सत्थ कुणसु; को तुज्झ तुह सीसाण य वालं पि वालेउं समत्थो' । तओ गहियं मंडयं । लिओ तस्स व अग्गी । पत्थुयं मंतजावपुव्वं होमं । तओ आरडंति सिवाओ । किलिकिलंति वेयालगणा । हिंडंति महाडाइणीओ । उट्ठेति महाबिभी सियाओ । सरइ मंतजावो । न खुब्भंति ते तिन्नि विणा । जाव य अहं उत्तर दिसाए गहियमंडलग्गो चिट्ठामि ताव य बहिरंतो तिहुयणं पलयब्भरसियाणुकारी भरतो महिहरकुहराई समुच्छलिओ भूमिनिहाओ सहसा समासन्नमेव विह डियं ॥ धरणिमंडलं समुट्ठिओ सीहनायमुयंतो कालमेहोत्र कालो कुडिलकसिणकेसो पुरिसो । तस्स य सीहनापडिया तिन्न वि जणा दिसापाला । भणियं च तेण - ' रे रे ! दिव्वंगणा कामकामुया पुरिसाहमा, न विण्णाओ अहं तए मेहनायाभिहाणो खेत्तपालो इहं परिवसंतो ? मह पूयमकाऊण मंतसिद्धिमभिलससि ? एसो संपयं चेव न होसि । एसो वि तुमए वेयारिओ रायपुत्तो अणुहवउ सकयस्स अविणयस्स फलं' । ततो मए तं दहूण भणियं - 'रे रे पुरिसाहम । किमेयं पलवसि ? । जइ अस्थि ते 20 पोरिसं ता किमेणं पलविएण | अभिमुहो समागच्छ, जेण दंसेमि ते एवंगज्जियस्स फलं ति । पुरिसस भुएस वीरियं न सद्ददद्दरेणं' ति । तओ सो अमरिसिओ वलिओ मज्झ संमुहं । अणाउहं च दहूण मए मुक्कं मंडलग्गं । संजमीकयं परिहणयं सह केसपासेण । पयट्टं दोण्ड वि बाहुजुद्धं विविहकरणेहिं । सत्तपहाणत्तणेण वसीकओ सो मए वाणमंतरो । भणियं च तेण - 'भो महासत्त ! सिद्धो अहं तु इमीए महासत्तयाए; ता भणसु तुह किं करेमि ?' । मए भणियं - 'मह एत्तियं' पयोयणं
1
I
यस सिद्धि ति । तहा विसा मम भज्जा कह वि वसत्तणं मम निज्जउ' त्ति । तेण उवओगं दाऊण भणियं - 'भविस्स सा तुह कामरूविचणपसाएणं । तुमं पुण मज्झाणुभावेण कामरूवी भविस्ससि' । दाऊण वरं गओ वेयालो । इयरेण य सिद्धमंतेण भणियं - 'महाभाग ! तुहाणुभावेणं सिद्धो मंतो, संपन्नं समीहियं' ति भणिऊण गओ भइरवायरिओ सह तेहिं तिहिं सीसेहिं । अहं पि पक्खालिऊण सरीरं गओ निगेहे ।
पभायसमए ठिओ अत्थाइयाए खणमेगं । गओ कणगवईए सिमीवे । ठिओ किंचि कालं विविहालावकहाए । उट्ठओ तत्तो । रयणीए जायाए माणुसचक्खूय अगोयरीभूतं काऊण रूवं गओ कणगवई'
1 B नास्ति 'कइसु वि' । 2 B C नास्ति पदमिदम् । 3A वयंसिया । 4 A वासहरं । 5 B C नामेउं । 6 A मंडलयं । 7 B C बहिरंतो । 8 C पोरुषं । 9 A एविएणं । BC आदर्शद्वये ।
एतदन्तर्गता पंक्तिर्नास्ति
Jain Education International
For Private & Personal Use Only
25
30
www.jainelibrary.org