________________
व्याख्या ]
विपरीतज्ञानफलविषयक-धवलकथानकम् ।
१२९
गिहत्थ लोगो, सो वि अवरोप्परविरुद्धसमायारो, णाणादेसेसु णाणासमायारा लोया; ता कहं एगतीभावो तम्मस्स । ता न किंचि एएण' ।
भणियं भाणुणा - 'जिण सासणपडिवण्णो लोगो अम्हेहिं पमाणी कज्जइ, न सेसो । दीसह बहुगाणं ताव एस ववहारो, जो तुम्हेहिं पडिसिद्धो । ता किं ते सव्वे अयाणगा ? । ते वि धम्मत्थिया कत्थइ सुयं वा दिट्टं वा तओ कुणंति । ता किं तेसिं पवित्ती समायरिज्जउ; किं वा तुम्ह एगागीणमेवंविहं s aणं' ति ।
भणियं सूरिणा - 'भद्द ! मम वा अण्णस्स वा सतंतस्स छउमत्थस्स वयणं न किंचि पमाणं, किं तु अम्हे जिणवयणाणुवायं करेमो । ण पुण नियगं किं पिपरूवेमो' ।
भणियं धवलेण - ' किं सेसजणा नियमइविगप्पियं पण्णवेंति ? । ते वि धम्मत्थिया आगमं परूवेंति' । भणियं सूरिणा – 'किं एगम्मि जिणसासणे अप्पणपणा सव्वन्नुणो, अप्पणप्पणा आगमा य, जेण 10 एवं भण्णइ ? | भवंतु वा भिण्णभिण्णा सव्वन्नुणो, तहा वि न मयभेदो तेसिं जुतो । जम्हा सो मूढाणं संभवइ । न य सव्वन्नुणो मूढा' ।
भणियं धवले - 'जइ वि न मयभेदो सव्वन्नुणं, तहा वि मयभेएणं देसणाओ दीसंति । ता किं अम्हारिसेहिं नज्जइ छउमत्थेहिं - एसो जिणमयं परूवेइ, एस पुण अन्नह त्ति । ता केवलणाणं उप्पाडिय सावगेहिं होय इति तुम्ह मरण पाउणइ । न य सव्वन्नुणो सावगधम्मेण सयंकरणरूवेण पओयणं । 15 ता सव्वा केवलनाणओ आरओ न कत्थइ पयट्टियवं । न य सुहपवित्तिविरहेण नाणं समुप्पज्जइ । 'ता विसममेयं' |
भणियं सूरिणा - 'किह सव्वन्नुपणीय छउमत्थपणीयवयणाणं न नज्जइ विसेसो ? । पुव्वावरविरोहो न होइ सव्ववणे, इयरवयणे पुण होइ'ति ।
भणियं धवलेण - ' जइ एवं ता तुम्ह वयणे अम्ह विरोहो भासइ । बहुलोगप वित्तिविरुद्धं विरुद्धमेव' 1 20 भणियं सूरिणा - 'सव्वन्नुवयणे दीवगत्थाणीए कहिज्जमाणे वि जं लोगाचरियमुल्लवसि तं नज्जइ मिच्छत्तमोहणिज्जस्स कम्मरस विलसियं' ।
भणियं भीमेण - ' किं जीयमप्पमाणं ?' । भणियं सूरिणा - 'पमाणं, किं तु तल्लक्खणं न जाणसि' । भणियं भाणुणा - 'तुब्भे भणह' । भणियं अजियसेणसूरिणा -
असढेण' समाइणं जं कत्थइ कारणे असावजं । न निवारियमनेहिं बहुमणुमयमेयमायरियं ॥
भणियं धवलेण - 'सयंकारिय-नियगकारियजिणभवणबिंबपूयाइकरणं किं सदेहिं आइण्णं ?" । भणियं सूरिणा - 'सुणेहि अक्खाणयं एगं -
[ मोहकृतजिनचैत्यपूजाफलोपरि कुन्तला- आख्यानकम् ]
खिड्पइट्ठिए नयरे जियसत्तू राया सावो । तस्स य सयलंतेउरपहाणा कुंतला नाम महादेवी | 30 अण्णया राया चिंतेइ - पव्वज्जं काउमहमसमत्थो, तहाविहदेसविरहं पि ता दंसणविसुद्धिकारणं कारेमि चेइयभवणं । एवं चिंतिऊण कारियं भवणासन्नचेइयभवणं । तत्थ महारिहा पडिमा पइट्ठाविया ।
1 B तहा विसम । 2B असदेहिं । 3 B केणइ ।
क० १७
Jain Education International
25
For Private & Personal Use Only
www.jainelibrary.org