________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे । [ २३ गाथा पक्कलपाइक्कचक्कनिराकियासेससीमालरायसमूहो, कुसलो कलाकलावे, पज्जुन्नो इच कामिणीजणमणदइओ, पजुन्नो नाम राया । सो य पयईए धम्मसद्धिगो। किं तु न याणइ धम्माधम्मविसेसं । तओ चिंतइएएसिं चेव पासंडीण मज्झे केइ धम्मिगा भविस्संति । तो अविसेसेणं सव्वे वि. पूएमि । जो चेव सञ्चं धम्मिगो सो चेव नित्थारेहि त्ति -चिंतंतो सव्वेसिं पासंडीणं अविसेसेणं करेइ पूयं । तस्स य सुबुद्धी 5 नाम पहाणामच्चो । सो य सावगो । किं तु राया न याणइ, जहा सावगो एसो ति । अन्नया रहसि पुच्छिओ रन्ना सुबुद्धी, जहा-जमहमविसेसेण सवे पासंडिणो पूएमि तं किं तुह जुत्तमजुतं वा भासइ ?' भणियं सुबुद्धिणा - 'किमेत्थ वियारियवमस्थि । जं देवो करेइ तं कहमजुत्तं होइ ?' । भणियं रन्ना - 'न एवमुवयारवयणटाणं, परमत्थवियारं चिंतेसु' । भणियं सुबुद्धिणा- 'देवपायाणमणुदियहं पञ्चूहवारणनिउत्तमइविहवाणं को अम्ह मइविसेसो समुल्लसइ, जो एवंविहवियारे वट्टइ' । भणियं रन्ना- 'जहा 10 इहलोइयावायनिवारणमई भवं, तहा भवंतरावायनिवारणे वि नियमइअणुसारेण पवट्टियवं भवया । तहा जं उभयवग्गेण वि निरूविय कीरइ तं संगयं होइ' । भणियं सुबुद्धिणा- 'देव ! इह लोइयाई कज्जाइं पच्चक्खाणुमाणाई हिं नजंति, पारलोइयकजाइं पुण अच्चंतपरोक्खाइं, न तेसिं साहणाई निच्छएण नाउं पारिजंति । ता किं भणामो' । भणियं रन्ना- 'ता किह एत्तिया लोया मोक्खत्थिया किलिस्संति ? । अवस्स किं पि एएहिं नायं हवेज्जा' । भणियं मंतिणा – 'जइ एएहिं किं पि नायं ता किह 15 अवरोप्परविरुद्धकिरियासेवणं । न य अणेगे मोक्खा जेण नियनियमोक्खेसु नियनियकिरियाए गम्मइ' । भणियं रन्ना- 'सत्थभणिओ मग्गो धम्ममग्गो, इयरो अधम्ममग्गो' त्ति । भणियं सुबुद्धिणा - 'सव्वेसिं पासंडीणं नियनियगा पुढो आगमा, ता को घेप्पउ, को वा मुच्चउ । न य अवरोप्परविरुद्धकिरियाओ तब्भणियाओ काउं सक्किजंति' । भणियं रन्ना - 'वियारिजंतु सत्थाणि अरत्तदुढेहिं' । भणियं सुबुद्धिणा- 'जुत्तमेयं, एवं कीरउ' । 20 तओ समाहूया माहणा । भणिया रन्ना- 'काणि भे परलोगसाहगकिरियासत्थाणि ?' । भणियं दिएहिं - 'वेदो परलोगसाहगकिरियानिच्छयहेऊ । भणियं रन्ना - 'किं वेदे परलोगसाहणत्थं कहिजइ ?' । भणिओ दिएहिं रन्नो- 'वेयज्झयणं, 'दियाण दाणं', यजणं । जम्हा न रायाणो दक्खिणं गेहंति । न य सुद्दाहमाणं दक्खिणा फलवई । अत एवोक्तम् – 'दक्षिणाया द्विजस्थानम्' इति । तहा
जागविही पसुमेहस्समेहाइओ बहुप्पयारो । तहा निचं पि अग्गिहोत्तकिरिया। एस धम्मो अम्हाण दंसणे'। 23 भणियं सुबुद्धिणा- 'देव ! जीवघाएण केरिसो धम्मो ?' । भणियं दिएहिं - 'वेदविहिया हिंसा अहिंसे' ति । किं च - 'मुखं ते सुनामी'त्यादि मन्त्रैः असौ वर्ग नीयते । किं च - 'यागार्थ पशवः सृष्टा पूर्वमेव स्वयंभुवा' इत्यादिवचनप्रामाण्यान्नासौ हिंसा दोषाय' । भणियं मंतिणा- 'भणंति धीवरा वि एवं- अम्हं वित्ती परिकप्पिया पयावइणा, नत्थि अम्हाण दोसो' त्ति । भणियं रन्ना – 'जइ पाणवहाओ वि
धम्मो होज्जा, ता अम्हे निच्चं चिय तत्थेव पयट्टा । ता अम्हाण सो सिद्धो चिय, किं अन्नेण । ता 30 उट्टेह तुम्भे'।
समाहूया नइयाइया । भणिया नरनाहेण - 'भणह काणि तुम्ह परलोगसाहगधम्मसत्थाणि ।। भणियमेतेहिं - 'अम्ह सिवो देवो, तप्पणीयाणि धम्मसत्थाणि उमामहेसराईणि' । भणियं रन्ना- 'उमामहेसर त्ति को सद्दत्थो ?' । भणियं तेहिं - 'उमा भगवई गोरी; महेसरो भगवं महादेवो । भगवई पुच्छइ ____1 A पारयति। 2 A नायं एएहिं। 3A तत्तो । 4 B जयणं दियाण। 5 B नास्ति 'दाणं' । 6 A जणणं,Cनास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org