________________
व्याख्या ]
विपरीतज्ञानफलविषयक-धवलकथानकम् ।
१२७
सज्जिया रहा । आरूढाणि तेसु सव्वाणि । पत्ताणि कमेण उज्जाणे । विहिणा ओंम्गहे पविट्ठामि, तिपयाहिणीकाऊण वंदिय उवविट्ठाणि सट्टाणे । पत्थाविया देसणा सूरिणा ।
एत्यंतरे जणप्पवायं निसामिय पंतचीवरधरो भिणिभिणं तमच्छियानियराणुगम्ममाणमग्गो जल्ल मलकिलिन्नगत्तो, उबियणिज्जो तरुणीणं, किरिडावासो कुमारगाणं, उवहासपयं जोव्वणाभिमाणीणं, करुणाणिकेयणं विवेगजुत्ताणं, दिट्ठतो पावफलाणं, एगो अंधपुरिसो तदागरिसगसिसुनीयमाणो समागओ तत्थ । भगवंतं वंदिय निविट्ठो एगंते । दिट्ठो रन्ना । पुट्ठो सूरी - 'भयवं ! किमेतेण जम्मंतरे कयं पावं, जस्स विवागाओ एरिसो दुखिओ एस जाओ ?' त्ति । भणियं सूरिणा - 'महाराय ! निसुणेसु -
इव भार वासे अउज्झाए णयरीए चंदकेऊ राया । तत्थ नयरीए तिण्णि वाणिया धवल- भीमभाणामाण अवरोप्परं बद्धाणुराया समायव्वया सह संववहारिणो परिवसंति । सावयधम्मं परिपार्लेति । अण्णा साहुविहारेण विहरंता समागया अजियसेणणामसूरिणो । समोसढा नंदणुज्जाणे । जाओ 10 णयरीए पवाओ - एयारिसा सूरिणो समागया । निग्गओ राया सह नायर लोगेण वंदणवडियाए । धवल - भीम - भाणुणो वि णिग्गया । वंदिय निविट्ठा सट्टा स वि । पत्थुया देसणा । तं जहा - भो भो ! भद्दा ! विसया सुहहेऊ, किल ते य आवायसुंदरा, परिणामदारुणा किंपागफलोवमा । मिच्छतं सव्वाणत्थनिबंधणं । तं पुण पंचविहं -
1
अभिग्गहियं ( ) अणभिग्गहियं ( 2 ) तह अभिनिवेसियं ( 2 ) चेव । संसइय (४) मणाभोगं (५) मिच्छत्तं पंचहा होइ ||
तत्थ – ( १ ) आभिग्गहियं कुदिट्ठिदिक्खियाणं गाढतरमेयं जीवाण दीहतरसंसारियाण पायसो होइ । ( २ ) अणभिग्गहियं पुण असंपत्तसम्मत्ताणं कुदिट्ठिअदिक्खियाणं मणुयतिरियाणं ।
(३) आभिणिवेसियं तु संपत्तजिणवयणाणं एगेण सब्भावपरूवणकए मच्छराइणा तमण्णहा वागरेमाणाणं; पडिनिवेसेण वा - मया एस अत्थो समत्थणीओ त्ति; अणाभोगेण परूइए वा । पच्छा नाए 20 वि वत्थुतत्ते सभणियपडिप्पवेसेण वा अजाणंतो वा भावत्थं परूवेइ । वारिओ विण चिट्ठइ । एएसिं जीवाणं आभिनिवेसियं मिच्छतं ।
1
(४) संसइयं पुण सुते अत्थे वा उभयंमि वा संकिओ परूवेइ । सो य अन्नं न पुच्छइ । कहमहमेद्दहपरिवारो वि अण्णं पुच्छामि । पुच्छिज्जमाणो वा जाणेज्जा एस एयं ण जाणइ त्ति । अहवा जे मह भत्ता ते जाणेज्जा - एयाहिंतो वि एस वरतरओ, तओ पुच्छिज्जइ । तओ ममं मोचूण एते एयं भइ - 25 संति । तओ अण्णं न पुच्छइ । तस्स संसइयं मिच्छत्तं ।
(५) अणाभोगं एर्गिदियाणं | जम्हा आभोगो ताव उवओगो' भण्णइ । एयं केरिस, एयं एवं ति । एसो पण तेसिं णत्थि तेण तेसिमणाभोगं मिच्छत्तं । अहवा सुद्धं परूवइस्सामि, अणुवओगाओ असुद्धं परूवियं, तं पि अणाभोगं, परेसिं मिच्छत्तकारणत्तेण ।
15
एयं पुण पंचविहं पि मिच्छत्तं थूलभावेण परमत्थओ विवज्जासो । सो पुण एवं - न मए, मम पुल्ब - 30 पुरिसेहिं वा कारियं एयं जिणाययणं; किं मम एत्थ पूयासक्काराइआयरेण । अहवा मया एयं जिण
1 B C नास्ति पदमिदम् । 2 A णाणमुवओगो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org