________________
___ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२२ गाथा पइदियह पूयं करेइ । 'जहा राया तहा पय' त्ति तस्स रन्नो देवीओ वि सावगत्तणं पवन्नाओ। तत्थेव रायकारियजिणालए नियविहवाणुरूवं सव्वाहि कारियाओ देवकुलियाओ जगईए । कुंतलाए वि कारियं महंतं तत्थ देवउलं । तस्थ य निचं पूया-सिणाणाइ आढवंति । तया सा कुंतला मालागारे घारेइ - 'अण्णत्थ न देयाणि पुप्फाणि, मम आणेऊणं देजाह' । एवं गायण-वायण-नट्टियाइ सव्वं वारेइ । । जइ सुणेज वा पिच्छेज वा- महूसवो जाओ अण्णदेवीणं चेइएसु, तओ दूमिज्जइ गाढं । अह सुणेज्ज पिच्छेज वा- न किंचि सुंदरं जायं, तो अईव तूसइ । तस्स ठाणस्स अणालोइयपडिकंता मया जाया तत्थेव नयरे कसिणसुणहिया । सा य पुव्वब्भासेण तम्मि नियचेइए 'जाइ निच्चपडिया अच्छइ । अण्णया केवली समागओ तत्थ । गओ राया सह देवीहिं । अवसरे पुट्ठो केवली रण्णा- 'भयवं! कुंतलादेवी कथ देवलोगे गया ? । भणियं केवलिणा- 'अत्थि कालसुणिगा, तम्मि चेव तीए चेइए 10 जा निच्चपडिया अच्छइ सा कुंतल' त्ति । भणियं रण्णा - 'कहं तारिसचेइयभत्तीए, एयारिसं फलं
जायं ' । भणियं केवलिणा-'न तीए चेइयभत्ती आसि, किं तु अत्तबहुमाणाओ तहा पवित्ती, मए कारियं एयं । जया अण्णदेवीजिणभवणेसु महूसवो होज्जा, तया तभंसणोवायं सव्वायरेण करेथा, तहा वि जइ होज्जा महूसवो अप्पाणं मयमिव मन्नित्था । ता कहं तीए जिणभत्ती । पओसजणिओ एस फलविसेसो' ति । 15 ता भो महाणुभावा! किं अन्नआलंबणेणं, जिणगुणबहुमाणेण पूयाइ कायव्वं; न अण्णालंबणेण । तओ भणियं धवलेण – 'अहो! एत्तियं कालं सव्वे वि अप्पण-अप्पणिज्जा चेइयालएसु पूयासक्काराइयं काउं धम्मं करेंता आसि, संपयं तुब्भेहिं एयं मिच्छत्तं परूवियं ति । अन्नो पुण जो सूरी आगमिस्सइ, सो तुब्भेहिं जं वन्नियं तं पि मिच्छत्तं पण्णवेही । ता कहिं वच्चामो? अओ न किंचि धम्मसवणेणं' । एवं भणित्ता उढिओ धवलो । गुरुणो उवरिं गाढं पउट्ठो, गओ सगिहे । 20 तत्तो मिच्छत्तभावणाए अप्पाणं परं च वुग्गाहेंतो अणालोइयपडिकंतो तहाविहं चेहयाइपूयं काऊण, मिच्छाभावणाणुगओ, किं पि तवचरणं पि काऊण, कालमासे कालं काऊण, मओ उववण्णो किब्बिसियदेवेसु । तओ वि नर-तिरिय-नरयगईसु भमिऊण चिरं कालं, एसो अंधपुरिसो समुप्पण्णो । भीमदेवजीवो पुण एसा राइणो पउमसिरी जाया । भाणुजीवो पुण सेट्टिणी भाणुमई जाय' ति ।
एवं समंतभद्दसूरिवयणं सोचा तिण्हं पि जायं जाईसरणं । पञ्चक्खीभूयं सव्वं नियदुच्चरियविलसियं । तओ जायसंवेगेहिं भणियं सव्वेहिं - 'एवमेयं भंते ! जं तुब्भे वयह ; ता नित्थारेह एयाओ संसारसमुद्दाओ' । भणियं गुरुणा- 'भो भो महाभागा! वयणमित्तेणं वयं मोयगा । न परकीयं कम्मं तित्थयरेणावि खविजइ । जहा जम्मंतरे गुरुणो वयणं तुब्भेहिं न कयं तहा संपयं पि जइ न करेजा, ता कुओ ममाहितो नित्थारो । सुवेजनाएणं किरियं चिय उवइसंति गुरुणो । तं पुण भवियव्वयानिओगेणं कस्सइ तह ति परिणमइ, कस्सइ न तह' त्ति । भणियं रन्ना- 'किं भंते! असेससंसय330 निवरिहणं जिणवयणं तुब्भेहिं कहिज्जमाणं पि कस्सइ न परिणमइ ?' । भणियं गुरुणा- 'महाराय ! मिच्छत्तमोहियाणं दीहसंसारियाणं कुग्गहगहियाणं जिणवयणं कहिज्जमाणं न जहत्थं परिणमइ, खीरं व जरियस्स । निसुणेहि, एत्थ अक्खाणयं कालियसुयनिबद्धं
1 A नास्ति 'जाइ'। 2 BC नास्ति 'तत्थ'। 3 A तम्मि चेइए। 4 BC चेइयाण पूयं । 5 A मिच्छत्तभावं णाणु। 6A नास्ति 'जं तुम्मे वयह'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org