________________
व्याख्या ]
विपरीतज्ञानफलविषयक-धवलकथानकम् ।
१३५
जओ इमीए सुयाए, एए दुरंत पंतलक्खणा मम उड्डाहं करिस्संति; संजईसिर केससंघट्टं सुमरंता । ता किं न पढामि ? अहवा, नहि नहि; आगमपच्छायणं हि अणंतसंसारभवभमणनिबंधणं, ता जं होइ तं होउ, पढामि ताव; एयं चिंतिय पढिया तेण गाहा, वक्खाणिया य । तओ जमगसमगं ते भणिउ - माढत्ता - 'तुमं तंमि दिणे वंदंतीए संजईए पाएसु संघट्टिओ; ता तुमं मूलगुणभट्टो । ता एत्थ किंचि समाहाणं वा देसु, आसणं वा मुंचसु । इहरहा पाएसु घेतुं कड्डिस्सामो' । तओ भीयस्स खसफसीभूयस्स आगयपस्सेस्स सूरिणो नागयमुत्तरं; जहा- कोऽवगासो एयस्स तुम्ह वयणस्स ? जओ 'करेज्ज सयं' ति वयणं आउट्टि सूचेइ । न य अम्ह तत्थ का वि आउट्टी संपण्णा । आउट्टिसंघट्टे एयं सुतं निवडइ, न अणाभोगसंघट्टे । गोयरगयस्स साहुणो सावियाकरे लगे वि न मूलगुणनासो । जइ पुण साइज्जइ ता हवेज्ज दोसो, न पुण अम्ह तत्थ को वि भावदोसो जाओ । तत्थ वि अणाभोगसंघट्टजणियदोसस्स पायच्छितं कथं अम्हेहिं तवाइयं, ता न किं पि एरिसवयणेहिं ति । किं तु तेसिं भीएण भणियं " सूरिणा - 'भो भो ! न याणह तुब्भे उस्सग्गाववारहिं आगमो ठिओ ।
तओ तं वय पाउसगज्जियं व सिहिकुलाणं सव्वेसिं तेसिं हिययनिव्वुइकरं जायं । सब्बे वि नियनियपक्खेसु थिरतरा जाया । सावज्जायरिएण वि उस्सुतथिरीकरणाओ अणंतो संसारो निवत्तिओ चि । 15 ता महाराय ! अभवाणं दीहसंसारियाणं वा न जहत्थ जिणवयणं परिणमइ । आगहियाणं हि निययाभिप्पायपोसणनिमित्तमुवजुज्जइ, न सेस' ति । भणियं विक्कमसाररण्णा - 'एवमेयं भंते!'. भणियं अंधेण - 'जइ जाणह आराहिस्सं, ता देह मे अणसणं' । दिन्नोवओगेण सूरिणा दिन्नं से अणसणं । आराहिऊण सम्मं गओ सुरलोगं ति । अओ भण्णइ -
उपदेशान्तरमाह -
न वि किंचि अणुणायं पडिसिद्धं वावि जिणवरिंदेहिं । एसा तेसिं आणा कजे सच्चेण होयव्वं ति ॥
अदिट्ठसमयसारा जिणवयणं अण्णहा परूवेंता । धवलो व्व कुगइभायण तह चैव हवंति ते जीवा' ॥ ॥ धवलकहाणयं समत्तं ॥ ३२ ॥
उच्छाहिंति कयत्था गिहिणो वि हु जिनवरिंदभणियंमि । धम्मंमि साहु- सावगजणं तु पज्जुण्णराया व ॥ २३ ॥
व्याख्या – 'उत्साहयन्ति' – उद्यमं कारयन्ति, 'कृतार्थाः' - कृतो विहितोऽर्थः सम्यक्त्वादिगुणो यैस्ते । तथा ‘गृहिणोऽपि' - गृहस्था अपि, न केवलं साधवः । 'हु:' - अवधारणे । 'जिनवरेन्द्रभणित एव धर्मे', कं ? - 'साधु श्रावकजनं तु प्रद्युम्नराज इवे' ति । भावार्थः कथानकादवसेयः । तच्चेदम्३३. प्रद्युम्नराजकथा ।
Jain Education International
20
कोसला विसये कोसलाउरं नाम नयरं । तत्थ सुपइट्ठियजसो गाढमुच्छाह जुत्तो उदिण्णबलवाहणो 30 अनिट्ठियकोसकोट्ठागारो' अणुरत्तभत्तिमंत सामंतो "अधरीकयसुरगुरु पहाणामच्चो अवहत्थिया से सपच्चहो
1 B C ° भायणमसई जायंति इह जीवा । 2 C कोठारो । 3 C अधरियसुर° ।
For Private & Personal Use Only
25
www.jainelibrary.org