________________
१३२ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२२ गाथा एत्थ रायत्थाणीया सावगा, दारया काया, पियातुल्लो साहू । जहा जणयस्स न सेससुयवहाणुमई, एवं साहुणो वि । जइणो पढमं साहुधम्मं परूवेज्जा, तत्थासत्तस्स पोसहसामाइयाइअणुट्ठाणं, तत्थ वि असत्तस्स जीवघाओ वि वरं सुहज्झवसायनिमित्त होउ त्ति दव्वत्थओ जिणभवणकारावणाइ उवइसिज्जइ । तत्तो
वि विसुद्धसम्मत्ताइगुणलाभो, तत्तो कमेण मोक्खो त्ति । जिणभवण-बिंबपूयासिणाणाइयं दद्दूण अण्णेसिं । पि भव्वसत्ताणं सम्मत्ताइगुणलाभो होइ । ते वि तत्तो पडिबुद्धा विरइसब्भावाओ जीवे रक्खेज । मोक्खं गया आसंसारं जीवाणं अभयदायगा, तक्कओ वहो न होइ तेसिं ति । अओ जीवघाओ वि सुहज्झवसायनिबंधणतेण स-परेसिं मोक्खहेउ ति । जं पुण पढमं चिय जिणभवणाइ उवइसिज्जइ, तत्थ कायवहाणुमई । तत्तो बंधो असुहो त्ति । ता महाराय ! तत्कालीयसाइहिं न विहीए जिणभवणाइयमुवइहूँ ।
किं च-संजमपरतंत'जोगीहिं सनिव्वाहवसहिनिमित्तमारद्धं ।
न परोवयारनिरएहिं गुण-दोसनिरूवणेणं ति॥ भणियं रन्ना- 'कयसामाइयस्स पुप्फाइएहिं पूया काउं जुज्जइ नव?' ति । भणियं सूरिणा-'न जुज्जई' । भणियं रन्ना- 'कहं न जुज्जइ ? । जओ कडसामाइएण सावजजोगा पञ्चक्खाया । न य पूया सावज्जा । कहमण्णहा साहुवंदणासुत्ते भणंति "वंदणवत्तियाए, पूयणवत्तियाए, सक्कारवत्तियाए०" त्ति । भणियं सूरिणा- 'महाभाग ! तत्थ एवं भावत्थो । साहूणं वायामेत्तेणं चिय दव्वत्थए अहिगारो, न काएणं । वाया वि देसणाकाले; न पुण-तुमं वाडियाए गंतूणं पुप्फाणि उचिणसु, पूर्व वा कुरु, धूयं वा उक्खिवसु, आरत्तियमुत्तारेहि [ एवमाइ किरियाकाले निजुंजणाहिगारो] । किं तु देसणाकाले दव्वत्थयं सवित्थर परूवेंति मुणिणो' । भणियं रन्ना- 'को एस विसेसो ? किरियाकाले न निझुंजइ, देसणा पुण कीरइ सवित्थरा दव्वत्थयविसय ति । जओ सा वि निझुंजणरूवा चेव' ।
भणियं गुरुणा-'नरनाह ! भणियमम्हेहिं जीवघायनिरयस्स थूलदिट्ठिणो देसणा कीरइ । जीवघाओ "वि सुहभावहेऊ हवउ त्ति । एत्तो च्चिय साहुणो न दव्वत्थए पयस॒ति । दवत्थओ हि भावत्थयहेऊ । सो य सिद्धो जइणो । न य जइणो तत्तो अन्नं फलं इटुं । जमाहु गुरवो-'ता भावत्थयहेऊ, जो सो दव्वत्थओ इहं इट्टो' त्ति । जं पुण पूयासकारवत्तियाए उस्सग्गकरणं जईणं न नज्जइ, न सक्खा कायकिरियाए दव्वत्थयपवित्ती । किं तु उस्सग्गोचिए काले निसिद्धे वइजोगो अस्थि ।
सो वि मणपुव्वो वइजोगो, न सक्खा निझुंजणा, किं तु देसणाकाले देसणाए, जीवघायाओ 25 अनियत्तो सड्डो घाओ वि सय-परेसु सुहभावहेऊ होउ ति पूयाए निजोजिजइ । जं भणसि
उस्सग्गो किं कीरइ ?, तत्थ भन्नइ -उचियाणं दव्वत्थए पवित्ती साहूणं समयं ति खावणत्थं । तेण दव्वत्थयाहिगारत्ते जीवधाओ सभाओ पयट्टो स-पराणुग्गहो उववूहागोयरो साहूणं । अहो सोहणं न्हवणाइ कयं ति। जा पुण पसज्झदेसणा सा एवं कीरइ- "संसारासारयं नाऊण कुणह पव्वज सव्वसावजजोगपरिवजणरूवं । जम्हा न अन्नो संसारनित्थरणोवाओ" । तत्थासमत्थस्स सावगपडिमा. गुट्ठाणं कहिज्जइ, जम्हा-“छज्जीववहाओ कम्मबंधो । तत्तो संसारो । तत्थ य दुक्खाणि । ता दुक्खभीरुणा संसारसमुच्छेए जइयव्वं । तस्स य समुच्छेओ आसवदारसंवराओ । सो य सव्वओ देसओ वा सत्ताणुरूवं कायव्यो" । जो भणइ - 'अहं एयं काउंन सतो'; तत्थ इमं चिंतियव्वं साहुणा- एस महाणुभावो पयईए थूलदिट्ठी जीवधायाणुगओ, तो वरं पूयाइसु निजोजिजउ। स-परेसिं सुहभावपवित्तिनिमित्तभावाओ। तओ तस्स भन्नइ -
1 A °परितंत। 2 C ता वरं पूयाए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org