Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१३४
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ २२ गाथी
1
जे पूयासु पयति । ता जइ सयं न कीरइ ता मग्गनासो । नय संते बले संते वीरिए चेइएस उहा काउं जुता । ता कालोचियं साहूहिं सयमेव कायव्वं' । अन्ने भणंति - ' सयं न कीरइ' । एवं तेसिं पक्खापक्खीए जाओ महंतो विवादो । न य कह वि छिज्जइ । तओ सव्वेहिं भणियं - 'सावज्जायरिओ बहुस्सुओ, सो आणिज्जउ । तस्स आगमो अत्थि । आगमं विणा एवंविहा विवाया न • छिज्जंति' । सव्वेसिं संमयं - सो आणिज्जउ । पेसिया दुवे साहुणो तस्स समीवे । पत्ता कालेन । भणियं तेहिं - 'अम्हे संघेण तुम्ह पासे पेसिया' । सो भणइ - 'किं निमित्तं ?' | साहू हिं भणियं - ' एवं - विहो विवादो अवरोप्परं जाओ । सो य तुम्भेहिं आगएहिं छिज्जिही' । भणियं सूरिणा - ' एगसिं सावज्जायरिओ ताव कओ । संपयं गयस्स तं किं पि काहिह, जं न वीसरह । ता किह तुब्भ वयणेण गम्मउ । गएसु वि तत्थ अम्हेसु नोवगारो । पिवयणभत्तिवज्जिया जओ ते । न हि जिणवयणे 10 बहुमाणजुयाण तारिसा उल्लावा होंति । जइ नाम तत्ते संसओ होज्ज कहिज्जमाणे कहगवसेणं, तहा वि कारणं पुच्छियव्वं । तेण वि जिणवयणं दंसियव्वं । तं पुण तह त्ति मण्णियव्वं होइ । जेसिं पुण सा' नीई नत्थि तेसिं मज्झे अहं गओ किं करिस्सा मि' । भणियं आगयसाहूहिं - ' मा मा एवं भणह भंते! तुम्हागमणे बहुयाण अणुग्गहो होही । ता आगच्छह' । भणियं सूरिणा - 'कम्माण खओवसमो अणु कारणं, सूरी परं तस्स निमित्तं कस्सइ भविय्व्वयावसेण जायइ । किं तु संदिद्धे वि उवयारे 18 छउमत्थेण देखणा कायव्वा । मा कोइ बुज्झेज्जा । तो वट्टमाणं जोगेणं विहारक्कमेण आगमिस्सामो, नन्नत्थ सरीराइकारणं' । गया आवाहगसाहुणो । सो वि सावज्जायरिओ विहरंतो संपतो काले । नायं च वत्थव्वगसाहूहिं । तओ महाविच्छड्डेण निग्गओ चउव्विहो संघो अन्नोगइयाए कुवलयप्पभसूरिणो । तत्थ य एगा मुद्धसंजई चिंतेइ - महप्पा कोइ एस तित्थयरतुल्लो, जस्स एरिसो संघो अन्नोsure निग्गओ । तओ परमभचिचोइयाए आसन्ने ठिच्चा वंदिओ सूरी तीए । लग्गा पायंतेसु से 20 सीस केसा । नायं सूरिणा सेसेहिं विदिट्ठमेयं; नवरं न याणंति ते किं सोहणमसोहणं वति । पविसिओ महाविभूईए । दिन्ना वसही । वीसंताणं भणियमेतेर्हि - 'अम्हाणं एवंविहो वादो अत्थि; सो तुम्हे तत्थ पमाणं' । भणियं सूरिणा - 'अम्हे आगमं वक्खाणेमो, तुब्भे जुत्ताजुत्तं सयं वियारेज्जाह । अन्ना एगस्स पक्खस्स ममोवरि अद्धिई होज्जा' । बहु मन्नियं तं वयणं सव्वेहिं वि । सोहणदिणे समादत्त अणुओगो । उवविसंति सव्वे वि । सो वि कंठगयं सुयं वाएइ वक्खाणेइ य । न अज्ज वि 25 पुत्थगाणि होंति त्ति । वक्खाणंतस्स उवट्टिया गाहा । जहा -
।
जत्थित्थीकरफरि उप्पने कारणे वि णंतरियं । अरिहा वि करेञ्ज सयं सो गच्छो मूलगुणभट्ठो ||
एईए अत्थो - जत्थ गच्छे इत्थीए सह करेण फरिसी संघट्टणं अरिहा वि केवली विकरेज्ज, उप्पण्णेवि कारणे अनंतरिओ, कारणे वत्थंतरिओ कीरइ, गिलाण उव्वत्तणाइसु । जत्थ अणं30 तरिओ कीरइ तत्थ रागबुद्धी, तओ सेवाबुद्धी, तत्तो पडिसेवा वि जाएजा । तत्तो मूलगुणभट्ठो गच्छो होइ चि ।
'निक्कारण पडिसेवा सव्वत्थ विणासए चरणं' ।
इमाए गाहाए आगयाए, सो सूरी पुत्रिं तेहिं तासिओ त्ति भीओ चिंतेइ - एयं गाहं न पढामि;
+ इदं वाक्यं नास्ति BC 1. B C 'जिणवयणपक्खवाओ नत्थि तत्थाहं गओ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364