________________
व्याख्या ]
विपरीतशानफलविषयक-धवलकथानकम् ।
[ सावजायरिय-अक्खाणयं] इओ अतीतासु अणंतउसप्पिणीसु अण्णाए हुंडाअवसप्पिणीए एत्थेव भारहे वासे, वोलीणेसु चउवीसेसु तित्थयरेसु चरिमतित्थयरतित्थे असंजयाण पूय ति अच्छेरयं आसि । तत्थ साहुणो बहवे विहाराओ भग्गा'। तओ पुन्ने वि मासकप्पे न विहरंति, जाव वरिसंतेण वि नन्नत्य गंतुमुच्छहंति । तओ परिभग्गा सेज्जायरा । जइ कहं वि नीहरिया भवंति ते साहुणो, ता पुणो वसहिं न देंति । 'ताहे । वसहिमलहंतेहिं तेहिं चिंतियं-किह अम्हाणं सासया वसही होही । लद्धो उवाओ । जइ एए गिहिणो चेइयालएसु निजोजिजंति, ता तद्दारेण आहाकम्मिया वि वसही सासया होइ । तओ उवासगाणं देसणं कुणंति- 'जो अंगुट्ठमेत्तं पि बिंबं कारेइ सो सुहपरंपराए बोहिलाभाइकमेणं सिज्झइ । जो पुण जिणभवणं कारेइ तस्स पुण बहुतरं फलं ति । ता तुब्भे महाणुभावा ! आढवेह चेइयाइं । जं भेन पहुप्पइ, तत्थ अम्हे जइस्सामो' । एवं तेहिं परितंतजोगीहिं उम्मग्गपयट्टेहिं लिंगोवजीवीहिं इह-10 लोगपडिबद्धेहिं परलोगपरम्मुहेहिं कारियाइं तत्थ सन्निवेसे बहूयाई चेइयभवणाई।
एत्थंतरे भणियं विक्कमसाररण्णा-'किं भंते ! अजहत्थमेयं जं जिणभवण-बिंबकारणं एवं? । भणियं समंतभद्दसूरिणा- 'महाराय ! कायव्वमिणं गिहत्थाणं आगमुत्तविहाणेण, न साहूणं । किं तु साहूहिं दव्वत्थओ परूवेयव्वो उचियाणं देसणाकाले, न पुण किरियाकाले । एत्थ गड्ढाओ रयं खणेह, पाहाणनिमित्तं गड्डीओ पउणी करेह, मलए गंतूणं फुल्लाइं चुंटेह-एवमाइरूवो । जम्हा तिविहं 15 तिविहेण पुढवाईसु वहो पच्चक्खाओ । एवं भणंतस्स वह निवित्ती विरुज्झइ । किं तु वणियदारगविमोयणदिटुंतेणं धम्मदेसणा गिहत्थाणं कायव्व' ति । भणियं विक्कमसारेण - 'साहेह केरिसो वणियदारगदिढतो'त्ति । भणियं गुरुणा
[वणियदारगदिलुतो] एगंमि नयरे रण्णा पुरे घोसावियं कोमुईमहसवे; जहा- "अज्ज राईए जो कच्छं बंधइ तेण सव्वेण वि 20 उज्जाणे गंतव्वं । अज देवीण नयरे पयारो होही । ता जो पुरिसो बाहिं न नीई तस्स सारीरो दंडो। राया वि नयरबाहिं एस निग्गच्छइ । ता निग्गच्छह भो नायरा ! सम्वे" त्ति । एवं घोसणं सोचा सव्वो लोगो निम्गओ । नवरं एगस्स सेट्ठिणो छपुत्ता ववहारासत्ता ताव ठिया, जाव दाराणि पिहियाणि । न निग्गया ते, खंडिहरे एगमि पसुत्ता । पहाए राया नगरमागओ । ते वि उद्धूलियजंघा होऊण रण्णा सह अलक्खा होऊण पविट्ठा । रण्णा पुट्ठो परियणो- 'को पिट्ठओ ठिओ? केण मम आणा लंघिया ?' 25 अस्थि पुण परलोयतत्तिनिरओ दुज्जणो । तओ कहियं केण वि, जहा - 'अमुगवाणियगस्स पुत्ता न आगया। ते भणंति रन्नो समक्खं - एते अम्हे तुम्हेहिं सह महाराय ! नयरं पविट्ठा; मुसावाई एस' । तेण य दुजणेण भणियं-'न तुब्भे बाहिं आसि, किं तु पविसंतस्स रन्नो मिलिया । अन्नहा करेह पणं' । ठिया तुहिक्का ते । तओ राया रुट्ठो वज्झे आणवेइ । मिलिओ लोगो', महाजणो य । मोएइ न मुंचइ राया। ताहे जणगो भणइ- 'मा देव! एवं करेसु, मुयाहि, सव्वं घरसारं गेण्ह' । न मन्नइ राया । 20 तहा वि पंच मुंच, एगंमि देवकोवो वीसमउ । एवं चत्तारि, तिन्नि, दो; जाव रुयंतो पाएसु लग्गो भणइ- 'मा देव ! कुलनासं करेहि, जइ एगं तहा वि मुंचसु' । तओ एगो जेट्टपुत्तो मुक्को। .
1 A परा भग्गा। 2 B C नास्ति 'ताहे'। 3 B निजोइजति। 4 A चेइयालयं। 5A बहूई। 6 A नियइ । 7 BC नास्ति 'लोगो'। 8 BC नास्ति 'देव'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org