________________
१३४
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ २२ गाथी
1
जे पूयासु पयति । ता जइ सयं न कीरइ ता मग्गनासो । नय संते बले संते वीरिए चेइएस उहा काउं जुता । ता कालोचियं साहूहिं सयमेव कायव्वं' । अन्ने भणंति - ' सयं न कीरइ' । एवं तेसिं पक्खापक्खीए जाओ महंतो विवादो । न य कह वि छिज्जइ । तओ सव्वेहिं भणियं - 'सावज्जायरिओ बहुस्सुओ, सो आणिज्जउ । तस्स आगमो अत्थि । आगमं विणा एवंविहा विवाया न • छिज्जंति' । सव्वेसिं संमयं - सो आणिज्जउ । पेसिया दुवे साहुणो तस्स समीवे । पत्ता कालेन । भणियं तेहिं - 'अम्हे संघेण तुम्ह पासे पेसिया' । सो भणइ - 'किं निमित्तं ?' | साहू हिं भणियं - ' एवं - विहो विवादो अवरोप्परं जाओ । सो य तुम्भेहिं आगएहिं छिज्जिही' । भणियं सूरिणा - ' एगसिं सावज्जायरिओ ताव कओ । संपयं गयस्स तं किं पि काहिह, जं न वीसरह । ता किह तुब्भ वयणेण गम्मउ । गएसु वि तत्थ अम्हेसु नोवगारो । पिवयणभत्तिवज्जिया जओ ते । न हि जिणवयणे 10 बहुमाणजुयाण तारिसा उल्लावा होंति । जइ नाम तत्ते संसओ होज्ज कहिज्जमाणे कहगवसेणं, तहा वि कारणं पुच्छियव्वं । तेण वि जिणवयणं दंसियव्वं । तं पुण तह त्ति मण्णियव्वं होइ । जेसिं पुण सा' नीई नत्थि तेसिं मज्झे अहं गओ किं करिस्सा मि' । भणियं आगयसाहूहिं - ' मा मा एवं भणह भंते! तुम्हागमणे बहुयाण अणुग्गहो होही । ता आगच्छह' । भणियं सूरिणा - 'कम्माण खओवसमो अणु कारणं, सूरी परं तस्स निमित्तं कस्सइ भविय्व्वयावसेण जायइ । किं तु संदिद्धे वि उवयारे 18 छउमत्थेण देखणा कायव्वा । मा कोइ बुज्झेज्जा । तो वट्टमाणं जोगेणं विहारक्कमेण आगमिस्सामो, नन्नत्थ सरीराइकारणं' । गया आवाहगसाहुणो । सो वि सावज्जायरिओ विहरंतो संपतो काले । नायं च वत्थव्वगसाहूहिं । तओ महाविच्छड्डेण निग्गओ चउव्विहो संघो अन्नोगइयाए कुवलयप्पभसूरिणो । तत्थ य एगा मुद्धसंजई चिंतेइ - महप्पा कोइ एस तित्थयरतुल्लो, जस्स एरिसो संघो अन्नोsure निग्गओ । तओ परमभचिचोइयाए आसन्ने ठिच्चा वंदिओ सूरी तीए । लग्गा पायंतेसु से 20 सीस केसा । नायं सूरिणा सेसेहिं विदिट्ठमेयं; नवरं न याणंति ते किं सोहणमसोहणं वति । पविसिओ महाविभूईए । दिन्ना वसही । वीसंताणं भणियमेतेर्हि - 'अम्हाणं एवंविहो वादो अत्थि; सो तुम्हे तत्थ पमाणं' । भणियं सूरिणा - 'अम्हे आगमं वक्खाणेमो, तुब्भे जुत्ताजुत्तं सयं वियारेज्जाह । अन्ना एगस्स पक्खस्स ममोवरि अद्धिई होज्जा' । बहु मन्नियं तं वयणं सव्वेहिं वि । सोहणदिणे समादत्त अणुओगो । उवविसंति सव्वे वि । सो वि कंठगयं सुयं वाएइ वक्खाणेइ य । न अज्ज वि 25 पुत्थगाणि होंति त्ति । वक्खाणंतस्स उवट्टिया गाहा । जहा -
।
जत्थित्थीकरफरि उप्पने कारणे वि णंतरियं । अरिहा वि करेञ्ज सयं सो गच्छो मूलगुणभट्ठो ||
एईए अत्थो - जत्थ गच्छे इत्थीए सह करेण फरिसी संघट्टणं अरिहा वि केवली विकरेज्ज, उप्पण्णेवि कारणे अनंतरिओ, कारणे वत्थंतरिओ कीरइ, गिलाण उव्वत्तणाइसु । जत्थ अणं30 तरिओ कीरइ तत्थ रागबुद्धी, तओ सेवाबुद्धी, तत्तो पडिसेवा वि जाएजा । तत्तो मूलगुणभट्ठो गच्छो होइ चि ।
'निक्कारण पडिसेवा सव्वत्थ विणासए चरणं' ।
इमाए गाहाए आगयाए, सो सूरी पुत्रिं तेहिं तासिओ त्ति भीओ चिंतेइ - एयं गाहं न पढामि;
+ इदं वाक्यं नास्ति BC 1. B C 'जिणवयणपक्खवाओ नत्थि तत्थाहं गओ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org