Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 315
________________ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे । [ २३ गाथा पक्कलपाइक्कचक्कनिराकियासेससीमालरायसमूहो, कुसलो कलाकलावे, पज्जुन्नो इच कामिणीजणमणदइओ, पजुन्नो नाम राया । सो य पयईए धम्मसद्धिगो। किं तु न याणइ धम्माधम्मविसेसं । तओ चिंतइएएसिं चेव पासंडीण मज्झे केइ धम्मिगा भविस्संति । तो अविसेसेणं सव्वे वि. पूएमि । जो चेव सञ्चं धम्मिगो सो चेव नित्थारेहि त्ति -चिंतंतो सव्वेसिं पासंडीणं अविसेसेणं करेइ पूयं । तस्स य सुबुद्धी 5 नाम पहाणामच्चो । सो य सावगो । किं तु राया न याणइ, जहा सावगो एसो ति । अन्नया रहसि पुच्छिओ रन्ना सुबुद्धी, जहा-जमहमविसेसेण सवे पासंडिणो पूएमि तं किं तुह जुत्तमजुतं वा भासइ ?' भणियं सुबुद्धिणा - 'किमेत्थ वियारियवमस्थि । जं देवो करेइ तं कहमजुत्तं होइ ?' । भणियं रन्ना - 'न एवमुवयारवयणटाणं, परमत्थवियारं चिंतेसु' । भणियं सुबुद्धिणा- 'देवपायाणमणुदियहं पञ्चूहवारणनिउत्तमइविहवाणं को अम्ह मइविसेसो समुल्लसइ, जो एवंविहवियारे वट्टइ' । भणियं रन्ना- 'जहा 10 इहलोइयावायनिवारणमई भवं, तहा भवंतरावायनिवारणे वि नियमइअणुसारेण पवट्टियवं भवया । तहा जं उभयवग्गेण वि निरूविय कीरइ तं संगयं होइ' । भणियं सुबुद्धिणा- 'देव ! इह लोइयाई कज्जाइं पच्चक्खाणुमाणाई हिं नजंति, पारलोइयकजाइं पुण अच्चंतपरोक्खाइं, न तेसिं साहणाई निच्छएण नाउं पारिजंति । ता किं भणामो' । भणियं रन्ना- 'ता किह एत्तिया लोया मोक्खत्थिया किलिस्संति ? । अवस्स किं पि एएहिं नायं हवेज्जा' । भणियं मंतिणा – 'जइ एएहिं किं पि नायं ता किह 15 अवरोप्परविरुद्धकिरियासेवणं । न य अणेगे मोक्खा जेण नियनियमोक्खेसु नियनियकिरियाए गम्मइ' । भणियं रन्ना- 'सत्थभणिओ मग्गो धम्ममग्गो, इयरो अधम्ममग्गो' त्ति । भणियं सुबुद्धिणा - 'सव्वेसिं पासंडीणं नियनियगा पुढो आगमा, ता को घेप्पउ, को वा मुच्चउ । न य अवरोप्परविरुद्धकिरियाओ तब्भणियाओ काउं सक्किजंति' । भणियं रन्ना - 'वियारिजंतु सत्थाणि अरत्तदुढेहिं' । भणियं सुबुद्धिणा- 'जुत्तमेयं, एवं कीरउ' । 20 तओ समाहूया माहणा । भणिया रन्ना- 'काणि भे परलोगसाहगकिरियासत्थाणि ?' । भणियं दिएहिं - 'वेदो परलोगसाहगकिरियानिच्छयहेऊ । भणियं रन्ना - 'किं वेदे परलोगसाहणत्थं कहिजइ ?' । भणिओ दिएहिं रन्नो- 'वेयज्झयणं, 'दियाण दाणं', यजणं । जम्हा न रायाणो दक्खिणं गेहंति । न य सुद्दाहमाणं दक्खिणा फलवई । अत एवोक्तम् – 'दक्षिणाया द्विजस्थानम्' इति । तहा जागविही पसुमेहस्समेहाइओ बहुप्पयारो । तहा निचं पि अग्गिहोत्तकिरिया। एस धम्मो अम्हाण दंसणे'। 23 भणियं सुबुद्धिणा- 'देव ! जीवघाएण केरिसो धम्मो ?' । भणियं दिएहिं - 'वेदविहिया हिंसा अहिंसे' ति । किं च - 'मुखं ते सुनामी'त्यादि मन्त्रैः असौ वर्ग नीयते । किं च - 'यागार्थ पशवः सृष्टा पूर्वमेव स्वयंभुवा' इत्यादिवचनप्रामाण्यान्नासौ हिंसा दोषाय' । भणियं मंतिणा- 'भणंति धीवरा वि एवं- अम्हं वित्ती परिकप्पिया पयावइणा, नत्थि अम्हाण दोसो' त्ति । भणियं रन्ना – 'जइ पाणवहाओ वि धम्मो होज्जा, ता अम्हे निच्चं चिय तत्थेव पयट्टा । ता अम्हाण सो सिद्धो चिय, किं अन्नेण । ता 30 उट्टेह तुम्भे'। समाहूया नइयाइया । भणिया नरनाहेण - 'भणह काणि तुम्ह परलोगसाहगधम्मसत्थाणि ।। भणियमेतेहिं - 'अम्ह सिवो देवो, तप्पणीयाणि धम्मसत्थाणि उमामहेसराईणि' । भणियं रन्ना- 'उमामहेसर त्ति को सद्दत्थो ?' । भणियं तेहिं - 'उमा भगवई गोरी; महेसरो भगवं महादेवो । भगवई पुच्छइ ____1 A पारयति। 2 A नायं एएहिं। 3A तत्तो । 4 B जयणं दियाण। 5 B नास्ति 'दाणं' । 6 A जणणं,Cनास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364