________________
१३८ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२३ गाथा सूरिदसणाओ चेव संजायसम्मत्तपरिणामेण भणियं रन्ना- 'भयवं ! तुब्भे निसग्गओ चेव संसाराडवि. पडियजंतुसमुद्धरणेक्कमाणसा, न जइ अणुवरोहो ता साहेह संसारनित्थरणोवायं' । भणियं सूरिणा'देवगुरुपरिन्नाणाओ तदुत्तकिरियाकरणाओ य संसारवोच्छेओ मोक्खसंपत्ती य होइ । तत्थ देवो सव्यनू घीयरागो वीयदोसो य अंगीकायबो । जइ वि संपयं परोक्खो देवो, तहा वि तब्भणियागमवसकीरं5 ततलिंबबदसणाओ नजइ पुव्वुत्तगुणनियरो । जम्हा न सव्वन्नुणो अक्खसुत्तगणणा पयट्टइ । न गयरागस्स इत्थीपरिग्गहो । विगयदोसस्स न पहरणाडोवो । ता अक्खसुत्त-महिला-पहरणरहियबिंबदसणाओ नजइ जहोइयगुणो देवो । इयरो अन्नह ति । तस्स य भगवओ वयणं नट्ठमुट्ठिचिंता-निलुक्कणचंदोवरागाइगोयरं पच्चक्खाइणो अवितहं जाणिऊण परोक्खविसए वि एयमविसंवयइ ति निच्छयं काऊण' किरियासु पयति वियक्खणा । तत्थ किरिया पंचासवसंवरणं, कसायनिग्गहो, मिच्छत्तपडिक्कमणं, 10 खंताइदसविहधम्मासेवणं, पंचसमिइसेवणं, अकुसलमणाई जोगनिरोहो, सज्झायज्झाणतवोकम्मासेवणं संसारनिव्वेयसूयगमप्पडिकम्मसरीरतणं, सव्वत्थाऽपडिबंधो, समसत्तु-मित्तया । एस जइधम्मो अक्खेवेण मोक्खसाहगो' त्ति । भणियं रन्ना- 'भयवं! एवमेयं, विलीणो मे मोह पिसाओ । सहहामि तुम्ह वयणं । किं तु एयं न सक्कुणोमि काउं । अन्नं गिहत्थपाउग्गं धम्म साहेह' । भणियं सूरिणा- 'एत्थासत्तो समणोवासगपडिमाओ करेइ । ताओ दंसणपडिमाइयाओ एक्कारस हवंति । तं जहा
दसण) वय(२) सामाइय(३) पोसह() पडिमा(५) अबंभ(६) सञ्चित्ते(७) ।
आरंभ०) पेस(५) उद्दिट्ट(१०) वजए समणभूए(१) य ॥ तत्थ (१)दसणपडिमा-जायाए जिणवयणरुईए जायाए कुतित्थियमएसु अरुईए गुणदोसविभागन्नुणो जिणभणियमग्गो अव्वाहओ सम्मं मोक्खकारणं कुतित्थियमयाइं पुवावरवाहगाणि मोक्खसाहगकिरियाए मिच्छारूवाणि ति । निच्छए जाए, पसत्थे तिहिकरणमुहुत्ते आगमविहिणा समोसरणे गुरुसहिओ 20 कयचिइवंदणो भणइ- 'अहं भंते पुव्वमेव मिच्छत्ताओ पडिक्कमामि, सम्मत्तं उवसंपज्जामि' इत्यादि । एवंकमेण जा पडिवजिज्जइ सावयजणेण सा दसणपडिमा; जावज्जीविया य एसा । एईए पुण कायव्वं
निस्संकिय निकंखिय निव्वितिगिच्छा अमूढदिट्ठी अ।
उववूह थिरीकरणे वच्छल्ल पभावणे अट्ट। एसट्टविहो दंसणपडिमायारो । (२) तदणंतरं बीया वयपडिमा- सम्मत्तपडिमं विणा एसा न होइ ति। ॐ दुवालस वि वयाणि पडिवजइ पुव्वकमेण । (३) तइया सामाइयपडिमा- उभओ कालं सामाइयं करेइ । जहावसरं सामाइयं फासेइ । एसा तिमासिया होइ । (४) चउत्था पोसहपडिमा- पुत्वोइयगुणजुत्तस्स अट्ठमि-चाउद्दसीसु चउव्विहं पोसहं सव्वओ करेंतस्स होइ चत्तारि मासा । (५) पंचमा पडिमाभिहाणा पडिमा-सा पोसहदियहेसु राईए वग्धारियपाणिस्स काउस्सग्गेण ठियस्स पंचमासा होइ। (६) छट्ठा बंभपडिमा - तत्थ सिंगारविकहाविरओ इत्थीए समं विवित्ते नो ठाइ अखंडबंभयारी पुत्वोइयगुणजुत्तो ३0 होइ, छम्मासा एसा; जावजीवं पि कोइ पालेइ, न पडिसेहो । (७) सचित्तपरिहारपडिमाए- सचित्तमाहारं चउविहं वि वज्जइ । एसा सत्तमासा कालमाणेण । (८) आरंभाभिहाणाए - पुण वज्जइ सयमारंभ सावजं । उप्पन्ने कारणे पुत्तेहिं वा नाइएहिं वा पेसेहिं वा कारवेइ । एसा पुण अट्ठमासिया । (९) तथा नवमाए पेसवजाभिहाणाए पुत्ताइसु निक्खित्तभरो पेसेहिं वि सावज्जमारंभं न कारावेइ पुबोइयगुणजुत्तो।
1 A नाऊण। 2 B C °मण आइ । 3 A नाईहिं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org