Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 316
________________ व्याख्या ] धर्मोत्साहप्रदानफलविषयक प्रद्युम्नराजकथानकम् । १३७ भगवं कहेह' । भणियं रन्ना - 'का एसा गोरी ? किं तस्सेव सिस्सिणी' । भणियमेएहिं - 'सा हि भगवई भगवओ भज्जा' । भणियं रन्ना- 'सो भगवं जइ दारसंगही ता कहं बीयरागो । अवीयरागस्स वयणं कहं कीरउ पमाणं । ता गच्छह सट्ठाणं'। तओ समाहूया घइसेसिया । ते वि तहेव पुट्टा, तहेव वागरियं, तहेव विसज्जिया । तओ समाहूया भिक्खुणो । ते वि पुट्ठा- 'को तुम्ह मोक्खसाहणोवाओ ?' । भणियं भिक्खूहिं - 'रागदोसनिग्गहो मोक्खसाहणोवाओ । ते य रागादओ अवटिए जीधे संभवंति । अम्हाण खणक्खई जीवो' । भणियं रन्ना- 'किं निमित्तं सिरतुंडमुंडणाइयं अणुट्ठाणं; जया खणक्खई जीवो तया किरियाफलेण को जुज्जइ । अकयागम-कयनासादयो दोसा कहं परिहरियव्वा । ता उटेह, सट्ठाणं गच्छह' । वाहरिया भगवा । ते वि पुट्टा- 'को मे मोक्खसाहणोवाओ?' । भणियं भगवेहिं - दिट्ठमणुमाणमागमरूवं तिविहं पमाणमम्हाण । पणुवीसा तत्ताणं विनाणी होइ मोक्खो वि॥ तथा चोक्तम् - पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः। जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः॥ भणियं रन्ना- 'जइ एवं, विहला मे नियदंसणपरिग्गहेण दिक्खा, ता कीस मुद्धा परितम्मह, तत्त. विन्नाणे सइ किं न विसयसुहमणुहवह । ता न किंचि एएण । उठेह, बच्चेह सट्ठाणं'। __ भणियं रन्ना- 'किं एत्तिया चेव पासंडिणो?' । भणियममच्चेण - 'देव ! संति अन्ने वि सेयंबरसाहुणो। किं तु इह ते न संति' । भणियं रन्ना- 'किं कारणं जेण इह ते न संति ?' । भणियं सुबुद्धिणा- 'ते अनिययचारिणो दव्व-खेत-काल-भावपडिबंधवजिआ। तत्थ दवओ आहार-लेण-पीठ-फलगाइसु पडिबंधो न तेसिं । जम्हा आहारं फासुयं एसणिजं । अन्नत्थकडमन्नत्थनिट्ठियं । मुहालद्धं मुहादिन्नं । वणलेवअक्खोवंगकमेणं अरत्तदुट्ठा संजमभरनिव्वहणट्ठा गेण्हंति । आरामुज्जाणसुन्नहरजाइयपरघरेसु वसंति । 20 पीठ-फलगाईणि वि पाडिहारियाणि गेण्हंति, कप्पसमत्तीए मुंचंति । ता न एएसु तेसिं पडिबंधो । एवं खेचे वि सुंदरासुंदरनगराईसु आरामुज्जाणलयणाईसु पडिबंधो न तेसिं । काले वसंताइसु न तेसिं पडिबंधो । भावे वि कोहाइसु नत्थि पडिबंधो । जियरागदोसा हि ते भगवंतो समतिण-लेटु-कंचणा, समसत्तु-मित्ता, निच्चं चिय परोवयारनिरया नाणज्झयणसंगया । लाभालामे सुहे दुक्खे जीविए मरणे तहा। आसंसाविप्पमुक्का हि तीरही ते महायसा ॥ ताणं गुणगणो देव ! को वण्णेज्जा । मियाउ एगजीहा संताणं गुणाणंतो न लब्भइ । भणियं रन्ना – 'महामञ्च ! तुह एस निओगो जया आगच्छंति ते महामुणिणो, तदा मम साहेयत्वं' । भणियं सुबुद्धिणा- 'एवं करिस्सं' । निउत्ता साहुगवसणट्टाए नियपुरिसा । अन्नया-इंदा इव विबुहपरियरिया, सागरा इव अमुक्कमज्जाया, मायंडा इव निहयतेयस्सितेया, स- 30 यलसत्थत्थ वित्थरविहन्नुणो चउनाणोवगया अणेगसीससंपरिवुडा समागया साहुकप्पेणं विहरंता उग्गसेणाभिहाणा सूरिणो । समोसढा सहसंबवणे । निवेइयं निउत्तपुरिसेहिं मंतिणा सुबुद्धिस्स । तेणावि गंतूण साहियं पजुन्नराइणो । राया वि महया भडचडयरेण निग्गओ सूरिवंदणथं । पत्तो सहसंबवणे उज्जाणे । दिट्ठो सूरी । तुट्ठो राया तिपयाहिणी काऊण वंदिय उवविठ्ठो सपरिवारो जहारिहं सुद्धधरणीतले । क. १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364