________________
१२८ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२१ गाथा बिंब कारियं, मम पुत्वपुरिसेहिं वा; ता एत्थ पूयाइयं निव्वत्तेमि; किं मम परकीएसु अधायरेणं । एवं च तस्स न सव्वण्णुपच्चया पवित्ती । अण्णहा सबेसु बिंबेसु अरिहं चेव ववइसिज्जइ । सो अरिहा जइ परकीओ, ता पत्थरलेप्पपित्तलाइयं अप्पणिजयं । न पुण पत्थराइसु वंदिजमाणेसु कम्मक्खओ, किं तु तित्थयरगुणपक्खवाएणं । अण्णहा संकराइबिंबेसु पाहणाइसब्भावाओ तेसु वि वंदिज्जमाणेसु कम्म5 क्खओ होज्जा । मच्छरेण वा परकारियचेइयालए विग्घमायरंतस्स महामिच्छतं । न तस्स गंठिभेदो वि संभाविज्जइ । जे य पासत्थाइकुदेसणाए विमोहिया सुविहियाणं बाहाकारा भवंति, ते वि तहेव । जे वा जाइ-णाइपक्खवाएण साहूणं दाणाइसु पयट्टति, न गुणागुणचिंताए, ते वि विवज्जासभायणं । जम्हा गुणा पूयणिज्जा, ते चेव दाणाइसु पयट्टति, तेण णिमित्तं कज्जंतु, किं जाइ-णाइपभिईहिं । जओ
सजाईए निद्धम्मा वि अत्थि, नाईसु य । ता तेसु दाणं 'महाफलं होज्जा । अह तेसि गुणा अस्थि, 10 तहावि ते चिय पविसिनिमित्तं दाणाइसु कीरंति, न किंचि जाइसयणाइणा । एयम्मि य विवज्जासरूवे मिच्छत्ते सइ सुबहुं पि पढंतो अन्नाणी चेव । न हि विवरीयमइणो णाणं कज्जसाहगं । तओ अण्णाणं तं । एएसु य होतेसु अइदुक्करा वि तवचरणकिरिया ण मोक्खसाहिगा । जम्हा सो जीवरक्खा मुसावायाइवजणं करेंतो वि अविरओ कहिज्जइ । पंचमगुणट्ठाणे देसविरई, छट्टगुणट्ठाणे सव्वविरई, न पढमगुणट्ठाणे । तस्स य अणंताणुबंधिपमुहा सोलस वि कसाया बझंति उइजंति य । तन्निमित्ताओ 15 असुहाओ दीहट्टिईओ तिव्वाणुभागाओ पयडीओ बझंति । तासिं च उदए णर-णरय-तिरिय-कुमाणुसत्त
कुदेवगइरूवो संसारो, तन्निबंधणाणि च भूरि दुक्खाणि पिट्ठओ अणुसजंति । एयं णाऊण भो भो महाणुभावा ! सम्मत्तणाणचरणेसु जइयत्वं । तेसु बहुमाणो कायबो' । ___ एत्थंतरे भणियं धवलेण-'मा मा एवं भणसु । जं नं मया मम पियरेहिं वा एयं जिणभवणाइ
कारियं पयस॒तस्स विवज्जओ त्ति । एवं न सद्दहामो । जइ जिणभवणबिंबमहूसवपूयाइकरणा विवज्जासो, 20 ता सम्मत्तकारणं न किंचि वि अत्थि' । भणियं सूरिणा- 'भद्दमुह ! ण परमत्थओ सा जिणालंबणा पवित्ती । यदाह -
समयपवित्ती सव्वा आणाबज्झ त्ति भवफला चेव । तित्थयरुद्देसेण वि न तत्तओ सा तदुद्देसा ॥ मूढा अणाइमोहा तहा तहा एत्थ संपयस॒ता । तं चेव उ मन्नंता अवमणंता न याणंति ॥ जेडेमि विजमाणे उचिए अणुजेट्टपूयणमजुत्तं ।
लोगाहरणं च तहा पयडे भयवंतवयणमि ॥ ता न एवं भणियव्वं-वड्डवड्डजणा एवं एवं चिय पयट्टति, ता किं ते सव्वे अयाणग त्ति । जम्हा
लोगो गुरुतरगो खलु एवं सइ भगवओ वि इट्टो त्ति ।
मिच्छत्तमोयए य (?) भगवंतासायणनियोगा ॥ ___ भणियं भीमेण - 'धम्माधम्मा लोगववहारनिबंधणा । न हि अणि दियमग्गो केणइ धम्मत्थिणा पच्चक्खाइणा नाऊण समाइण्णो । किं तु लोगो धम्मत्थी दाणाइसु पयट्टइ' । भणियं सूरिणा- 'भद्द ! को एस लोगो ? । जइ पासंडिलोगो, सो अवरोप्परविरुद्धो ण सव्वसम्मओ काउं तीरइ । अह ___1C अह तहावि। 2 B C वडव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org