________________
.
व्याख्या] विपरीतशानफलविषयक-धवलकथानकम् ।
१३३ जिनभवनं जिनबिम्बं जिनपूजां जिनमतं च यः कुर्यात् ।
तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥ सक्किरियाकाले निजोजिज्जंते गिहत्थे न एस कमो लब्भइ । ता न कप्पइ किरियाकाले दव्वत्थओवएसणं साहूणं । जं पुण सामाइयठियस्स सावगस्स न पुप्फाइएहिं पूया काउं जुजइ त्ति, एत्थ एयं कारणं - सामाइय-पोसहाणि भावत्थयसरूवाणि । दवत्थओ य भावत्थयहेऊ । 'ता भावत्थयहेऊ' जो सो दव्वत्थओ इह इट्ठो' ति वचनात् । तो कजसिद्धीए कारणाहाणं निरस्थयं । न य अण्णं फलं दव्वत्थयस्स । ता सिद्धे भावत्थए किं तेण ।
किं च- कडसामाइयस्स तक्खणे सव्वजीवाभयदाणपरिणामो । अओ संघट्टणमेत्तं पि तस्स मणं दूमेइ - हा विरूवमायरियं । न य विरूवाणुट्ठाणाओ कम्मक्खओ । इयरकाले तस्स अण्णस्स य जीवधायपवित्तजोगत्तणेणं, न पूयाइपवित्तिकाले जीवधाओ' मणमि पडिबंधइ । पूयाकरणेणं "पुण 10 स-परेसिमणुग्गहो वियरइ चित्ते । अओ तस्स सुहासयसंभवाओ तयणुरूवं फलं जुत्तं ति। तेणं चिय न साहवो पूयाइसु पयद॒ति । जम्हा ते सया जीवघायविरया । तेसिं पूयाकाले न तहा स-पराणुग्गहों चित्ते लग्गइ । तस्स पयारंतरेणावि सया अंगंगिभावेण परिणयत्तणओ । अणासेवियं पुण पुढवाइसंघट्टणाइयं । अओ तं चिय पवित्तिकाले चित्ते चडइ 'मिच्छामि दुक्कड' संघट्टो कओ त्ति । तओ मिच्छामि दुक्कडगोयराणुट्टाणाओ कहं सुहफलं, सुहो वा अज्झवसाओ ?, चिंतेउ नरिंदो सयमेव' । ।
भणियं रन्ना- 'एवमेयं भंते ! पत्थुयं संपयं भणह' । भणियं सूरिणा- 'तओ जस्स जत्तिया सावगा समागया, तेण तत्तिया आगारेऊण चेइयालएसु निजोजिया । न य ताणि ससत्तिअणुरूवमाढत्ताणि, जेण झत्ति निप्पजंति । किं तु उवयारगहियाणुरोहेण । तओ बिंबमेत्ताहाराणि भवणाणि कारिय, तदासन्ने कारिया सुसिलिट्ठा मढा । तेसु चिट्ठत्ति सुहेण ।
इओ य जिणभणियागमकिरियारओ स-परेसिं सुहज्झवसायनिबंधणो साहुकप्पेणं विहरतो 20 पंचसयसाहुपरियरिओ पत्तो तत्थ सन्निवेसे कुवलयप्पभो नाम सूरी । नाओ इयरेहिं । बहु मन्नंति सावगा । तओ चिंतियं तेहिं वत्थव्वगसाहूहिं - एस किरियटिओ त्ति लोयमाणणिजो । अओ एयस्स वयणे लोगो वट्टिस्सइ । ता एयमणुकूलं संगहिय करेमो ति, तं वंदणाईहिं उवचरिउमाढत्ता । अण्णयां सो कुवलयप्पभो सूरी मासकप्पसमत्तीए तत्तो विहरिउमुजुओ भणिओ तेहिं- 'भंते ! इहेव वासारतं. करेह' । सूरिणा भणियं – 'न कप्पइ, किं मे पओयणमस्थि ?' । भणियं तेहिं - 'मा मा एवं भणह । 23 तुम्हाणुरत्तो लोगो । तओ तुम्ह वयणेण इमाइं अद्धसिद्धचेइयाई झत्ति निप्पजंति, अण्णाणि य अपुव्वाणि भवंति । ता कीस कप्पाइक्कमे निमित्तं नत्थि' । भणियं सूरिणा-'न सावजा वई कप्पइ साहूणं भासिउं' । भणियं इयरेहिं- 'कोऽवसरो सावजाए वईए? । भणियं सूरिणा- 'जमाहच्च चेइयकारणं । किं तु दव्वत्थयावसरे दव्वत्थयपरूवणमणवजं' । भणियमियरेहिं - 'अहो! चेइयभवणाइं सावज्जाई वागरेइ ता सावजायरिओ एस' । गयं तं चेव नाम से पसिद्धि । विहरितो सो तत्तो। ता किं नरिंद ! 30 तुमं भणसि, किं जिणवयणं पि कोइ न बहु मन्नइ ?' ति । भणियं रन्ना-'ता किं सो सूरी पुणो वि तत्थ नो आगओ' । भणियं सूरिणा- 'अण्णया तेसिं सिढिलीभूयाणं अवरोप्परं विवादो जाओ । एगे भणंति- 'गिहिणो पुव्वं चिय बला निउत्ता पूयाइसु । ते य पमत्तयाए मंदधम्मयाए य न चेइय1C जीवघाओ आलंबइ। 2 'पुण' नास्ति । 3 B C सावजाइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org