________________
व्याख्या ] धर्मोत्साहप्रदानफलविषयक प्रद्युम्नराजकथानकम् ।
१३७ भगवं कहेह' । भणियं रन्ना - 'का एसा गोरी ? किं तस्सेव सिस्सिणी' । भणियमेएहिं - 'सा हि भगवई भगवओ भज्जा' । भणियं रन्ना- 'सो भगवं जइ दारसंगही ता कहं बीयरागो । अवीयरागस्स वयणं कहं कीरउ पमाणं । ता गच्छह सट्ठाणं'।
तओ समाहूया घइसेसिया । ते वि तहेव पुट्टा, तहेव वागरियं, तहेव विसज्जिया ।
तओ समाहूया भिक्खुणो । ते वि पुट्ठा- 'को तुम्ह मोक्खसाहणोवाओ ?' । भणियं भिक्खूहिं - 'रागदोसनिग्गहो मोक्खसाहणोवाओ । ते य रागादओ अवटिए जीधे संभवंति । अम्हाण खणक्खई जीवो' । भणियं रन्ना- 'किं निमित्तं सिरतुंडमुंडणाइयं अणुट्ठाणं; जया खणक्खई जीवो तया किरियाफलेण को जुज्जइ । अकयागम-कयनासादयो दोसा कहं परिहरियव्वा । ता उटेह, सट्ठाणं गच्छह' । वाहरिया भगवा । ते वि पुट्टा- 'को मे मोक्खसाहणोवाओ?' । भणियं भगवेहिं -
दिट्ठमणुमाणमागमरूवं तिविहं पमाणमम्हाण ।
पणुवीसा तत्ताणं विनाणी होइ मोक्खो वि॥ तथा चोक्तम् - पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः॥ भणियं रन्ना- 'जइ एवं, विहला मे नियदंसणपरिग्गहेण दिक्खा, ता कीस मुद्धा परितम्मह, तत्त. विन्नाणे सइ किं न विसयसुहमणुहवह । ता न किंचि एएण । उठेह, बच्चेह सट्ठाणं'। __ भणियं रन्ना- 'किं एत्तिया चेव पासंडिणो?' । भणियममच्चेण - 'देव ! संति अन्ने वि सेयंबरसाहुणो। किं तु इह ते न संति' । भणियं रन्ना- 'किं कारणं जेण इह ते न संति ?' । भणियं सुबुद्धिणा- 'ते अनिययचारिणो दव्व-खेत-काल-भावपडिबंधवजिआ। तत्थ दवओ आहार-लेण-पीठ-फलगाइसु पडिबंधो न तेसिं । जम्हा आहारं फासुयं एसणिजं । अन्नत्थकडमन्नत्थनिट्ठियं । मुहालद्धं मुहादिन्नं । वणलेवअक्खोवंगकमेणं अरत्तदुट्ठा संजमभरनिव्वहणट्ठा गेण्हंति । आरामुज्जाणसुन्नहरजाइयपरघरेसु वसंति । 20 पीठ-फलगाईणि वि पाडिहारियाणि गेण्हंति, कप्पसमत्तीए मुंचंति । ता न एएसु तेसिं पडिबंधो । एवं खेचे वि सुंदरासुंदरनगराईसु आरामुज्जाणलयणाईसु पडिबंधो न तेसिं । काले वसंताइसु न तेसिं पडिबंधो । भावे वि कोहाइसु नत्थि पडिबंधो । जियरागदोसा हि ते भगवंतो समतिण-लेटु-कंचणा, समसत्तु-मित्ता, निच्चं चिय परोवयारनिरया नाणज्झयणसंगया ।
लाभालामे सुहे दुक्खे जीविए मरणे तहा।
आसंसाविप्पमुक्का हि तीरही ते महायसा ॥ ताणं गुणगणो देव ! को वण्णेज्जा । मियाउ एगजीहा संताणं गुणाणंतो न लब्भइ । भणियं रन्ना – 'महामञ्च ! तुह एस निओगो जया आगच्छंति ते महामुणिणो, तदा मम साहेयत्वं' । भणियं सुबुद्धिणा- 'एवं करिस्सं' । निउत्ता साहुगवसणट्टाए नियपुरिसा ।
अन्नया-इंदा इव विबुहपरियरिया, सागरा इव अमुक्कमज्जाया, मायंडा इव निहयतेयस्सितेया, स- 30 यलसत्थत्थ वित्थरविहन्नुणो चउनाणोवगया अणेगसीससंपरिवुडा समागया साहुकप्पेणं विहरंता उग्गसेणाभिहाणा सूरिणो । समोसढा सहसंबवणे । निवेइयं निउत्तपुरिसेहिं मंतिणा सुबुद्धिस्स । तेणावि गंतूण साहियं पजुन्नराइणो । राया वि महया भडचडयरेण निग्गओ सूरिवंदणथं । पत्तो सहसंबवणे उज्जाणे । दिट्ठो सूरी । तुट्ठो राया तिपयाहिणी काऊण वंदिय उवविठ्ठो सपरिवारो जहारिहं सुद्धधरणीतले ।
क. १८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org